Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 26.2 pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇāmṛduḥ //
AHS, Sū., 3, 58.2 tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt //
AHS, Sū., 4, 4.1 mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ /
AHS, Sū., 4, 5.1 mūtrasya rodhāt pūrve ca prāyo rogās tadauṣadham /
AHS, Sū., 6, 69.1 puṃstriyoḥ pūrvapaścārdhe guruṇī garbhiṇī guruḥ /
AHS, Sū., 11, 35.1 pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham /
AHS, Sū., 12, 57.1 dṛṣṭāpacārajaḥ kaścit kaścit pūrvāparādhajaḥ /
AHS, Sū., 12, 59.1 vipakṣaśīlanāt pūrvaḥ karmajaḥ karmasaṃkṣayāt /
AHS, Sū., 12, 60.2 pūrvajāḥ pūrvarūpākhyā jātāḥ paścād upadravāḥ //
AHS, Sū., 17, 14.1 rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ /
AHS, Sū., 17, 14.1 rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ /
AHS, Sū., 18, 7.1 prasaktavamathoḥ pūrve prāyeṇāmajvaro 'pi ca /
AHS, Sū., 18, 38.1 yaugikaṃ samyag ālocya smaran pūrvam atikramam /
AHS, Sū., 18, 49.2 durbalaḥ śodhitaḥ pūrvam alpadoṣaḥ kṛśo naraḥ //
AHS, Sū., 20, 6.2 śamanaṃ yojayet pūrvaiḥ kṣīreṇa salilena vā //
AHS, Sū., 24, 13.1 puṭapākaṃ prayuñjīta pūrvokteṣveva yakṣmasu /
AHS, Sū., 24, 20.1 lekhanasnehanāntyeṣu koṣṇau pūrvau himo 'paraḥ /
AHS, Śār., 1, 26.2 ṛtus tu dvādaśa niśāḥ pūrvās tisro 'tra ninditāḥ //
AHS, Śār., 1, 67.2 bahusnehā yavāgūr vā pūrvoktaṃ cānuvāsanam //
AHS, Śār., 1, 97.1 jīrṇe snātā pibet peyāṃ pūrvoktauṣadhasādhitām /
AHS, Śār., 6, 11.1 tatpūrvadarśane dūtā vyāharanti mariṣyatām /
AHS, Śār., 6, 62.2 vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam //
AHS, Nidānasthāna, 4, 1.3 kāsavṛddhyā bhavecchvāsaḥ pūrvair vā doṣakopanaiḥ /
AHS, Nidānasthāna, 6, 23.2 nivṛtto yas tu madyebhyo jitātmā buddhipūrvakṛt //
AHS, Nidānasthāna, 16, 10.1 sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk /
AHS, Cikitsitasthāna, 1, 25.1 yathāsvauṣadhasiddhābhir maṇḍapūrvābhirāditaḥ /
AHS, Cikitsitasthāna, 1, 88.2 pūrve kaṣāyāḥ saghṛtāḥ sarve yojyā yathāmalam //
AHS, Cikitsitasthāna, 1, 102.1 viriktānāṃ ca saṃsargī maṇḍapūrvā yathākramam /
AHS, Cikitsitasthāna, 2, 22.1 pūrvoktam ambu pānīyaṃ pañcamūlena vā śṛtam /
AHS, Cikitsitasthāna, 2, 48.1 kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān /
AHS, Cikitsitasthāna, 3, 140.2 rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam //
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 6, 62.2 darbhapūrveṇa manthaśca praśasto lājasaktubhiḥ //
AHS, Cikitsitasthāna, 6, 83.2 tṛṣyan pūrvāmayakṣīṇo na labheta jalaṃ yadi //
AHS, Cikitsitasthāna, 8, 3.1 pūrveṇa kāyenottānaṃ pratyādityagudaṃ samam /
AHS, Cikitsitasthāna, 9, 96.1 picchāvastiṃ tadā tasya pūrvoktam upakalpayet /
AHS, Cikitsitasthāna, 9, 117.1 kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭpalam /
AHS, Cikitsitasthāna, 11, 17.2 tasya pūrveṣu rūpeṣu snehādikrama iṣyate //
AHS, Cikitsitasthāna, 11, 47.1 pūrveṇa kāyenottānaṃ niṣaṇṇaṃ vastracumbhale /
AHS, Cikitsitasthāna, 12, 32.2 ayaskṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ //
AHS, Cikitsitasthāna, 14, 20.2 rogān āśutarān pūrvān kaṣṭān api ca śīlitam //
AHS, Cikitsitasthāna, 16, 55.1 drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca /
AHS, Cikitsitasthāna, 18, 31.1 dhūmair virekaiḥ śirasaḥ pūrvoktair gulmabhedanaiḥ /
AHS, Cikitsitasthāna, 21, 21.1 viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām /
AHS, Cikitsitasthāna, 22, 60.2 mahāsneho 'sthimajjasthe pūrvoktaṃ retasāvṛte //
AHS, Kalpasiddhisthāna, 3, 2.2 vāmayet taṃ punaḥ snigdhaṃ smaran pūrvam atikramam //
AHS, Kalpasiddhisthāna, 3, 4.1 tatra pūrvoditā vyāpat siddhiśca na tathāpi cet /
AHS, Kalpasiddhisthāna, 4, 4.1 dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṃsasya sapūrvapeṣyaḥ /
AHS, Utt., 1, 37.2 pūrvoktaṃ yojayet kṣīram annaṃ ca laghu bṛṃhaṇam //
AHS, Utt., 4, 3.2 hetus tadanuṣaktau tu sadyaḥ pūrvakṛto 'thavā //
AHS, Utt., 5, 26.1 pitṛnāgagrahe nadyāṃ nāgebhyaḥ pūrvadakṣiṇe /
AHS, Utt., 5, 27.2 rakṣasāṃ dakṣiṇasyāṃ tu pūrvasyāṃ brahmarakṣasām //
AHS, Utt., 6, 34.1 bṛṃhaṇaṃ saṃnipātaghnaṃ pūrvasmād adhikaṃ guṇaiḥ /
AHS, Utt., 7, 23.1 prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat /
AHS, Utt., 17, 14.2 śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ //
AHS, Utt., 18, 36.1 vamipūrvā hitā karṇavidradhau vidradhikriyā /
AHS, Utt., 25, 55.2 pūrvābhyāṃ sarpiṣā cāsau yuktaḥ syād āśu ropaṇaḥ //
AHS, Utt., 26, 13.2 saptāhād gatavege tu pūrvoktaṃ vidhim ācaret //
AHS, Utt., 26, 54.1 rugdāhajit sayaṣṭyāhvaiḥ paraṃ pūrvodito vidhiḥ /
AHS, Utt., 27, 26.2 pūrvamadhyāntavayasām ekadvitriguṇaiḥ kramāt //
AHS, Utt., 28, 2.2 prāyeṇa piṭikāpūrvo yo 'ṅgule dvyaṅgule 'pi vā //
AHS, Utt., 28, 15.2 kaphapitte tu pūrvotthaṃ durnāmāśritya kupyataḥ //
AHS, Utt., 35, 11.1 sthāvarasyopayuktasya vege pūrve prajāyate /
AHS, Utt., 36, 19.1 pūrve darvīkṛtāṃ vege duṣṭaṃ śyāvībhavatyasṛk /
AHS, Utt., 36, 31.2 yāmyāgneyamaghāśleṣāviśākhāpūrvanairṛte //
AHS, Utt., 36, 74.1 atha darvīkṛtāṃ vege pūrve visrāvya śoṇitam /
AHS, Utt., 36, 76.1 pibeccaturthe pūrvoktāṃ yavāgūṃ vamane kṛte /
AHS, Utt., 37, 72.1 sakṣaudrasarpiḥ pūrvasmād adhikaścampakāhvayaḥ /
AHS, Utt., 38, 23.1 pūrvakalpena pātavyaṃ sarvonduraviṣāpaham /
AHS, Utt., 39, 3.1 pūrve vayasi madhye vā tat prayojyaṃ jitātmanaḥ /
AHS, Utt., 39, 74.2 pūrvavidhiyantritātmā prāpnoti guṇān sa tān eva //
AHS, Utt., 40, 39.1 nāmāpi yasyā hṛdayotsavāya yāṃ paśyatāṃ tṛptiranāptapūrvā /