Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 1, 8.2 tasmai sāma ca pūjāṃ ca yathāvaccakrire tadā //
LiPur, 1, 24, 146.1 pūjāprakaraṇaṃ tasmai tamālokyāha śaṅkaraḥ /
LiPur, 1, 27, 2.1 evaṃ snātvā yathānyāyaṃ pūjāsthānaṃ praviśya ca /
LiPur, 1, 29, 44.2 purā bhūmau dvijāgryeṇa jito hyatithipūjayā //
LiPur, 1, 29, 45.2 tyaktvā cātithipūjāṃ tāmātmano bhuvi śodhanam //
LiPur, 1, 30, 17.1 kva śarvastava bhaktiś ca kva pūjā pūjayā phalam /
LiPur, 1, 30, 17.1 kva śarvastava bhaktiś ca kva pūjā pūjayā phalam /
LiPur, 1, 31, 17.1 pratiṣṭhāpya yathānyāyaṃ pūjālakṣaṇasaṃyutam /
LiPur, 1, 31, 26.1 kālaṃ nayanti tapasā pūjayā ca mahādhiyaḥ /
LiPur, 1, 36, 1.2 pūjayā tasya saṃtuṣṭo bhagavānpuruṣottamaḥ /
LiPur, 1, 51, 16.2 tatra bhūtapaterdevāḥ pūjāṃ nityaṃ prayuñjate //
LiPur, 1, 64, 22.1 rudrabhaktaś ca garbhastho rudrapūjāparāyaṇaḥ /
LiPur, 1, 71, 70.2 pūjayā bhogasaṃpattiravaśyaṃ jāyate dvijāḥ //
LiPur, 1, 71, 137.2 pūjāphalamimaṃ teṣāmityanye neti cāpare //
LiPur, 1, 72, 117.1 gāṇapatyaṃ tadā śaṃbhoryayuḥ pūjāvidherbalāt /
LiPur, 1, 73, 5.2 yāvatpūjā sureśānāṃ tāvadeva sthitiryataḥ //
LiPur, 1, 73, 25.1 dhanaṃ vā tuṣṭiparyantaṃ śivapūjāvidheḥ phalam /
LiPur, 1, 76, 48.2 arcamānena devena cārcitaṃ netrapūjayā //
LiPur, 1, 82, 50.1 ete vai cāraṇāḥ śaṃbhoḥ pūjayātīva bhāvitāḥ /
LiPur, 1, 82, 76.2 rāśayo dvādaśa hyete śivapūjāparāyaṇāḥ //
LiPur, 1, 82, 90.2 rudrapūjāratā nityaṃ sā me pāpaṃ vyapohatu //
LiPur, 1, 84, 63.1 śivasya mahatīṃ pūjāṃ kṛtvā carusamanvitām /
LiPur, 1, 84, 64.1 brāhmaṇānbhojayitvā ca pūjāṃ kṛtvā prayatnataḥ /
LiPur, 1, 85, 163.2 trisaṃdhyaṃ tu guroḥ pūjā kartavyā hitamicchatā //
LiPur, 1, 92, 173.1 pūjayā śatasāhasramanantaṃ gītavādinām /
LiPur, 1, 98, 160.2 parīkṣārthaṃ hareḥ pūjākamaleṣu maheśvaraḥ //
LiPur, 2, 6, 38.1 vedaghoṣo na yatrāsti gurupūjādayo na ca /
LiPur, 2, 7, 26.1 pūjāṃcakrus tato yajñaṃ svayameva samāgatam /
LiPur, 2, 18, 62.1 pūjā karma kriyā tasya dānaṃ snānaṃ tathaiva ca /
LiPur, 2, 19, 3.1 kasyādhikāraḥ pūjāyāṃ brāhmaṇasya kathaṃ prabho /
LiPur, 2, 20, 2.2 strīṇāṃ naivādhikāro 'sti pūjādiṣu na saṃśayaḥ //
LiPur, 2, 20, 3.1 strīśūdrāṇāṃ dvijendraiśca pūjayā tatphalaṃ bhavet /
LiPur, 2, 20, 11.2 śatakoṭipramāṇena tatra pūjā kathaṃ vibhoḥ //
LiPur, 2, 20, 17.1 kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye /
LiPur, 2, 21, 59.2 dīpanaṃ grahaṇaṃ caiva bandhanaṃ pūjayā saha //
LiPur, 2, 21, 67.1 pūjāsamprokṣaṇaṃ viddhi tāḍanaṃ haraṇaṃ tathā /
LiPur, 2, 21, 78.1 evaṃ dīkṣā prakartavyā pūjā caiva yathākramam /
LiPur, 2, 22, 31.2 tīrthaṃ saṃgṛhya vidhinā pūjāsthānaṃ praviśya ca //
LiPur, 2, 22, 65.2 āvāhane ca pūjānte teṣāmudvāsane tathā //
LiPur, 2, 22, 78.1 pūjāhomādikaṃ sarvaṃ dattvārghyaṃ ca pradakṣiṇam /
LiPur, 2, 22, 79.1 śivapūjāṃ tataḥ kuryāddharmakāmārthasiddhaye /
LiPur, 2, 23, 2.2 puṣpahastaḥ praviśyātha pūjāsthānaṃ samāhitaḥ //
LiPur, 2, 24, 1.2 vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ /
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
LiPur, 2, 25, 70.2 āvāhanasthāpanasannidhānasaṃnirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram //
LiPur, 2, 25, 72.2 āvāhanasthāpanasannidhānasannirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram //
LiPur, 2, 25, 78.1 vāgīśvaravāgīśvarīpūjādyenam udvāsya hutaṃ visarjayet //
LiPur, 2, 26, 4.2 sarvasmādadhikā pūjā aghoreśasya śūlinaḥ //
LiPur, 2, 26, 8.1 samaṃ cāghorapūjāyāṃ mantramātreṇa bheditam /
LiPur, 2, 26, 8.2 mārgaśuddhistathā dvāri pūjāṃ vāstvadhipasya ca //
LiPur, 2, 26, 22.2 aṣṭapuṣpādi gandhādi pūjāstutinivedanam //
LiPur, 2, 26, 25.2 sarvasāmānyametaddhi pūjāyāṃ munipuṅgavāḥ //
LiPur, 2, 27, 1.2 prabhāvo nandinaścaiva liṅgapūjāphalaṃ śrutam /
LiPur, 2, 28, 94.1 mahāpūjā prakartavyā mahādevasya bhaktitaḥ /
LiPur, 2, 29, 7.2 pūrvavacchivapūjā ca homaścaiva yathākramam //
LiPur, 2, 35, 10.2 śivapūjā prakartavyā liṅgaṃ snāpya ghṛtādibhiḥ //
LiPur, 2, 37, 1.3 pūrvoktamaṇḍape kuryācchivapūjāṃ tu paścime //
LiPur, 2, 48, 38.1 pratiṣṭhā caiva pūjā ca liṅgavanmunisattamāḥ /
LiPur, 2, 49, 1.3 pūjāṃ pratiṣṭhāṃ devasya bhagavanvaktumarhasi //
LiPur, 2, 49, 3.1 tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca /
LiPur, 2, 49, 3.1 tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca /