Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kādambarīsvīkaraṇasūtramañjarī
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Tantrāloka
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 11, 6.2 putraṃ te aśvinobhā dhattāṃ puṣkarasrajā //
AVP, 12, 3, 4.2 garbhaṃ yuvam aśvināsyām ā dhattaṃ puṣkarasrajā //
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 27.2 tasyāś citrarathaḥ sauryavarcaso vatsa āsīt puṣkaraparṇaṃ pātram /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 17.0 ūṣāś ca sikatāś cākhūtkaraṃ ca valmīkavapāṃ ca sūdaṃ ca varāhavihataṃ ca puṣkaraparṇaṃ ca śarkarāś cety aṣṭau pārthivāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 6.5 medhāṃ te aśvināvubhāv ādhattāṃ puṣkarasrajau /
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 10.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 21.6 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajau //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 17.4 garbhaṃ te aśvinau devāvādhattāṃ puṣkarasrajau /
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
Kauśikasūtra
KauśS, 7, 9, 1.6 aśvinā puṣkarasrajā tasmān naḥ pātam aṃhasa iti karṇaṃ krośantam anumantrayate //
KauśS, 11, 10, 6.1 ā dhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
Mānavagṛhyasūtra
MānGS, 2, 18, 2.21 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā /
Pāraskaragṛhyasūtra
PārGS, 2, 4, 8.0 medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 6.2 so 'paśyat puṣkaraparṇaṃ tiṣṭhat /
TB, 1, 1, 3, 6.9 tat puṣkaraparṇe 'prathayat /
Taittirīyasaṃhitā
TS, 5, 1, 4, 13.1 apāṃ vā etat pṛṣṭhaṃ yat puṣkaraparṇam //
TS, 5, 1, 4, 15.1 puṣkaraparṇena saṃbharati //
TS, 5, 1, 4, 16.1 yonir vā agneḥ puṣkaraparṇam //
TS, 5, 1, 4, 28.1 kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca saṃstṛṇāti //
TS, 5, 1, 4, 30.1 asau puṣkaraparṇam //
TS, 5, 1, 4, 36.1 puṣkaraparṇe hy enam upaśritam avindat //
TS, 5, 2, 6, 56.1 apāṃ vā etat pṛṣṭhaṃ yat puṣkaraparṇam //
Vaitānasūtra
VaitS, 5, 1, 10.1 tvām agna iti puṣkaraparṇe nidhīyamānam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 33.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
Vārāhagṛhyasūtra
VārGS, 9, 11.1 mālāmābadhnīte yām aśvinau dhārayetāṃ bṛhatīṃ puṣkarasrajam /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 36.2 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
VārŚS, 2, 1, 1, 18.1 apāṃ pṛṣṭham asīti puṣkaraparṇam āharati //
VārŚS, 2, 1, 1, 19.1 śarma ca stha iti kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca saṃstṛṇāti //
VārŚS, 2, 1, 1, 20.1 vyacasvatī saṃvasethām ity uttaraloma kṛṣṇājinam adhastād adhi puṣkaraparṇe //
Āpastambagṛhyasūtra
ĀpGS, 9, 10.1 yakṣmagṛhītām anyāṃ vā brahmacaryayuktaḥ puṣkarasaṃvartamūlair uttarair yathāliṅgam aṅgāni saṃmṛśya pratīcīnaṃ nirasyet //
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
ĀpŚS, 16, 22, 2.1 apāṃ pṛṣṭham asīty aśvasya pade puṣkaraparṇam uttānam upadhāyāpāṃ nidhiṃ gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 2.2 medhāṃ te 'śvinau devāv ādhattāṃ puṣkarasrajāv iti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 8.3 sā heyam pṛthivy alelāyad yathā puṣkaraparṇam evam /
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 4, 1, 7.1 athainaṃ puṣkaraparṇe saṃbharati /
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 3, 6.1 atha kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca samudgṛhṇāti /
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
Ṛgvedakhilāni
ṚVKh, 4, 8, 2.2 medhām me aśvinau devāv ā dhattaṃ puṣkarasrajā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 135.0 puṣkarādibhyo deśe //
Buddhacarita
BCar, 5, 50.1 navapuṣkaragarbhakomalābhyāṃ tapanīyojjvalasaṃgatāṅgadābhyām /
Carakasaṃhitā
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Sū., 27, 42.1 śarāriḥ puṣkarāhvaśca kesarī maṇituṇḍakaḥ /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 1, 63.1 śṛṅgī tāmalakī drākṣā jīvantī puṣkarāguru /
Ca, Cik., 3, 211.1 śaṭī puṣkaramūlaṃ ca vyāghrī śṛṅgī durālabhā /
Ca, Cik., 3, 225.2 drākṣāṃ puṣkaramūlaṃ ca medāmāmalakāni ca //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 5, 69.2 puṣkaravyoṣadhanyākavetasakṣāracitrakaiḥ //
Ca, Cik., 5, 86.1 śaṭīpuṣkarahiṅgvamlavetasakṣāracitrakān /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Lalitavistara
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
Mahābhārata
MBh, 1, 2, 242.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena /
MBh, 1, 32, 3.2 gokarṇe puṣkarāraṇye tathā himavatastaṭe //
MBh, 1, 65, 7.5 duḥṣanta iti me nāma satyaṃ puṣkaralocane /
MBh, 1, 68, 13.55 haimavatyāḥ sutam iva kumāraṃ puṣkarekṣaṇam /
MBh, 1, 96, 53.46 evam anvagamad bhīṣmaṃ ṣaṭ samāḥ puṣkarekṣaṇā /
MBh, 1, 111, 10.4 aprajātvaṃ manuṣyendra sādhu mā puṣkarekṣaṇa //
MBh, 1, 112, 24.2 ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa //
MBh, 1, 139, 14.2 kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama //
MBh, 2, 7, 26.1 eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī /
MBh, 2, 8, 38.2 varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm /
MBh, 2, 17, 7.5 evaṃ sa vavṛdhe rājan kumāraḥ puṣkarekṣaṇaḥ /
MBh, 2, 29, 7.2 punaśca parivṛtyātha puṣkarāraṇyavāsinaḥ //
MBh, 3, 80, 49.1 apyekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ /
MBh, 3, 100, 19.1 tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa /
MBh, 3, 119, 4.2 vanamālī halī rāmo babhāṣe puṣkarekṣaṇam //
MBh, 3, 133, 13.2 nivedayasva māṃ dvāḥstha rājñe puṣkaramāline //
MBh, 3, 151, 12.2 puṣkarepsum upāyāntam anyonyam abhicukruśuḥ //
MBh, 4, 1, 1.6 kiṃ tasya puṣkarajalair abhiṣecanena /
MBh, 5, 136, 15.1 siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ /
MBh, 7, 22, 42.1 ye tu puṣkaranālasya samavarṇā hayottamāḥ /
MBh, 7, 22, 57.1 ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ /
MBh, 7, 148, 37.2 evam uktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ /
MBh, 9, 37, 11.1 vartamāne tathā yajñe puṣkarasthe pitāmahe /
MBh, 11, 20, 20.2 prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa //
MBh, 12, 137, 37.2 naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam //
MBh, 12, 216, 19.1 sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ /
MBh, 12, 264, 6.1 tasya bhāryā vratakṛśā śuciḥ puṣkaracāriṇī /
MBh, 12, 287, 7.1 nādharmaḥ śliṣyate prājñam āpaḥ puṣkaraparṇavat /
MBh, 12, 308, 173.1 yathā puṣkaraparṇasthaṃ jalaṃ tatparṇasaṃsthitam /
MBh, 12, 322, 10.2 chatrākṛtiśīrṣā meghaughaninādāḥ satpuṣkaracatuṣkā rājīvaśatapādāḥ //
MBh, 13, 96, 2.1 puṣkarārthaṃ kṛtaṃ stainyaṃ purā bharatasattama /
MBh, 14, 49, 11.2 upabhuṅkte sadā sattvam āpaḥ puṣkaraparṇavat //
MBh, 18, 5, 54.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena //
Rāmāyaṇa
Rām, Ay, 53, 6.1 līnapuṣkarapattrāś ca narendra kaluṣodakāḥ /
Rām, Ay, 55, 8.2 kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam //
Rām, Ār, 10, 6.1 padmapuṣkarasambādhaṃ gajayūthair alaṃkṛtam /
Rām, Ār, 69, 12.2 atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati //
Rām, Ki, 1, 43.1 paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām /
Rām, Ki, 42, 33.1 hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ /
Rām, Su, 1, 23.2 raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire //
Rām, Su, 4, 3.2 tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā //
Rām, Su, 14, 29.1 kṣitikṣamā puṣkarasaṃnibhākṣī yā rakṣitā rāghavalakṣmaṇābhyām /
Rām, Yu, 107, 2.1 puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa /
Saundarānanda
SaundĀ, 5, 11.2 anugrahārthaṃ sugatastu tasmai pātraṃ dadau puṣkarapatranetraḥ //
Amarakośa
AKośa, 1, 300.1 bisaprasūnarājīvapuṣkarāmbhoruhāṇi ca /
AKośa, 2, 194.1 mūle puṣkarakāśmīrapadmapattrāṇi pauṣkare /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 40.2 madhupuṣkarabījaṃ ca madhumaireyaśārkaram //
AHS, Cikitsitasthāna, 3, 56.2 puṣkarāhvaśaṭhībilvasurasāvyoṣahiṅgubhiḥ //
AHS, Cikitsitasthāna, 3, 128.1 bhārgīṃ puṣkaramūlaṃ ca dvipalāṃśaṃ yavāḍhakam /
AHS, Cikitsitasthāna, 5, 16.2 puṣkarāhvaṃ śaṭhīṃ kṛṣṇāṃ vyāghrīṃ gokṣurakaṃ balām //
AHS, Cikitsitasthāna, 6, 31.2 puṣkarāhvaśaṭhīśuṇṭhībījapūrajaṭābhayāḥ //
AHS, Cikitsitasthāna, 6, 52.1 puṣkarāhvābhayāśuṇṭhīśaṭhīrāsnāvacākaṇāt /
AHS, Cikitsitasthāna, 8, 146.2 purapuṣkaramūladhānyacavyaṃ hapuṣām ārdrakam amlavetasaṃ ca //
AHS, Cikitsitasthāna, 14, 9.2 puṣkarājājīdhānyāmlavetasakṣāracitrakaiḥ //
AHS, Cikitsitasthāna, 14, 31.3 puṣkaramūlaśaṭhīhapuṣāgnikṣārayugatripaṭutrikaṭūni //
AHS, Cikitsitasthāna, 14, 49.2 puṣkarairaṇḍayor mūlaṃ yavadhanvayavāsakam //
AHS, Utt., 34, 12.2 kramaḥ pittavisarpoktaḥ puṣkaravyūḍhayor hitaḥ //
AHS, Utt., 40, 56.1 kāse nidigdhikā pārśvaśūle puṣkarajā jaṭā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 36.2 anekākārakaraṇaḥ śrūyate puṣkaradhvaniḥ //
BKŚS, 10, 91.1 praśastair anvitāṃ tatra pradeśaiḥ puṣkarādibhiḥ /
BKŚS, 18, 43.2 bhoḥ puṣkaramadhu prāptaṃ mayeti ca mudāvadat //
BKŚS, 18, 44.2 na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ //
BKŚS, 18, 50.2 idaṃ puṣkaramadhv eṣa sānudāsaḥ pibatv iti //
BKŚS, 18, 70.2 tat puṣkaramadhu svādu śīghram ānīyatām iti //
BKŚS, 18, 71.2 gṛhe puṣkaramadhv asyā duṣprāpaṃ mānuṣair iti //
BKŚS, 18, 72.1 gandhena puṣkaramadhu prabhaveṇādhivāsitam /
BKŚS, 18, 73.1 pītvā ca puṣkaramadhu prītayā sahitas tayā /
BKŚS, 18, 86.1 kva puṣkaramadhu kvātra durlabhā yakṣakanyakā /
BKŚS, 18, 89.1 ahaṃ tu puṣkaramadhu chadmanā chalito 'pi taiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 65.2 viśoṣitāṃ bhānumato mayūkhair mandākinīpuṣkarabījamālām //
Liṅgapurāṇa
LiPur, 1, 36, 16.2 netre somaś ca sūryaś ca keśā vai puṣkarādayaḥ //
LiPur, 1, 54, 49.2 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam //
LiPur, 1, 54, 55.1 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam /
LiPur, 1, 64, 51.2 puṣkarādyāś ca sasṛjuḥ puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 72, 16.2 puṣkarādyāḥ patākāś ca sauvarṇā ratnabhūṣitāḥ //
Matsyapurāṇa
MPur, 47, 246.2 buddho navamako jajñe tapasā puṣkarekṣaṇaḥ /
MPur, 51, 9.1 sa mṛto'tharvaṇaḥ putro mathitaḥ puṣkarodadhiḥ /
MPur, 100, 4.1 kalpādau saptamaṃ dvīpaṃ tasya puṣkaravāsinaḥ /
MPur, 100, 29.2 puṣkaraprakarāttasmātkeśavasya na pūjanāt //
MPur, 100, 30.1 vinaṣṭāśeṣapāpasya tava puṣkaramandiram /
MPur, 124, 40.2 evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ //
MPur, 163, 85.2 hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ //
MPur, 163, 88.1 prajāpatigiriścaiva tathā puṣkaraparvataḥ /
MPur, 169, 15.1 evaṃ nārāyaṇasyārthe mahī puṣkarasaṃbhavā /
MPur, 169, 15.2 prādurbhāvo'pyayaṃ tasmānnāmnā puṣkarasaṃjñitaḥ //
MPur, 170, 10.1 kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ /
MPur, 171, 49.1 dakṣaścaiva mahābāhuḥ puṣkarasvana eva ca /
Narasiṃhapurāṇa
NarasiṃPur, 1, 5.1 ye 'rbudāraṇyaniratāḥ puṣkarāraṇyavāsinaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 222.1 saptarṣayas tathendrāya puṣkarārthe samāgatāḥ /
Suśrutasaṃhitā
Su, Nid., 13, 11.1 padmapuṣkaravanmadhye piḍakābhiḥ samācitām /
Su, Nid., 14, 10.1 padmapuṣkarasaṃsthānā jñeyā puṣkariketi sā /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 37, 8.1 śaṭīpuṣkarakṛṣṇāhvāmadanāmaradārubhiḥ /
Su, Cik., 37, 11.1 vacāpuṣkarakuṣṭhailāmadanāmarasindhujaiḥ /
Su, Cik., 37, 17.1 reṇvaśvagandhāmañjiṣṭhāśaṭīpuṣkarataskaraiḥ /
Su, Cik., 37, 39.1 viḍaṅgodīcyasindhūtthaśaṭīpuṣkaracitrakaiḥ /
Su, Utt., 42, 27.2 puṣkaravyoṣadhānyāmlavetasakṣāracitrakaiḥ //
Su, Utt., 42, 120.1 tatra puṣkaramūlāni hiṅgu sauvarcalaṃ viḍam /
Su, Utt., 51, 28.1 bilvapuṣkarabhūtīkasauvarcalakaṇāgnibhiḥ /
Su, Utt., 52, 42.1 dvipañcamūlebhakaṇātmaguptābhārgīśaṭīpuṣkaramūlaviśvān /
Viṣṇupurāṇa
ViPur, 1, 22, 87.1 kārttikyāṃ puṣkarasnāne dvādaśābde tu yat phalam /
ViPur, 2, 8, 26.1 evaṃ puṣkaramadhye tu yadā yāti divākaraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 30.2 yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan //
BhāgPur, 3, 19, 31.3 jagāma lokaṃ svam akhaṇḍitotsavaṃ samīḍitaḥ puṣkaraviṣṭarādibhiḥ //
Garuḍapurāṇa
GarPur, 1, 15, 157.2 puṣkaraḥ puṣkarādhyakṣaḥ puṣkaradvīpa eva ca //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 7.1 lalitavibhramabandhavilāse puṣkarādhipater ātmajāyāḥ naisargikasvabhāvaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 96.1 gaṅgāprayāgagayapuṣkaranaimiṣāni saṃsevitāni bahuśaḥ kurujāṅgalāni /
Rasamañjarī
RMañj, 4, 8.1 puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /
RMañj, 6, 195.1 mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam /
Rasaprakāśasudhākara
RPSudh, 3, 46.2 vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā //
Rasaratnasamuccaya
RRS, 11, 114.1 kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /
RRS, 13, 71.1 mṛtasūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /
Rasaratnākara
RRĀ, R.kh., 10, 3.2 śigrupuṣkarabījānāṃ bījasya mārkavasya ca //
RRĀ, V.kh., 3, 11.1 udumbarasomalatā kumbhī puṣkaramūlakam /
Rājanighaṇṭu
RājNigh, Parp., 82.2 jñeyā puṣkariṇī caiva puṣkarādyā ca parṇikā /
RājNigh, Parp., 82.3 puṣkarādiyutā nāḍī proktā pañcadaśāhvayā //
RājNigh, Pipp., 153.2 jñeyaṃ pañcadaśāhvaṃ ca puṣkarādye jaṭāśiphe //
RājNigh, Pānīyādivarga, 1.1 pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni /
RājNigh, Miśrakādivarga, 68.1 bhārgīśaṭīpuṣkaravatsabījadurālabhāśṛṅgipaṭolatiktāḥ /
Tantrāloka
TĀ, 8, 136.2 puṣkarābdā vāyugamā gandharvāśca parāvahe //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 227.1 mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 229.2, 2.0 atra puṣkaramūlābhāve kuṣṭhaṃ grāhyam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 3.0 puṣkarādhipateḥ ātmajāyāḥ lalitavibhramabandhaprāduṣkaraṇaṃ naisargikaḥ svabhāva iti sūtrārthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
Haribhaktivilāsa
HBhVil, 4, 268.1 gaṅgā gayā kurukṣetraṃ prayāgaṃ puṣkarādi ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 104.1 tāvatpuṣkarapātreṣu pibanti pitaro jalam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 8.2 ādhatta pitaro garbham kumāraṃ puṣkarasrajam /