Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Sphuṭārthāvyākhyā
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 2.0 viṣṇave baliraṣṭame māsi pūrvapakṣasya saptamyāṃ dvādaśyāṃ rohiṇyāṃ śroṇāyāṃ vā //
Bhāradvājagṛhyasūtra
BhārGS, 3, 8, 8.0 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargo 'pi vā māghyām //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 4, 6.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihitāsu dakṣiṇasya pakṣasyāsanno yajuṣopaviśet //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 18, 8.1 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargaḥ //
Kauśikasūtra
KauśS, 7, 4, 20.0 yenāvapat iti dakṣiṇasya keśapakṣasya darbhapiñjūlyā keśān abhinidhāya pracchidya sthālarūpe karoti //
KauśS, 7, 4, 23.0 evam evottarasya keśapakṣasya karoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 40, 9.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā /
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
Kāṭhakasaṃhitā
KS, 21, 6, 37.0 uttarasya pakṣasya yā carameṣṭakā tasyāṃ juhoti //
Mānavagṛhyasūtra
MānGS, 2, 13, 2.1 śuklapakṣasya pañcamyāṃ pratyaṅmukho haviṣyam annam aśnīta //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 6.0 viyoge pakṣasyopāvaroheti samidhaṃ yāvatkṛṣṇaṃ tāvat taptvā samāropya gacchet //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 10.1 caitrapakṣasya saptamyāṃ dīkṣānte //
VārŚS, 3, 4, 1, 52.1 tā upasado 'ṣṭau cottarasya pakṣasya navamadaśamaikādaśam iti saumyāny ahāni //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 1, 4.4 tathā pucchasya tathottarasya pakṣasya //
Arthaśāstra
ArthaŚ, 4, 11, 2.1 saptarātrasyāntarmṛte śuddhavadhaḥ pakṣasyāntar uttamo māsasyāntaḥ pañcaśataḥ samutthānavyayaśca //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Mahābhārata
MBh, 1, 197, 24.2 tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam //
MBh, 4, 29, 27.2 ādatta gāḥ suśarmātha gharmapakṣasya saptamīm //
MBh, 9, 2, 44.2 imām avasthāṃ prāptasya lūnapakṣasya saṃjaya //
MBh, 9, 30, 47.2 ratir hi nāsti me rājye hatapakṣasya bhārata //
MBh, 11, 1, 11.2 lūnapakṣasya iva me jarājīrṇasya pakṣiṇaḥ //
MBh, 11, 21, 13.2 draṣṭuṃ na saṃprītikaraḥ śaśīva kṛṣṇasya pakṣasya caturdaśāhe //
MBh, 12, 16, 25.2 draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ //
MBh, 12, 30, 16.2 yathā śuklasya pakṣasya pravṛttāvuḍurāṭ śanaiḥ //
MBh, 12, 58, 6.2 anārjavair ārjavaiśca śatrupakṣasya bhedanam //
MBh, 12, 138, 11.1 mūlam evāditaśchindyāt parapakṣasya paṇḍitaḥ /
MBh, 12, 233, 5.2 tasya pakṣasya sadṛśam idaṃ mama bhaved atha //
MBh, 13, 92, 19.1 māsārdhe kṛṣṇapakṣasya kuryānnivapanāni vai /
MBh, 13, 107, 62.2 tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate //
Rāmāyaṇa
Rām, Ay, 8, 23.1 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 55.2 jñāpakaṃ cāsya pakṣasya śrūyatāṃ yan mayā śrutam //
Divyāvadāna
Divyāv, 11, 3.1 tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti //
Kāmasūtra
KāSū, 1, 4, 7.2 pakṣasya māsasya vā prajñāte ahani sarasvatyā bhavane niyuktānāṃ nityaṃ samājaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 373.2 dvau sākṣiṇau tv alikhitau pūrvapakṣasya sādhakau //
Kūrmapurāṇa
KūPur, 2, 16, 36.1 tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet /
KūPur, 2, 27, 3.1 śuklapakṣasya pūrvāhne praśaste cottarāyaṇe /
KūPur, 2, 33, 105.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
Matsyapurāṇa
MPur, 60, 14.3 śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret //
MPur, 141, 46.2 pratipacchuklapakṣasya candramāḥ sūryamaṇḍalāt //
Suśrutasaṃhitā
Su, Nid., 1, 61.1 tadānyatarapakṣasya sandhibandhān vimokṣayan /
Viṣṇupurāṇa
ViPur, 3, 13, 31.2 mātṛpakṣasya piṇḍena sambaddhā ye jalena vā //
Viṣṇusmṛti
ViSmṛ, 8, 11.1 ādharyaṃ kāryavaśād yatra pūrvapakṣasya bhavet tatra prativādino 'pi //
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
Garuḍapurāṇa
GarPur, 1, 52, 21.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
Kālikāpurāṇa
KālPur, 55, 71.2 navamyāṃ śuklapakṣasya rajobhiḥ pañcabhirnaraḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 94.2 samudragās tu pakṣasya māsasya saritāṃ patiḥ //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 11.0 anena svaviṣayadeśaprāpitvapakṣasya dharmiviśeṣaviparyayāpakṣālatvaṃ darśayati //
Ānandakanda
ĀK, 1, 15, 131.4 aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ //
ĀK, 1, 15, 355.5 phālgune kṛṣṇapakṣasya caturdaśyāṃ ca sādhakaḥ /
Haribhaktivilāsa
HBhVil, 3, 299.3 samudragāś ca pakṣasya māsasya saritāṃ patiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 149, 4.1 dvādaśyāṃ kṛṣṇapakṣasya śukle ca samupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 179.1 kārttike śuklapakṣasya caturdaśyāmupoṣitaḥ /