Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5584
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śailādiruvāca / (1.1) Par.?
athavā devamīśānaṃ liṅge sampūjayecchivam / (1.2) Par.?
brāhmaṇaḥ śivabhaktaśca śivadhyānaparāyaṇaḥ // (1.3) Par.?
agnirityādinā bhasma gṛhītvā hyagnihotrajam / (2.1) Par.?
uddhūlayeddhi sarvāṅgamāpādatalamastakam // (2.2) Par.?
ācāmedbrahmatīrthena brahmasūtrī hyudaṅmukhaḥ / (3.1) Par.?
athauṃ namaḥ śivāyeti tanuṃ kṛtvātmanaḥ punaḥ // (3.2) Par.?
devaṃ ca tena mantreṇa pūjayetpraṇavena ca / (4.1) Par.?
sarvasmādadhikā pūjā aghoreśasya śūlinaḥ // (4.2) Par.?
sāmānyaṃ yajanaṃ sarvamagnikāryaṃ ca suvrata / (5.1) Par.?
mantrabhedaḥ prabhostasya aghoradhyānameva ca // (5.2) Par.?
mantraḥ / (6.1) Par.?
aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaḥ śarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ // (6.2) Par.?
aghorebhyaḥ praśāntahṛdayāya namaḥ / (7.1) Par.?
atha ghorebhyaḥ sarvātmabrahmaśirase svāhā / (7.2) Par.?
ghoraghoratarebhyaḥ jvālāmālinī śikhāyai vaṣaṭ / (7.3) Par.?
sarvebhyaḥ sarvaśarvebhyaḥ piṅgalakavacāya hum / (7.4) Par.?
namaste astu rudrarūpebhyaḥ netratrayāya vaṣaṭ / (7.5) Par.?
sahasrākṣāya durbhedāya pāśupatāstrāya huṃ phaṭ / (7.6) Par.?
snātvācāmya tanuṃ kṛtvā samabhyukṣyāghamarṣaṇam / (7.7) Par.?
tarpaṇaṃ vidhinā cārghyaṃ bhānave bhānupūjanam // (7.8) Par.?
samaṃ cāghorapūjāyāṃ mantramātreṇa bheditam / (8.1) Par.?
mārgaśuddhistathā dvāri pūjāṃ vāstvadhipasya ca // (8.2) Par.?
kṛtvā karaṃ viśodhyāgre sa śubhāsanamāsthitaḥ / (9.1) Par.?
nāsāgrakamale sthāpya dagdhākṣaḥ kṣubhikāgninā // (9.2) Par.?
vāyunā prerya tadbhasma viśodhya ca śubhāṃbhasā / (10.1) Par.?
śaktyāmṛtamaye brahmakalāṃ tatra prakalpayet // (10.2) Par.?
aghoraṃ pañcadhā kṛtvā pañcāṅgasahitaṃ punaḥ / (11.1) Par.?
itthaṃ jñānakriyāmevaṃ vinyasya ca vidhānataḥ // (11.2) Par.?
nyāsas trinetrasahito hṛdi dhyātvā varāsane / (12.1) Par.?
nābhau vahnigataṃ smṛtvā bhrūmadhye dīpavatprabhum // (12.2) Par.?
śāntyā bījāṅkurānantadharmādyairapi saṃyute / (13.1) Par.?
somasūryāgnisampanne mūrtitrayasamanvite // (13.2) Par.?
vāmādibhiśca sahite manonmanyāpyadhiṣṭhite / (14.1) Par.?
śivāsanetmamūrtistham akṣayākārarūpiṇam // (14.2) Par.?
aṣṭatriṃśatkalādehaṃ tritattvasahitaṃ śivam / (15.1) Par.?
aṣṭādaśabhujaṃ devaṃ gajacarmottarīyakam // (15.2) Par.?
siṃhājināṃbaradharamaghoraṃ parameśvaram / (16.1) Par.?
dvātriṃśākṣararūpeṇa dvātriṃśacchaktibhirvṛtam // (16.2) Par.?
sarvābharaṇasaṃyuktaṃ sarvadevanamaskṛtam / (17.1) Par.?
kapālamālābharaṇaṃ sarvavṛścikabhūṣaṇam // (17.2) Par.?
pūrṇenduvadanaṃ saumyaṃ candrakoṭisamaprabham / (18.1) Par.?
candrarekhādharaṃ śaktyā sahitaṃ nīlarūpiṇam // (18.2) Par.?
haste khaḍgaṃ kheṭakaṃ pāśam eke ratnaiścitraṃ cāṅkuśaṃ nāgakakṣām / (19.1) Par.?
śarāsanaṃ pāśupataṃ tathāstraṃ daṇḍaṃ ca khaṭvāṅgamathāpare ca // (19.2) Par.?
tantrīṃ ca ghaṇṭāṃ vipulaṃ ca śūlaṃ tathāpare ḍāmarukaṃ ca divyam / (20.1) Par.?
vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ // (20.2) Par.?
varadābhayahastaṃ ca vareṇyaṃ parameśvaram / (21.1) Par.?
bhāvayetpūjayeccāpi vahnau homaṃ ca kārayet // (21.2) Par.?
homaśca pūrvavatsarvo mantrabhedaśca kīrtitaḥ / (22.1) Par.?
aṣṭapuṣpādi gandhādi pūjāstutinivedanam // (22.2) Par.?
antarbaliṃ ca kuṇḍasya vāhneyena vidhānataḥ / (23.1) Par.?
maṇḍalaṃ vidhinā kṛtvā mantrairetairyathākramam // (23.2) Par.?
rudrebhyo mātṛgaṇebhyo yakṣebhyo 'surebhyo grahebhyo rākṣasebhyo nāgebhyo nakṣatrebhyo viśvagaṇebhyaḥ kṣetrapālebhyaḥ atha vāyuvaruṇadigbhāge kṣetrapālabaliṃ kṣipet / (24.1) Par.?
arghyaṃ gandhaṃ ca puṣpaṃ ca dhūpaṃ dīpaṃ ca suvratāḥ / (24.2) Par.?
naivedyaṃ mukhavāsādi nivedyaṃ vai yathāvidhi // (24.3) Par.?
vijñāpyaivaṃ visṛjyātha aṣṭapuṣpaiśca pūjanam / (25.1) Par.?
sarvasāmānyametaddhi pūjāyāṃ munipuṅgavāḥ // (25.2) Par.?
evaṃ saṃkṣepataḥ proktamaghorārcādi suvrata / (26.1) Par.?
aghorārcāvidhānaṃ ca liṅge vā sthaṇḍile 'pi vā // (26.2) Par.?
sthaṇḍilātkoṭiguṇitaṃ liṅgārcanamanuttamam / (27.1) Par.?
liṅgārcanarato vipro mahāpātakasaṃbhavaiḥ // (27.2) Par.?
pāpairapi na lipyeta padmapatramivāṃbhasā / (28.1) Par.?
liṅgasya darśanaṃ puṇyaṃ darśanātsparśanaṃ varam // (28.2) Par.?
arcanādadhikaṃ nāsti brahmaputra na saṃśayaḥ / (29.1) Par.?
evaṃ saṃkṣepataḥ proktamaghorārcanamuttamam // (29.2) Par.?
varṣakoṭiśatenāpi vistareṇa na śakyate // (30.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge ṣaḍviṃśatitamo 'dhyāyaḥ // (31.1) Par.?
Duration=0.14727997779846 secs.