Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rājanighaṇṭu
Tantrasāra
Toḍalatantra
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Uḍḍāmareśvaratantra

Kūrmapurāṇa
KūPur, 2, 11, 36.1 recakaḥ pūrakaścaiva prāṇāyāmo 'tha kumbhakaḥ /
KūPur, 2, 11, 37.1 recako 'jasraniśvāsāt pūrakastannirodhataḥ /
Liṅgapurāṇa
LiPur, 1, 8, 111.2 recakaṃ pūrakaṃ tyaktvā kumbhakaṃ ca dvijottamāḥ //
LiPur, 1, 41, 21.1 pūritaṃ pūrakeṇaiva prabuddhaṃ cābhavattadā /
Viṣṇupurāṇa
ViPur, 5, 10, 15.1 prāṇāyāma ivāmbhobhiḥ sarasāṃ kṛtapūrakaiḥ /
Garuḍapurāṇa
GarPur, 1, 20, 21.1 pūrake pūritā mantrāḥ kumbhakena sumantritāḥ /
GarPur, 1, 49, 34.2 evaṃ dvidhā tridhāpyuktaṃ puraṇāt pūrakaḥ sa ca //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 37.1 bījapūre bījapūrṇaḥ pūrakaḥ phalapūrakaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 74.2 jaṃbīrapūrakajalairmardayedekaviṃśatim //
RPSudh, 5, 122.1 rasakastāpitaḥ samyak nikṣipto rasapūrake /
Rājanighaṇṭu
RājNigh, Āmr, 147.2 pūrako rocanaphalo dvidevamunisaṃmitaḥ //
RājNigh, Miśrakādivarga, 36.1 cāṅgerī likucāmlavetasayutaṃ jambīrakaṃ pūrakaṃ nāraṅgaṃ phalaṣāḍavastviti tu piṇḍāmlaṃ ca bījāmlakam /
RājNigh, Ekārthādivarga, Ekārthavarga, 3.2 vallakī sallakīvṛkṣe mātuluṅge tu pūrakaḥ //
Tantrasāra
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 7.2 kūrcayuktena haṃsena pūrakeṇa sureśvari //
ToḍalT, Caturthaḥ paṭalaḥ, 10.2 pūrakeṇa tu kūrcena lalāṭe'mṛtasaṃcayam //
ToḍalT, Navamaḥ paṭalaḥ, 15.3 haṃsena vāyuyogena pūrakeṇa samānayet //
Ānandakanda
ĀK, 1, 2, 26.1 nāraṅgadāḍimaḍahajambīraphalapūrake /
Gheraṇḍasaṃhitā
GherS, 1, 58.1 pūrakaṃ recakaṃ kṛtvā vegena na tu cālayet /
GherS, 2, 45.1 pūrakair vāyum ākṛṣya nāsāgram avalokayet /
GherS, 3, 7.2 pūrakair vāyuṃ sampūrya mahāmudrā nigadyate //
GherS, 5, 50.2 pūrakānte kumbhakādye kartavyas tūḍḍīyānakaḥ //
GherS, 5, 54.2 pūrakānte kumbhakādye dhṛtaṃ nāsāpuṭadvayam /
GherS, 5, 78.2 karṇau nidhāya hastābhyāṃ kuryāt pūrakam uttamam //
Haribhaktivilāsa
HBhVil, 5, 77.2 rudras tu recake brahmā pūrake dhyeyadevatā /
HBhVil, 5, 78.2 nābhisthāne pūrakeṇa cintayet kamalāsanam /
HBhVil, 5, 128.2 vārau dvau caturaḥ ṣaṭ ca recapūrakakumbhakaḥ //
HBhVil, 5, 131.5 evaṃ recakapūrakakumbhakākhyaṃ trayaṃ syāt /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 45.2 pūrakānte tu kartavyo bandho jālaṃdharābhidhaḥ //
HYP, Dvitīya upadeśaḥ, 68.1 vegād ghoṣaṃ pūrakaṃ bhṛṅganādaṃ bhṛṅgīnādaṃ recakaṃ mandamandam /
HYP, Dvitīya upadeśaḥ, 69.1 pūrakānte gāḍhataraṃ baddhvā jālaṃdharaṃ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 71.1 prāṇāyāmas tridhā prokto recapūrakakumbhakaiḥ /
HYP, Dvitīya upadeśaḥ, 72.2 recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyudhāraṇam //
HYP, Dvitīya upadeśaḥ, 73.2 kumbhake kevale siddhe recapūrakavarjite //
HYP, Tṛtīya upadeshaḥ, 26.1 mahābandhasthito yogī kṛtvā pūrakam ekadhīḥ /
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /