Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 31, 13.2 kauravyo dhṛtarāṣṭraśca puṣkaraḥ śalyakastathā //
MBh, 1, 213, 13.3 puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ /
MBh, 3, 49, 40.1 sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam /
MBh, 3, 56, 4.1 sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha /
MBh, 3, 56, 4.2 gatvā puṣkaram āhedam ehi dīvya nalena vai //
MBh, 3, 56, 6.1 evam uktas tu kalinā puṣkaro nalam abhyayāt /
MBh, 3, 56, 6.2 kaliścaiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt //
MBh, 3, 56, 7.1 āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā /
MBh, 3, 56, 18.1 tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 57, 13.1 yathā yathā hi nṛpatiḥ puṣkareṇeha jīyate /
MBh, 3, 57, 14.1 yathā ca puṣkarasyākṣā vartante vaśavartinaḥ /
MBh, 3, 58, 1.3 puṣkareṇa hṛtaṃ rājyaṃ yaccānyad vasu kiṃcana //
MBh, 3, 58, 2.1 hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt /
MBh, 3, 58, 4.1 puṣkareṇaivam uktasya puṇyaślokasya manyunā /
MBh, 3, 58, 5.1 tataḥ puṣkaram ālokya nalaḥ paramamanyumān /
MBh, 3, 58, 8.1 puṣkaras tu mahārāja ghoṣayāmāsa vai pure /
MBh, 3, 58, 9.1 puṣkarasya tu vākyena tasya vidveṣaṇena ca /
MBh, 3, 77, 4.1 tataḥ puṣkaram āsādya vīrasenasuto nalaḥ /
MBh, 3, 77, 5.2 eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara //
MBh, 3, 77, 10.1 dvayor ekatare buddhiḥ kriyatām adya puṣkara /
MBh, 3, 77, 11.1 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva /
MBh, 3, 77, 18.1 tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 77, 19.1 jitvā ca puṣkaraṃ rājā prahasann idam abravīt /
MBh, 3, 77, 23.2 puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ //
MBh, 3, 77, 25.1 sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam /
MBh, 3, 77, 27.2 prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ //
MBh, 3, 77, 29.1 prasthāpya puṣkaraṃ rājā vittavantam anāmayam /
MBh, 3, 80, 58.1 duṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ /
MBh, 3, 80, 120.3 śaśarūpapraticchannāḥ puṣkarā yatra bhārata //
MBh, 5, 96, 12.1 eṣo 'sya putro 'bhimataḥ puṣkaraḥ puṣkarekṣaṇaḥ /
MBh, 5, 153, 27.1 tato bherīśca śaṅkhāṃśca śataśaścaiva puṣkarān /
MBh, 6, 13, 24.1 puṣkare puṣkaro nāma parvato maṇiratnamān /
MBh, 6, 41, 98.1 avādayan dundubhīṃśca śataśaścaiva puṣkarān /
MBh, 6, 41, 104.1 tato jaghnur mahābherīḥ śataśaścaiva puṣkarān /
MBh, 6, 95, 41.2 bherīmṛdaṅgapaṇavānnādayantaśca puṣkarān /
MBh, 9, 15, 28.1 tataḥ śaṅkhāṃśca bherīśca śataśaścaiva puṣkarān /