Occurrences

Śukasaptati

Śukasaptati
Śusa, 4, 5.7 hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ saṃnirastānyadhanvī //
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
Śusa, 9, 1.11 teṣu samāyāteṣu tena na hasitaṃ puṣpaprakaro 'pi nābhūt /
Śusa, 9, 4.2 rājāpīdamākarṇya puṣpahastakai rājñīmāhṛtya sammukhamavalokayāmāsa /
Śusa, 9, 4.4 puṣpahāso 'pi tāmavalokya sahāso babhūva puṣpotkaraśca samajani /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /