Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 13.22 sarvapuṣkariṇībhiśca udyānaiśca samāvṛtām /
MBh, 1, 89, 21.2 puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ /
MBh, 1, 96, 53.70 eṣā puṣkariṇī divyā yathāvat samupasthitā /
MBh, 1, 119, 30.17 dīrghikābhiśca pūrṇābhistathā puṣkariṇībhir hi /
MBh, 1, 199, 46.1 ramyāśca vividhāstatra puṣkariṇyo vanāvṛtāḥ /
MBh, 1, 212, 1.220 setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām /
MBh, 1, 223, 17.2 jāyante puṣkariṇyaśca samudraśca mahodadhiḥ //
MBh, 2, 3, 32.1 kānanāni sugandhīni puṣkariṇyaśca sarvaśaḥ /
MBh, 3, 82, 102.1 divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ /
MBh, 3, 151, 5.1 tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām /
MBh, 3, 152, 18.2 yathāpravīrān nijaghāna vīraḥ paraḥśatān puṣkariṇīsamīpe //
MBh, 3, 152, 21.2 vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni //
MBh, 3, 161, 5.2 kādambakāraṇḍavahaṃsajuṣṭāḥ padmākulāḥ puṣkariṇīr apaśyan //
MBh, 3, 164, 46.2 puṣkariṇyaśca vividhāḥ padmasaugandhikāyutāḥ //
MBh, 3, 179, 13.2 nadīḥ puṣkariṇīścaiva dadṛśuḥ samalaṃkṛtāḥ //
MBh, 3, 184, 6.1 tatra sma ramyā vipulā viśokāḥ supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ /
MBh, 3, 190, 7.1 athāśvastaḥ sa bisamṛṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat //
MBh, 3, 249, 8.1 asau tu yaḥ puṣkariṇīsamīpe śyāmo yuvā tiṣṭhati darśanīyaḥ /
MBh, 13, 20, 32.3 maṇibhūmau niviṣṭāśca puṣkariṇyastathaiva ca //
MBh, 13, 67, 19.2 puṣkariṇyastaḍāgāni kūpāṃścaivātra khānayet //
MBh, 13, 133, 3.1 pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīstathā /