Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 11.0 prāgagrairdarbhairagniṃ paristṛṇāti //
HirGS, 1, 1, 14.0 dakṣiṇenāgniṃ brahmāyatane darbhānsaṃstīrya //
HirGS, 1, 1, 16.0 uttareṇāgniṃ darbhān saṃstīrya yathārthaṃ dravyāṇi prayunakti //
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 7, 21.0 eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti //
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 19, 9.1 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān saṃstīrya teṣu pūrvāparāv avatiṣṭhete //
HirGS, 2, 3, 9.1 athāto medhājananaṃ darbheṇa hiraṇyaṃ prabadhya tad antardhāyopariṣṭāt prāñcaṃ kumāraṃ dhāryamāṇaṃ ghṛtaṃ prāśayati /
HirGS, 2, 6, 13.4 iti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 2, 10, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya dakṣiṇāgrāndarbhānāsanāni kalpayitvā brāhmaṇāñchucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandhān //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 15, 2.1 agnimupasamādhāya dakṣiṇāprāgagrairdarbhaiḥ paristīrya /
HirGS, 2, 16, 6.1 udakumbhaṃ darbhamuṣṭiṃ cādāya prāṅmukho niṣkramya prāco darbhān saṃstīrya teṣu caturo balīnharati /
HirGS, 2, 16, 6.1 udakumbhaṃ darbhamuṣṭiṃ cādāya prāṅmukho niṣkramya prāco darbhān saṃstīrya teṣu caturo balīnharati /
HirGS, 2, 18, 9.7 iti caitenānuvākena snātvā darbhān anyonyasmai samprayacchanto ditsanta ivānyonyam //
HirGS, 2, 18, 10.1 tataḥ śucau deśe prācīnapravaṇe prāgagrairdarbhairudagapavargāṇyāsanāni kalpayanti //
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
HirGS, 2, 19, 7.1 dakṣiṇataḥ prācīnāvītino dakṣiṇāpravaṇe dakṣiṇāgrairdarbhaiḥ pratyagapavargāṇyāsanāni kalpayanti //