Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13553
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrāddha
amāvāsyāyāmaparāhṇe māsikamaparapakṣasya vāyukṣvahaḥsu // (1.1) Par.?
pitṛbhyo 'nnaṃ saṃskṛtya dakṣiṇāgrāndarbhānāsanāni kalpayitvā brāhmaṇāñchucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandhān // (2.1) Par.?
nārthāpekṣo bhojayet // (3.1) Par.?
agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti // (4.1) Par.?
ājyabhāgāntaṃ kṛtvā prācīnāvītī pitṝn āvāhayati / (5.1) Par.?
āyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ / (5.2) Par.?
prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca / (5.3) Par.?
iti // (5.4) Par.?
etāmeva diśam abhy apaḥ prasiñcati / (6.1) Par.?
āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu / (6.2) Par.?
iti // (6.3) Par.?
yajñopavītī vyāhṛtiparyantaṃ kṛtvā prācīnāvītī juhoti / (7.1) Par.?
somāya pitṛmate svadhā namaḥ / (7.2) Par.?
yamāyāṅgirasvate pitṛmate svadhā namaḥ / (7.3) Par.?
yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ / (7.4) Par.?
antardadhe parvatairantarmahyā pṛthivyā divā digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ / (7.5) Par.?
antardadha ṛtubhir ahorātraiḥ susandhibhir ardhamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadhe svadhā namaḥ / (7.6) Par.?
iti / (7.7) Par.?
atha nāmadheyairjuhoti / (7.8) Par.?
amuṣmai svadhā namaḥ / (7.9) Par.?
amuṣmai svadhā namaḥ / (7.10) Par.?
iti / (7.11) Par.?
yanme mātā pralulobha caratyananuvratā / (7.12) Par.?
tanme retaḥ pitā vṛṅktām ābhur anyo 'papadyatāṃ svadhā namaḥ / (7.13) Par.?
iti / (7.14) Par.?
evaṃ dvitīyāṃ tathā tṛtīyām / (7.15) Par.?
yanme pitāmahī / (7.16) Par.?
yanme prapitāmahī / (7.17) Par.?
iti mantraṃ saṃnamati // (7.18) Par.?
Duration=0.08381986618042 secs.