Occurrences

Bhāradvājaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Vaikhānasadharmasūtra
Śāṅkhāyanaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
Kauśikasūtra
KauśS, 11, 5, 14.1 athāvasāyeti paścāt pūrvakṛtebhyaḥ pūrvāṇi pūrvebhyo 'parāṇi yavīyasām //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 10, 20.0 havīṃṣy eva pūrvāṇi nirupyātha sāyam agnihotraṃ juhuyāt //
Taittirīyasaṃhitā
TS, 6, 6, 11, 50.0 catvāri pūrvāṇy avakalpayanti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 24.0 nadaṃ va odatīnām iti traiṣṭubhāni pūrvāṇi padāni karoti nadasyottarāṇi //
Ṛgveda
ṚV, 2, 27, 10.2 śataṃ no rāsva śarado vicakṣe 'śyāmāyūṃṣi sudhitāni pūrvā //
ṚV, 4, 19, 10.1 pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi /
ṚV, 5, 31, 6.1 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha /
ṚV, 7, 70, 4.2 purūṇi ratnā dadhatau ny asme anu pūrvāṇi cakhyathur yugāni //
ṚV, 8, 25, 17.1 anu pūrvāṇy okyā sāmrājyasya saścima /
ṚV, 10, 56, 5.1 sahobhir viśvam pari cakramū rajaḥ pūrvā dhāmāny amitā mimānāḥ /
Mahābhārata
MBh, 1, 65, 34.2 prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ /
MBh, 2, 52, 33.2 kṛtvā vyāyāmapūrvāṇi kṛtyāni pratikarma ca //
MBh, 6, BhaGī 11, 6.2 bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata //
Rāmāyaṇa
Rām, Bā, 13, 5.2 prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 8, 5.0 yāni pāñcamāhnikāni niṣkevalyamarutvatīyayoḥ sūktāni tāni pūrvāṇi śastvā aikāhikayor nividau dadhāti //
ŚāṅkhŚS, 16, 8, 16.0 yāni pāñcamāhnikāni vaiśvadevāgnimārutayoḥ sūktāni tāni pūrvāṇi śastvaikāhikeṣu nivido dadhāti //