Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 80.2 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
HBhVil, 2, 63.4 prottolayitvā tanmadhye śuklapuṣpaṃ sitāyutam /
HBhVil, 2, 81.1 śarāvenātha puṣpādiyuktenācchādya tat punaḥ /
HBhVil, 2, 90.2 nidhāya tatra puṣpādiviṣṭaraṃ sādhu kalpayet //
HBhVil, 2, 118.1 sadūrvākṣatapuṣpāṃ ca mūrdhni śiṣyasya rocanām /
HBhVil, 2, 131.2 nivedya pāyasaṃ kṛṣṇe kuryāt puṣpāñjaliṃ tataḥ //
HBhVil, 2, 159.1 navīnaphalapuṣpāder bhaktitaḥ saṃnivedanam /
HBhVil, 2, 206.2 varṇānukramataḥ śiṣyān puṣpahastān praveśayet //
HBhVil, 2, 241.2 nūtanaṃ gandhapuṣpādimaṇḍitaṃ kalasaṃ nyaset //
HBhVil, 3, 223.2 gandhālaṅkārasadvastrapuṣpamālānulepanam //
HBhVil, 3, 315.2 haviṣāgnau jale puṣpair dhyānena hṛdaye harim /
HBhVil, 4, 2.2 gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān //
HBhVil, 4, 75.1 tulikādyupadhānāni puṣparatnāmbarāṇi ca /
HBhVil, 4, 97.2 samāharet śrītulasīṃ puṣpādi ca yathoditam //
HBhVil, 4, 98.2 snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ /
HBhVil, 4, 326.3 pūjayet puṇyam āpnoti pratipuṣpaṃ gavāyutam //
HBhVil, 5, 5.7 gandhapuṣpair arcayet tān yathāsthānaṃ yathākramam //
HBhVil, 5, 16.2 puṣpākṣatān samastāsu dikṣu tatroktamantrataḥ //
HBhVil, 5, 29.1 tulasīgandhapuṣpādibhājanāni ca dakṣiṇe /
HBhVil, 5, 38.2 śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ salilākṣatam /
HBhVil, 5, 42.1 prakṣiped arghyapātre tu gandhapuṣpākṣatān yavān /
HBhVil, 5, 51.1 teṣām abhāve puṣpādi tattadbhāvanayā kṣipet /
HBhVil, 5, 170.6 sac ca uttamaṃ yat prasūnaṃ puṣpaṃ navapallavaṃ ca /
HBhVil, 5, 209.2 barhipatrakṛtāpīḍaṃ vanyapuṣpair alaṃkṛtam //
HBhVil, 5, 219.2 kalāyasya tatpuṣpasyeva dyutiḥ śyāmā kāntir yasya saḥ /
HBhVil, 5, 224.1 śaṅkhe hṛdayamantreṇa gandhapuṣpākṣatān kṣipet /
HBhVil, 5, 238.2 āsanādyais tu puṣpāntair yathāvidhy arcayed budhaḥ //
HBhVil, 5, 241.1 yathoktaṃ pañcabhiḥ puṣpāñjalibhiś cābhipūjya tam /
HBhVil, 5, 375.1 naivedyair vividhaiḥ puṣpair dhūpair dīpair vilepanaiḥ /
HBhVil, 5, 399.1 anarhaṃ mama naivedyaṃ patraṃ puṣpaṃ phalaṃ jalam /
HBhVil, 5, 410.2 yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedhabhāk //
HBhVil, 5, 410.2 yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedhabhāk //
HBhVil, 5, 415.1 patraṃ puṣpaṃ phalaṃ mūlaṃ toyaṃ dūrvākṣataṃ suta /