Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Nid., 1, 12.7, 12.0 ata eva cātraivādhyāye saṃprāpteḥ sāmānyābhidhānenaivoktatvāt saṃprāptiṃ parityajya nidānādiviśeṣaṃ pratijānīte tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāma iti //
ĀVDīp zu Ca, Śār., 1, 94.2, 6.0 pūrvarūpamityādinā anāgatavedanācikitsāṃ samarthayati //
ĀVDīp zu Ca, Śār., 1, 94.2, 7.0 pūrvarūpaṃ yadyapi bhaviṣyatām eva bhavati rogāṇāṃ tathāpi bhaviṣyatāmiti padena bhūte'pi vyādhau yāni rūpāṇi bhavanti tāni nirākaroti //
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 5.0 liṅgānāṃ vakṣyamāṇavātādijatṛṣṇāliṅgānāṃ lāghavam alpatvaṃ keṣāṃcic cābhāvaḥ pūrvarūpaṃ tṛṣṇānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 6.0 tena pūrvarūpāvasthāyāṃ vakṣyamāṇalakṣaṇāni kānicin na bhavantyeva yāni ca bhavanti tānyalpatayāsphuṭāni bhavanti //
ĀVDīp zu Ca, Cik., 22, 8.2, 7.0 uktaṃ ca avyaktaṃ lakṣaṇaṃ tasya pūrvarūpam iti smṛtam iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //