Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Architecture

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8262
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
vāstuṃ saṃkṣepato vakṣye gṛhādau vighnanāśanam / (1.2) Par.?
īśānakoṇādārabhya hyekāśītipade yajet // (1.3) Par.?
īśāne ca śiraḥ pādau nairṛte 'gnyanile karau / (2.1) Par.?
āvāsavāsaveśmādau pure grāme vaṇikpathe // (2.2) Par.?
prāsādārāmadurgeṣu devālayamaṭheṣu ca / (3.1) Par.?
dvāviṃśatisurān bāhye tadantaśca trayodaśa // (3.2) Par.?
īśaścaivātha parjanyo jayantaḥ kuliśāyudhaḥ / (4.1) Par.?
sūryaḥ satyo bhṛguścaiva ākāśo vāyureva ca // (4.2) Par.?
pūṣā ca vitathaścaiva grahakṣetrayamāvubhau / (5.1) Par.?
gandharvo bhṛgurājastu mṛgaḥ pitṛgaṇastathā // (5.2) Par.?
dauvāriko 'tha sugrīvaḥ puṣpadanto gaṇādhipaḥ / (6.1) Par.?
asuraḥ śeṣapāpau ca rogo ḍahimukha eva ca // (6.2) Par.?
bhallāṭaḥ somasarpau ca aditiścaditistathā / (7.1) Par.?
bahirdvātriṃśadete tu tadantaścaturaḥ śṛṇu // (7.2) Par.?
īśānādicatuṣkoṇasaṃsthitān pūjayed budhaḥ / (8.1) Par.?
āpaścaivātha sāvitrī jayo rudrastathaiva ca // (8.2) Par.?
madhye navapade brahmā tasyāṣṭhau ca samīpagān / (9.1) Par.?
devānekottarān etān pūrvādau nāmataḥ śṛṇu // (9.2) Par.?
aryamā savitā caiva vivasvānvibudhādhipaḥ / (10.1) Par.?
mitro 'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt // (10.2) Par.?
aṣṭamaś cāpavatsaś ca parito brahmaṇaḥ smṛtāḥ / (11.1) Par.?
īśānakoṇādārabhya durge car vaṃśa ucyate // (11.2) Par.?
āgneyakoṇādārabhya vaṃśo bhavati durdharaḥ / (12.1) Par.?
aditiṃ himavantaṃ ca jayantaṃ ca idaṃ trayam // (12.2) Par.?
nāyikā kālikā nāma śakrādrandharvagāḥ punaḥ / (13.1) Par.?
vāstudevānpūjayitvā gṛhaprāsādakṛdbhavet // (13.2) Par.?
surejyaḥ purataḥ kāryo yasyāgneyyāṃ mahānasam / (14.1) Par.?
kapinirgamane yena pūrvataḥ satramaṇḍapam // (14.2) Par.?
gandhapuṣpagṛhaṃ kāryamaiśānyāṃ paṭṭasaṃyutam / (15.1) Par.?
bhāṇḍāgāraṃ ca kauberyāṃ goṣṭhāgāraṃ ca vāyave // (15.2) Par.?
udagāśrayaṃ ca vāruṇyāṃ vātāyanasamanvitam / (16.1) Par.?
samitkuśendhanasthānam āyudhānāṃ ca nairṛte // (16.2) Par.?
abhyāgatālayaṃ ramyasaśayyāsanāpadukam / (17.1) Par.?
toyāgnidīpasadbhṛtyair yuktaṃ dakṣiṇato bhavet // (17.2) Par.?
gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ / (18.1) Par.?
pañcavarṇaiśca kusumaiḥ śobhitāni prakalpayet // (18.2) Par.?
prākāraṃ tadbahir dadyāt pañcahastapramāṇataḥ / (19.1) Par.?
evaṃ viṣṇvāśramaṃ kuryādvanaiścopavanairyutam // (19.2) Par.?
catuḥṣaṣṭipado vāstuḥ prāsādādau prapūjitaḥ / (20.1) Par.?
madhye catuṣpado brahmā dvipadās tvaryamādayaḥ // (20.2) Par.?
karṇe caivātha śikhyādyāstathā devāḥ prakīrtitāḥ / (21.1) Par.?
tebhyo hyubhayataḥ sārdhādanye 'pi dvipadāḥ surāḥ // (21.2) Par.?
catuḥṣaṣṭipadā devā ityevaṃ parikīrtitāḥ / (22.1) Par.?
carakī ca vidārī ca pūtanā pāparākṣasī // (22.2) Par.?
īśānādyāstato bāhye devādyā hetukādayaḥ / (23.1) Par.?
haitukastripurāntaśca agnivetālakau yamaḥ // (23.2) Par.?
agnijihvaḥ kālakaśca karālo hyakapādakaḥ / (24.1) Par.?
aiśānyāṃ bhīmarūpastu pātāle pretanāyakaḥ // (24.2) Par.?
ākāśe gandhamālī syātkṣetrapālāṃstato yajet / (25.1) Par.?
vistārābhihataṃ dairghyaṃ rāśiṃ vāstostu kārayet // (25.2) Par.?
kṛtvā ca vasubhir bhāgaṃ śeṣaṃ baddhāyam ādiśet / (26.1) Par.?
punarguṇitamaṣṭābhir bhāgaṃ tu bhājayet // (26.2) Par.?
yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet / (27.1) Par.?
ṛkṣaṃ caturguṇaṃ kṛtvā navabhirbhāgahāritam // (27.2) Par.?
śeṣamaṃśaṃ vijānīyāddevalasya mataṃ yathā / (28.1) Par.?
aṣṭābhirguṇitaṃ piṇḍaṃ ṣaṣṭibhir bhāgāharitam // (28.2) Par.?
yaccheṣaṃ tadbhavejjīvaṃ maraṇaṃ bhatahāritam / (29.1) Par.?
vāstukroḍe gṛhaṃ kuryānna pṛṣṭhe mānavaḥ sadā // (29.2) Par.?
vāmapārśvena svāpiti nātra kāryā vicāraṇā / (30.1) Par.?
siṃhakanyātulāyāṃ ca dvāraṃ śudhyedathottaram // (30.2) Par.?
evaṃ ca vṛścikādau syātpūrvadakṣiṇapaścimam / (31.1) Par.?
dvāraṃ dīrghārdhavistāraṃ dvārāṇyaṣṭau smṛtāni ca // (31.2) Par.?
santānapreṣyanīcatvaṃ svayānaṃ svarṇabhūṣaṇam / (32.1) Par.?
sutahīnaṃ tu raudreṇa vīryaghnaṃ dakṣiṇe tathā // (32.2) Par.?
vahnau vadhaścāyurvṛddhiṃ putralābhasutṛptidaḥ / (33.1) Par.?
dhanade nṛpapīḍādamarthaghnaṃ rogadaṃ jale // (33.2) Par.?
nṛpabhītir mṛtāpatyaṃ hyanapatyaṃ na vairadam / (34.1) Par.?
arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam // (34.2) Par.?
dvārāṇyuttarasaṃjñāni pūrvadvārāṇi vacmyaham / (35.1) Par.?
agnibhītir bahukanyādhanasaṃmānakopadam // (35.2) Par.?
rājaghnaṃ kopadaṃ pūrve phalato dvāramīritam / (36.1) Par.?
īśānādau bhavetpūrvam agneyyādau tu dakṣiṇam // (36.2) Par.?
nairṛtyādau paścimaṃ syādvāyavyādau tu cottaram / (37.1) Par.?
aṣṭabhāge kṛte bhāge dvārāṇāṃ ca phalāphalam // (37.2) Par.?
aśvatthaplakṣanyagrodhāḥ pūrvādau syādudumbaraḥ / (38.1) Par.?
gṛhasya śobhanaḥ prokta īśāne caiva śālmaliḥ / (38.2) Par.?
pūjito vighnahārī syātprāsādasya gṛhasya ca // (38.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vāstumānalakṣaṇaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ // (39.1) Par.?
Duration=0.18573117256165 secs.