Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 12.1 kathaṃ dyūtajitāḥ pārthā mama pūrvapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.3 mahatpurāṇaṃ pūrvoktaṃ śaṃbhunā vāyudaivate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 29.1 pūrvakalpe nṛpaśreṣṭha krīḍantyā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 9, 31.2 pūrvakalpasamudbhūtāvasurau suradurjayau //
SkPur (Rkh), Revākhaṇḍa, 11, 90.1 bhṛgvādyāḥ sapta ye tvāsanmama pūrvapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 4.1 narmadāyāstu māhātmyaṃ yatpūrveṇa mayā śrutam /
SkPur (Rkh), Revākhaṇḍa, 21, 26.2 oṅkārātpūrvabhāge ca kedāraṃ tīrthamuttamam //
SkPur (Rkh), Revākhaṇḍa, 25, 1.2 oṃkārātpūrvabhāge vai saṅgamo lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 115.1 na bhavantīha cāṅgeṣu pūrvakarmārjitānyapi /
SkPur (Rkh), Revākhaṇḍa, 26, 149.1 paścāttṛtīyādeyaṃ yattatpūrvasyāṃ vivarjayet /
SkPur (Rkh), Revākhaṇḍa, 28, 139.2 kāveryāḥ pūrvabhāge ca tīrthaṃ vai mātṛkeśvaram //
SkPur (Rkh), Revākhaṇḍa, 29, 25.1 daśa pūrve pare tāta mātṛtaḥ pitṛtastathā /
SkPur (Rkh), Revākhaṇḍa, 39, 36.1 tasya te vaṃśajāḥ sarve daśa pūrve daśāpare /
SkPur (Rkh), Revākhaṇḍa, 42, 6.1 pūrvakarmavipākena hīnābhūtpitṛmātṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 24.1 devasya pūrvabhāge tu umā pūjyā prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 42.1 kulānāṃ tārayed viṃśaṃ daśapūrvāndaśāparān /
SkPur (Rkh), Revākhaṇḍa, 51, 29.1 kulānāṃ tārayed viṃśaṃ daśa pūrvān daśāparān /
SkPur (Rkh), Revākhaṇḍa, 51, 30.1 nyāsaṃ kṛtvā tu pūrvoktaṃ pradadyād aṣṭapuṣpikām /
SkPur (Rkh), Revākhaṇḍa, 53, 24.1 kecitpūrvamukhāstatra cāpare dakṣiṇāmukhāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 38.2 pūrvoktena vidhānena snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 125.2 pūrvajanmārjitaṃ pāpaṃ snānadānavratādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 53.2 tīrthāvagāhanaṃ sarvaiḥ pūrvadakṣiṇapaścimaiḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 2.2 teṣāṃ ye putrapautrāśca pūrvavairam anusmaram //
SkPur (Rkh), Revākhaṇḍa, 83, 78.2 pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 83, 89.1 ātmānaṃ kanyayā dattaṃ pūrvajanma vyacintayan /
SkPur (Rkh), Revākhaṇḍa, 85, 55.2 kasmāt tvaṃ śocase nātha pūrvopāttaṃ śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 85, 70.2 hīnāṅgān atiriktāṅgān yeṣāṃ pūrvāparaṃ na hi //
SkPur (Rkh), Revākhaṇḍa, 92, 22.2 lavaṇācalaṃ pūrvasyāmāgneyyāṃ guḍaparvatam //
SkPur (Rkh), Revākhaṇḍa, 97, 61.1 gaccha tvaṃ svāśrayaṃ śubhre pūrvarūpeṇa saṃsthitā /
SkPur (Rkh), Revākhaṇḍa, 103, 8.2 vadantau sukhaduḥkhāni pūrvavṛttāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 103, 99.2 gāvastasya praṇaśyanti yāśca vai pūrvasaṃcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 183.2 pretānāṃ pūjanaṃ tatra devapūrvaṃ samārabhet //
SkPur (Rkh), Revākhaṇḍa, 142, 13.2 pūrvoktaṃ caiva tadvākyamaśarīriṇyudīritam //
SkPur (Rkh), Revākhaṇḍa, 148, 5.2 sarvakāmapradāyeti pūrvādiṣu daleṣu ca //
SkPur (Rkh), Revākhaṇḍa, 150, 5.3 na śrutaṃ na ca me dṛṣṭaṃ bhūtapūrvaṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 156, 9.2 tatra sthitā mahāpāpair mucyante pūrvasaṃcitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 14.1 pūrve vayasi pāpāni kṛtvā puṣṭāni mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 6.1 yatphalaṃ cottare pārtha tathā vai pūrvasāgare /
SkPur (Rkh), Revākhaṇḍa, 168, 20.1 dakṣiṇaṃ paścimaṃ gatvā sāgaraṃ pūrvamuttaram /
SkPur (Rkh), Revākhaṇḍa, 171, 16.1 prāptaṃ duḥkhaṃ mayā ghoraṃ pūrvajanmārjitaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 171, 23.2 pūrvajanmani viprendra kiṃ tvayā duṣkṛtaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 171, 25.3 sukṛtaṃ duṣkṛtaṃ pūrve nānye bhuñjanti karhicit //
SkPur (Rkh), Revākhaṇḍa, 171, 26.2 tathā pūrvakṛtaṃ karma kartāram upagacchati //
SkPur (Rkh), Revākhaṇḍa, 171, 28.2 pūrve vayasi bho viprā malasnānakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 42.2 īdṛśīṃ vartamānāṃ ca hyavasthāṃ pūrvadaivikīm //
SkPur (Rkh), Revākhaṇḍa, 173, 7.1 tatastu sāgare gatvā pūrve ca dakṣiṇe tathā /
SkPur (Rkh), Revākhaṇḍa, 178, 16.1 kṣetrasetuvibhedī ca pūrvamārgapralopakaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 29.2 dhāvamānaṃ tato dṛṣṭvā sa vṛṣaḥ pūrvasāgare //
SkPur (Rkh), Revākhaṇḍa, 189, 23.2 aśvaṃ dadyād dvijāgryāya jayapūrvābhinirgatam //
SkPur (Rkh), Revākhaṇḍa, 191, 13.1 indrastapati pūrveṇa dhātā caivāgnigocare /
SkPur (Rkh), Revākhaṇḍa, 193, 54.2 nareṇa sārdhaṃ yat tābhir dṛṣṭapūrvam arindama //
SkPur (Rkh), Revākhaṇḍa, 198, 36.1 dṛśyante cābhiśāpāśca pūrvakarmānusaṃcitāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 37.1 pūrvakarmavipākena dharmeṇa tapasi sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 41.1 duṣkṛtaṃ pūrvajaṃ bhoktuṃ dhruvaṃ tadupaśāmyati //
SkPur (Rkh), Revākhaṇḍa, 198, 106.2 tato 'vatīrya murave pūrvamarddhaṃ nivedayet //
SkPur (Rkh), Revākhaṇḍa, 204, 13.2 avāpya tṛptiṃ tatpūrve valganti ca hasanti ca //
SkPur (Rkh), Revākhaṇḍa, 209, 132.2 yāme dvitīye tu punaḥ pūrvoktavidhinā caret //
SkPur (Rkh), Revākhaṇḍa, 209, 134.1 kṛtvā vidhānaṃ pūrvoktaṃ dattaṃ vastrayugaṃ sitam /
SkPur (Rkh), Revākhaṇḍa, 218, 38.1 pūrvataḥ paścimāmāśāṃ dakṣiṇottarataḥ kurūn /
SkPur (Rkh), Revākhaṇḍa, 220, 40.1 pāpakarmā tato jñātvā pāpaṃ me pūrvasaṃcitam /
SkPur (Rkh), Revākhaṇḍa, 227, 49.1 prāhuste sārdhakṛcchraṃ vai phalaṃ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 227, 59.1 yathāviśeṣaṃ te vacmi pūrvokte tatra tatra ca /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.1 pūrvācāryāṃs tathā sarvāndṛṣṭvādṛṣṭārthavedinaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 32.1 tīrthalakṣaṃ viduḥ pūrve kapilāyāstu saṅgame /
SkPur (Rkh), Revākhaṇḍa, 231, 1.3 yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ //