Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9053
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam / (1.1) Par.?
tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi / (1.2) Par.?
mayā tu kimapi na jñātam / (1.3) Par.?
bālapaṇḍitā prāha yadi rājannevamapi mayā kathyamānaṃ na vetsi tataḥ śṛṇu / (1.4) Par.?
puṣpahāso nāma mantrī sarvamantriṇāmagraṇīr nirdeṣo guptaḥ / (1.5) Par.?
kimiti niyantrito 'sti / (1.6) Par.?
rājā prāhānvartho 'yaṃ puṣpahāsaḥ / (1.7) Par.?
yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati / (1.8) Par.?
iyaṃ ca kathāpararājyamaṇḍaleṣu khyātābhūt / (1.9) Par.?
tatastaiḥ preṣitāḥ svīyapumāṃsaḥ kutūhalānveṣaṇāya / (1.10) Par.?
teṣu samāyāteṣu tena na hasitaṃ puṣpaprakaro 'pi nābhūt / (1.11) Par.?
iti kāraṇātguptibandhaḥ / (1.12) Par.?
bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam / (1.13) Par.?
bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi / (1.14) Par.?
uktaṃ ca / (1.15) Par.?
dharmeṇa rāṣṭraṃ vindena dharmeṇaivānupālayet / (1.16) Par.?
dharmāccharaṇyatāṃ yāti rājā sarvabhayāpahaḥ // (1.17) Par.?
yathā āgrahānmāṃ matsyahāsyakāraṇaṃ pṛcchasi tathā tamapi pṛccha hāsyakāraṇam / (2.1) Par.?
sa evātmīyahāsyasya matsyahāsyasya ca kāraṇaṃ vaktā / (2.2) Par.?
rājāpi tadvacanātpuṣpahāsaṃ mantriṇaṃ vastradānapūrvaṃ mantripade pratiṣṭhāpya matsyahāsyakāraṇaṃ papraccha / (2.3) Par.?
mantryāha yadyapi gṛhaduścaritamakathyam / (2.4) Par.?
yataḥ / (2.5) Par.?
arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca / (2.6) Par.?
vañcanaṃ cāpamānaṃ ca matimānna prakāśayet // (2.7) Par.?
tathāpi tu rājājñā mahatī / (3.1) Par.?
yataḥ / (3.2) Par.?
prabhuḥ prītisnigdhāṃ dṛśamapi na pāpeṣu visṛjet kutaḥ ślāghyāmājñāṃ praṇayarasasāndreṇa manasā / (3.3) Par.?
atītyādityāgniprabhṛti bhuvi dharmendriyamayaṃ nṛpākhyaṃ hi jyotiḥ prasabhamidamaindraṃ vijayate // (3.4) Par.?
tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam / (4.1) Par.?
rājāpīdamākarṇya puṣpahastakai rājñīmāhṛtya sammukhamavalokayāmāsa / (4.2) Par.?
sā ca tena prahāreṇa kapaṭamūrcchāṃ nāṭayati sma / (4.3) Par.?
puṣpahāso 'pi tāmavalokya sahāso babhūva puṣpotkaraśca samajani / (4.4) Par.?
rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam / (4.5) Par.?
rājāpi sakopo mantrin idaṃ tvayā dṛṣṭaṃ śrutaṃ veti papraccha / (4.6) Par.?
mantryāha svāmindṛṣṭamevedam / (4.7) Par.?
yadi svāmī na pratyeti tadā kañcukamuttāryāvalokayatu / (4.8) Par.?
evaṃ kṛte rājā sarvamajñāsīt / (4.9) Par.?
mantriṇo dvijasutāyāśca mukhamavalokya kimidamityavādīt / (4.10) Par.?
mantryāha svāmin yadidaṃ dvijaputryā gūḍhārthaṃ matsyahāsyakāraṇaṃ niveditaṃ tanmayā prakaṭīkṛtam / (4.11) Par.?
ityevamukto rājā āsthānaṃ vyasarjayat / (4.12) Par.?
atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ / (4.13) Par.?
tena ca rājñā tasyā mañjūṣāsthito naro dṛṣṭo vināśitaḥ / (4.14) Par.?
sā ca nijavāsādvisarjitā / (4.15) Par.?
śukaḥ prabhāvatīmāha / (4.16) Par.?
tathā tvamapi kalyāṇi mā kuruṣva vṛthāgraham / (4.17) Par.?
yadāgrahaparo loke vilakṣo vikramārkavat // (4.18) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (5.1) Par.?
Duration=0.084681034088135 secs.