Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 59
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantarīyamadanādihalāyudhādīn viśvaprakāśyamarakoṣasaśeṣarājau / (1.1) Par.?
ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ // (1.2) Par.?
āyuḥśrutīnām atulopakārakaṃ dhanvantarigranthamatānusārakam / (2.1) Par.?
ācakṣmahe lakṣaṇalakṣmadhārakaṃ nāmoccayaṃ sarvarujāpasārakam // (2.2) Par.?
nirdeśalakṣaṇaparīkṣaṇanirṇayena nānāvidhauṣadhavicāraparāyaṇo yaḥ / (3.1) Par.?
so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ // (3.2) Par.?
nānāvidhauṣadhirasāhvayavīryapākaprastāvanistaraṇapaṇḍitacetano 'pi / (4.1) Par.?
muhyaty avaśyam anavekṣya nighaṇṭum enaṃ tasmād ayaṃ viracito bhiṣajāṃ hitāya // (4.2) Par.?
nighaṇṭunā vinā vaidyo vidvān vyākaraṇaṃ vinā / (5.1) Par.?
anabhyāsena dhānuṣkas trayo hāsyasya bhājanam // (5.2) Par.?
nānādeśaviśeṣabhāṣitavaśād yat saṃskṛtaprākṛtāpabhraṃśādikanāmni naiva gaṇanā dravyoccayavyāhṛtau / (6.1) Par.?
tasmād atra tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad vāri vārāṃ nidheḥ // (6.2) Par.?
ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ / (7.1) Par.?
parīkṣya tebhyo vividhauṣa tataḥ prayojayet // (7.2) Par.?
nānābhidheyam atha yatra śivāsamaṅgāśyāmādināma nigameṣu niveśitaṃ yat / (8.1) Par.?
prastāvavīryarasayogavaśād amuṣya buddhyā vimṛśya bhiṣajāṃ ca dhṛtir vidheyā // (8.2) Par.?
nāmāni kvacid iha rūḍhitaḥ svabhāvāt deśyoktyā kvacana ca lāñchanopamābhyām / (9.1) Par.?
vīryeṇa kvacid itarāhvayādideśāt dravyāṇāṃ dhruvam iti saptadhoditāni // (9.2) Par.?
atrauṣadhīnivahanāmaguṇābhidhānaprastāvatas tadupayuktatayetarāṇi / (10.1) Par.?
kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni // (10.2) Par.?
ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate / (11.1) Par.?
apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ // (11.2) Par.?
aprasiddhābhidhaṃ cātra yad auṣadham udīritam / (12.1) Par.?
tasyābhidhāvivekaḥ syād ekārthādinirūpaṇe // (12.2) Par.?
rambhāśyāmādināmnā ye svargastrītaruṇīti ca / (13.1) Par.?
arthā nānārthatantroktās tyaktās te 'sminn apārthakāḥ // (13.2) Par.?
vyaktiḥ kṛtātra karṇāṭamahārāṣṭrīyabhāṣayā / (14.1) Par.?
āndhralāṭādibhāṣās tu jñātavyās taddvayāśrayāḥ // (14.2) Par.?
etat trinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram / (15.1) Par.?
kaṇṭhe satāṃ sakalanivṛtidhāmanāmacintāmaṇiprakaradāma karotu kelim // (15.2) Par.?
atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ / (16.1) Par.?
śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ // (16.2) Par.?
pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ / (17.1) Par.?
ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu // (17.2) Par.?
kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā / (18.1) Par.?
seyaṃ śrīnarasiṃhanāmaviduṣaḥ svarvaidyavidyāsthitiḥ prītyā prāptasuvarṇarājiracanā citrojjvalā pīṭhikā // (18.2) Par.?
anyatra vidyamānatvād upayogānavekṣaṇāt / (19.1) Par.?
vṛthā vistarabhītyā ca nokto guṇagaṇo mayā // (19.2) Par.?
Duration=0.061134099960327 secs.