Occurrences

Aitareya-Āraṇyaka
Kāṭhakasaṃhitā
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Āyurvedadīpikā
Śyainikaśāstra
Janmamaraṇavicāra
Mugdhāvabodhinī

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 4.1 śriyam aha gor aśvam ātman dhatte saṃ pakṣayoḥ patanāya //
Kāṭhakasaṃhitā
KS, 20, 12, 18.0 pañcadaśavatīṃ dakṣiṇataḥ saptadaśavatīm uttarāt pakṣayos sayatvāya //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 1, 5.4 vitṛtīye hi vayasaḥ pakṣayor nirṇāmau bhavataḥ /
ŚBM, 10, 2, 1, 5.6 antare hi vitṛtīye vayasaḥ pakṣayor nirṇāmau bhavataḥ /
Arthaśāstra
ArthaŚ, 2, 10, 51.1 svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam //
Mahābhārata
MBh, 2, 45, 42.2 ubhayoḥ pakṣayor yuktaṃ vakṣyatyarthaviniścayam //
MBh, 2, 72, 35.2 ubhayoḥ pakṣayor yuktaṃ kriyatām aviśaṅkayā //
MBh, 5, 81, 1.3 saṃbandhī dayito nityam ubhayoḥ pakṣayor api //
MBh, 7, 25, 29.2 sapakṣayoḥ parvatayor yathā sadrumayoḥ purā //
MBh, 9, 62, 57.2 dharmārthasahitaṃ vākyam ubhayoḥ pakṣayor hitam /
Nyāyasūtra
NyāSū, 2, 2, 28.0 ubhayoḥ pakṣayoḥ anyatarasyādhyāpanāt apratiṣedhaḥ //
Rāmāyaṇa
Rām, Ki, 59, 21.1 kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
Śyainikaśāstra
Śyainikaśāstra, 6, 35.2 sapakṣayoḥ parvatayoriva yatrānudhāvanam //
Janmamaraṇavicāra
JanMVic, 1, 169.0 anayoś ca pakṣayor ekatarapakṣāvalambane pravaragurava eva pramāṇam //
Mugdhāvabodhinī
MuA zu RHT, 8, 11.2, 8.0 kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ //