Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaratnākara
Rasādhyāyaṭīkā
Ānandakanda
Gūḍhārthadīpikā
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 4.1 uttarapūrve deśe 'gārasya prākkūlān darbhān saṃstīrya teṣv arghyadravyāṇi saṃsādayati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 2.2 tasya pūrve samudre yoniḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 37.0 pūrve kalpe bhūyāṃsīti śāṇḍilyaḥ //
Gautamadharmasūtra
GautDhS, 2, 3, 46.1 corasamaḥ sacivo matipūrve //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 23.0 pūrve kaṭānte dakṣiṇataḥ pāṇigrāhasyopaviśati //
GobhGS, 4, 2, 3.0 dakṣiṇapūrve 'ṣṭamadeśe parivārayanti //
Gopathabrāhmaṇa
GB, 2, 3, 1, 6.0 atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti //
GB, 2, 3, 1, 6.0 atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti //
Jaiminīyabrāhmaṇa
JB, 1, 161, 12.0 sa yo ha sma dakṣiṇe samudre sūyate yaḥ pūrve yo 'pare taṃ ha sma tata evāvaleḍhi //
Jaiminīyaśrautasūtra
JaimŚS, 24, 9.0 rājānaṃ pūrvasmin rauhiṇe hūyamāne //
Kauśikasūtra
KauśS, 3, 5, 15.0 evaṃ pūrvasminn aparayor upasaṃhṛtya //
Khādiragṛhyasūtra
KhādGS, 1, 2, 1.0 pūrve bhāge veśmano gomayenopalipya tasya madhyadeśe lakṣaṇaṃ kuryāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 34.0 pūrve dadyād adhikṛtebhyo yasmā icchet //
KātyŚS, 5, 6, 28.0 pūrve mārjanamupahūya //
KātyŚS, 6, 10, 10.0 vrataṃ visṛjyāparāgnīnāṃ pūrve caturgṛhītaṃ yūpāhutivat //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 39.0 anudhyāyinaṃ vā etad aparaṃ karoti yad aparasmiṃs tapanti pūrvasmin juhvati //
MS, 1, 10, 17, 64.0 amuṣmin vai pūrvasminn itarā devatā ijyante //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 10.1 pūrve sandhāvabhimṛśati /
PārGS, 3, 4, 10.2 śrīśca tvā yaśaśca pūrve sandhau gopāyetāmiti //
Vaitānasūtra
VaitS, 3, 12, 1.1 yasyāṃ pūrve bhūtakṛta iti bhāgaliḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 1.1 candrādarśanenāmāvāsyām upavaset sampūrṇena paurṇamāsīṃ pūrve vā //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 8.0 pūrvasmin pūrvasmin varṇe niḥśreyasam bhūyaḥ //
ĀpDhS, 1, 1, 8.0 pūrvasmin pūrvasmin varṇe niḥśreyasam bhūyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 18, 9.1 pūrvasminn ardharce devatā purastāllakṣmā puro'nuvākyā /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 13.1 tān vai pṛṣṭhye ṣaḍahe gṛhṇīyāt pūrve tryaha āgneyam eva prathame 'hann aindraṃ dvitīye sauryaṃ tṛtīye /
ŚBM, 4, 5, 4, 14.3 pūrva evaināṃs tryahe gṛhṇīyāt /
ŚBM, 4, 5, 4, 14.4 yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt /
ŚBM, 4, 6, 8, 19.1 athādaḥ pūrvasminn udīcīnavaṃśā śālā bhavati /
ŚBM, 10, 6, 4, 1.8 tasya pūrve samudre yoniḥ /
Ṛgveda
ṚV, 1, 92, 1.1 etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate /
ṚV, 5, 3, 8.1 tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ /
ṚV, 5, 25, 2.1 sa hi satyo yam pūrve cid devāsaś cid yam īdhire /
Arthaśāstra
ArthaŚ, 1, 19, 8.1 tatra pūrve divasasyāṣṭabhāge rakṣāvidhānam āyavyayau ca śṛṇuyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 19.0 pūrve kartari //
Aṣṭādhyāyī, 3, 4, 4.0 yathāvidhyanuprayogaḥ pūrvasmin //
Aṣṭādhyāyī, 5, 2, 18.0 goṣṭhāt khañ bhūtapūrve //
Aṣṭādhyāyī, 5, 3, 53.0 bhūtapūrve caraṭ //
Aṣṭādhyāyī, 6, 2, 100.0 ariṣṭagauḍapūrve ca //
Aṣṭādhyāyī, 7, 1, 37.0 samāse 'nañpūrve ktvo lyap //
Lalitavistara
LalVis, 4, 21.1 samanusmarathā pūrve yadduḥkhaṃ saṃsāre ciramanubhūtam /
Mahābhārata
MBh, 6, 3, 14.2 śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate /
MBh, 6, 103, 78.1 amaṅgalyadhvaje tasmin strīpūrve ca viśeṣataḥ /
MBh, 12, 105, 15.1 yacca pūrve samāhāre yacca pūrvatare pare /
MBh, 12, 188, 9.2 pūrve dhyānapathe dhīraḥ samādadhyānmano 'ntaram //
MBh, 12, 266, 4.1 pūrve samudre yaḥ panthā na sa gacchati paścimam /
MBh, 12, 335, 3.2 havyakavyabhujo viṣṇor udakpūrve mahodadhau /
MBh, 12, 335, 27.2 rasāṃ viviśatustūrṇam udakpūrve mahodadhau //
MBh, 12, 335, 54.1 sthāpayitvā hayaśira udakpūrve mahodadhau /
MBh, 13, 92, 12.1 nivapte cāgnipūrve vai nivāpe puruṣarṣabha /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 11.1 sthāvarasyopayuktasya vege pūrve prajāyate /
AHS, Utt., 36, 19.1 pūrve darvīkṛtāṃ vege duṣṭaṃ śyāvībhavatyasṛk /
AHS, Utt., 36, 74.1 atha darvīkṛtāṃ vege pūrve visrāvya śoṇitam /
Kāmasūtra
KāSū, 2, 9, 8.1 itaraśca pūrvasminn abhyupagate taduttaram evāparaṃ nirdiśet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 192.1 pūrvasmin bhedamātroktir asmin ādhikyadarśanam /
Kūrmapurāṇa
KūPur, 1, 2, 84.1 prathamā bhāvanā pūrve sāṃkhye tvakṣarabhāvanā /
KūPur, 1, 43, 22.1 vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam /
KūPur, 1, 44, 10.2 nāmnāmarāvatī pūrve sarvaśobhāsamanvitā //
KūPur, 1, 45, 25.1 pūrve kirātāstasyānte paścime yavanāstathā /
Liṅgapurāṇa
LiPur, 1, 15, 8.1 caturguṇaṃ buddhipūrve krodhādaṣṭaguṇaṃ smṛtam /
LiPur, 1, 49, 27.2 pūrve tu mandaro nāma dakṣiṇe gandhamādanaḥ //
LiPur, 1, 49, 35.2 pūrve caitrarathaṃ nāma dakṣiṇe gandhamādanam //
LiPur, 1, 49, 36.2 mitreśvaraṃ tu pūrve tu ṣaṣṭheśvaram ataḥ param //
LiPur, 2, 19, 15.1 vistārāṃ maṇḍale pūrve uttarāṃ dakṣiṇe sthitām /
Matsyapurāṇa
MPur, 113, 51.2 tasya mālyavataḥ pārśve pūrve pūrvā tu gaṇḍikā /
MPur, 123, 30.1 udayatīndau pūrve tu samudraḥ pūryate sadā /
MPur, 143, 1.3 pūrve svāyambhuve sarge yathāvatprabravīhi naḥ //
Nāradasmṛti
NāSmṛ, 2, 15/16, 10.2 paścād yaḥ so 'py asatkārī pūrve tu vinayo guruḥ //
Nāṭyaśāstra
NāṭŚ, 2, 77.2 ratnāni cātra deyāni pūrve vajraṃ vicakṣaṇaiḥ //
Saṃvitsiddhi
SaṃSi, 1, 3.1 pūrvasminn uttaras tāvat prādhānyena vivakṣyate /
SaṃSi, 1, 61.2 pūrvasmin sarvasaṃkaryaṃ parajīvāvibhāgataḥ //
Suśrutasaṃhitā
Su, Ka., 5, 24.2 pūrve maṇḍalināṃ vege darvīkaravadācaret //
Su, Ka., 5, 28.1 pūrve rājimatāṃ vege 'lābubhiḥ śoṇitaṃ haret /
Su, Utt., 47, 11.2 pūrve vīryaratiprītiharṣabhāṣyādivardhanam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Viṣṇupurāṇa
ViPur, 2, 2, 24.1 vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam /
ViPur, 2, 3, 8.2 pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 2.0 yataḥ pūrve 'dhyāye bheṣajānyuktāni //
Bhāratamañjarī
BhāMañj, 5, 660.2 strīpūrve śaraṇaṃ yāte na śūraḥ śantanoḥ sutaḥ //
BhāMañj, 6, 446.1 na viśastrena saṃtraste na strīpūrve mameṣavaḥ /
Garuḍapurāṇa
GarPur, 1, 8, 15.1 nyasetsaṅkarṣaṇaṃ pūrve pradyumnaṃ caiva dakṣiṇe /
GarPur, 1, 11, 22.2 dvāri pūrve pare caiva vainateyaṃ tu vinyaset //
GarPur, 1, 16, 14.2 dharmātmane ca pūrvasminyamāyeti ca dakṣiṇe //
GarPur, 1, 28, 2.2 pūrve bhadraḥ subhadro dvau dakṣe caṇḍapracaṇḍakau //
GarPur, 1, 28, 5.1 pūrve viṣṇuṃ viṣṇutapo viṣṇuśaktiṃ samarcayet /
GarPur, 1, 42, 12.2 pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam //
GarPur, 1, 43, 20.2 daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu //
GarPur, 1, 46, 36.1 rājaghnaṃ kopadaṃ pūrve phalato dvāramīritam /
GarPur, 1, 48, 14.2 pūrve ambudavatkāryā āgneyyāṃ dhūmarūpiṇī //
GarPur, 1, 49, 19.1 prathamā bhāvanā pūrve mokṣe tvakṣarabhāvanā /
GarPur, 1, 55, 6.1 pūrve kirātāstasyāste paścime yavanāḥ sthitāḥ /
GarPur, 1, 59, 10.2 brahmāṇī saṃsthitā pūrve pratipannavamītithau //
GarPur, 1, 83, 2.1 muṇḍapṛṣṭhaṃ tu pūrvasminpaścime dakṣiṇottare /
Mātṛkābhedatantra
MBhT, 7, 33.1 aiṃ bījaṃ pātu pūrve tu hrīṃ bījaṃ dakṣiṇe 'vatu /
Rasamañjarī
RMañj, 6, 74.1 śītajvare dāhapūrve gulme śūle tridoṣaje /
RMañj, 6, 87.1 śītapūrve dāhapūrve viṣame satatajvare /
RMañj, 6, 87.1 śītapūrve dāhapūrve viṣame satatajvare /
Rasaratnākara
RRĀ, V.kh., 6, 33.1 pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 69.2, 1.0 pūrvasmin yoge pātanasaṃskārārthaṃ tāmrātsūtaḥ sūtāc ca tāmraṃ pṛthak saptavārakṛtam //
Ānandakanda
ĀK, 1, 12, 151.2 caityātpūrve śilā divyā mudgābhā sparśasaṃjñakā //
ĀK, 1, 12, 201.25 oṃ kṛṣṇavarṇini aparāmukhyai namaḥ pūrvasmin /
ĀK, 1, 26, 20.1 pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 yadvā pūrve mṛgāṅke ca kṣayarogatvāt pūrvaṃ dattastasmādayaṃ mṛgāṅkaḥ //
Janmamaraṇavicāra
JanMVic, 1, 145.1 yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 24.0 pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 25.3 sukṛtaṃ duṣkṛtaṃ pūrve nānye bhuñjanti karhicit //
SkPur (Rkh), Revākhaṇḍa, 173, 7.1 tatastu sāgare gatvā pūrve ca dakṣiṇe tathā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //