Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1168
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat / (1.1) Par.?
uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā // (1.2) Par.?
harṣaṃ kim idam asthāne kṛtavaty asi bāliśe / (2.1) Par.?
śokasāgaramadhyastham ātmānaṃ nāvabudhyase // (2.2) Par.?
subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate / (3.1) Par.?
yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ // (3.2) Par.?
prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam / (4.1) Par.?
upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ // (4.2) Par.?
hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ / (5.1) Par.?
aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye // (5.2) Par.?
tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ / (6.1) Par.?
rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha // (6.2) Par.?
dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ / (7.1) Par.?
rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati // (7.2) Par.?
bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati / (8.1) Par.?
saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam // (8.2) Par.?
bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param / (9.1) Par.?
pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ // (9.2) Par.?
sā tvam abhyudaye prāpte vartamāne ca manthare / (10.1) Par.?
bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase / (10.2) Par.?
kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām // (10.3) Par.?
kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā / (11.1) Par.?
dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt // (11.2) Par.?
anarthadarśinī maurkhyān nātmānam avabudhyase / (12.1) Par.?
śokavyasanavistīrṇe majjantī duḥkhasāgare // (12.2) Par.?
bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ / (13.1) Par.?
rājavaṃśāt tu bharataḥ kaikeyi parihāsyate // (13.2) Par.?
na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini / (14.1) Par.?
sthāpyamāneṣu sarveṣu sumahān anayo bhavet // (14.2) Par.?
tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ / (15.1) Par.?
sthāpayanty anavadyāṅgi guṇavatsv itareṣv api // (15.2) Par.?
asāv atyantanirbhagnas tava putro bhaviṣyati / (16.1) Par.?
anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale // (16.2) Par.?
sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase / (17.1) Par.?
sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi // (17.2) Par.?
dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam / (18.1) Par.?
deśāntaraṃ nāyayitvā lokāntaram athāpi vā // (18.2) Par.?
bāla eva hi mātulyaṃ bharato nāyitas tvayā / (19.1) Par.?
saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api // (19.2) Par.?
goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ / (20.1) Par.?
aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam // (20.2) Par.?
tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃcit kariṣyati / (21.1) Par.?
rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ // (21.2) Par.?
tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ / (22.1) Par.?
etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava // (22.2) Par.?
evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati / (23.1) Par.?
yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati // (23.2) Par.?
sa te sukhocito bālo rāmasya sahajo ripuḥ / (24.1) Par.?
samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe // (24.2) Par.?
abhidrutam ivāraṇye siṃhena gajayūthapam / (25.1) Par.?
pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi // (25.2) Par.?
darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā / (26.1) Par.?
rāmamātā sapatnī te kathaṃ vairaṃ na yātayet // (26.2) Par.?
yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati / (27.1) Par.?
ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam // (27.2) Par.?
Duration=0.09081506729126 secs.