Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Devīkālottarāgama
Kathāsaritsāgara
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Saddharmapuṇḍarīkasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 1.5 puṣpāṇāṃ phalāni /
Jaiminīyabrāhmaṇa
JB, 1, 188, 11.0 yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan //
Maitrāyaṇīsaṃhitā
MS, 4, 4, 1, 18.0 atha yat puṣpāṇām āraṇyaṃ tena //
Mahābhārata
MBh, 3, 1, 22.2 puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ //
MBh, 7, 22, 9.1 te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ /
MBh, 7, 22, 44.2 tasya sarṣapapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 22, 54.2 ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 9, 47, 53.2 puṣpāṇāṃ bharataśreṣṭha divyānāṃ divyagandhinām //
MBh, 9, 60, 50.3 apatat sumahad varṣaṃ puṣpāṇāṃ puṇyagandhinām //
MBh, 15, 31, 6.2 puṣpāṇām udakumbhasya cārthe gata iti prabho //
Rāmāyaṇa
Rām, Ār, 50, 26.1 abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam /
Amaruśataka
AmaruŚ, 1, 40.1 dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 49.1 raso dāḍimapuṣpāṇām āmrāsthnaḥ śādvalasya vā /
AHS, Cikitsitasthāna, 4, 33.1 svarasaḥ saptaparṇasya puṣpāṇāṃ vā śirīṣataḥ /
AHS, Cikitsitasthāna, 10, 47.1 droṇaṃ madhūkapuṣpāṇāṃ viḍaṅgaṃ ca tato 'rdhataḥ /
Divyāvadāna
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 401.1 tatra rājñā sarvapuṣpāṇāṃ saṃgrahaḥ kāritaḥ //
Divyāv, 19, 397.1 kumāra kathaṃ rātrirjñāyate divaso vā deva puṣpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt //
Suśrutasaṃhitā
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Ka., 1, 65.2 gandhahānirvivarṇatvaṃ puṣpāṇāṃ mlānatā bhavet //
Viṣṇupurāṇa
ViPur, 3, 11, 41.2 jalābhiṣekapuṣpāṇāṃ dhūpādeśca nivedanaiḥ //
Viṣṇusmṛti
ViSmṛ, 23, 15.1 śākamūlaphalapuṣpāṇāṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 290.2 dūrvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇam añjalim //
Devīkālottarāgama
DevīĀgama, 1, 70.2 bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam //
Kathāsaritsāgara
KSS, 3, 3, 135.2 pravātamiva puṣpāṇām adhaḥpātaikakāraṇam //
Rasamañjarī
RMañj, 9, 43.1 nāgakeśarapuṣpāṇāṃ cūrṇaṃ gosarpiṣā saha /
Rasaratnākara
RRĀ, Ras.kh., 8, 94.2 puṣpāṇāṃ ghrāṇamātreṇa kṣutpipāsā na vidyate //
RRĀ, V.kh., 6, 26.1 śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam /
RRĀ, V.kh., 10, 40.2 puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret //
RRĀ, V.kh., 13, 37.4 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RRĀ, V.kh., 13, 57.2 puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //
RRĀ, V.kh., 15, 79.2 dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //
RRĀ, V.kh., 19, 131.2 anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak /
Rasendracintāmaṇi
RCint, 3, 130.1 dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
Rasendrasārasaṃgraha
RSS, 1, 194.1 puṣpāṇāṃ raktapītānāṃ rasaiḥ piṣṭvā ca bhāvayet /
Rasārṇava
RArṇ, 7, 34.0 puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //
RArṇ, 7, 78.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RArṇ, 8, 82.1 dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
Ānandakanda
ĀK, 1, 4, 482.2 puṣpāṇāṃ raktapītānām anekānāṃ dravaṃ haret //
ĀK, 2, 1, 82.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 11.1 samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran //
SDhPS, 1, 117.1 samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat //
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //
SDhPS, 18, 36.0 jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati tadyathā utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati //
SDhPS, 18, 45.0 sa ihasthita eva devānāmapi gandhān ghrāyati tadyathā pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati //