Occurrences

Āpastambagṛhyasūtra

Āpastambagṛhyasūtra
ĀpGS, 1, 12.1 agnim iddhvā prāgagrair darbhair agniṃ paristṛṇāti //
ĀpGS, 1, 16.1 uttareṇāgniṃ darbhān saṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni //
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 1, 21.1 brāhmaṇaṃ dakṣiṇato darbheṣu niṣādya //
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 2, 1.1 yena juhoti tad agnau pratitapya darbhaiḥ saṃmṛjya punaḥ pratitapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnau praharati //
ĀpGS, 2, 1.1 yena juhoti tad agnau pratitapya darbhaiḥ saṃmṛjya punaḥ pratitapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnau praharati //
ĀpGS, 4, 5.1 aṅguṣṭhenopamadhyamayā cāṅgulyā darbhaṃ saṃgṛhyottareṇa yajuṣā tasyā bhruvor antaraṃ saṃmṛjya prācīnaṃ nirasyet //
ĀpGS, 4, 8.1 uttareṇa yajuṣā tasyāḥ śirasi darbheṇḍvaṃ nidhāya tasminn uttarayā dakṣiṇaṃ yugacchidraṃ pratiṣṭhāpya chidre suvarṇam uttarayāntardhāyottarābhiḥ pañcabhiḥ snāpayitvottarayāhatena vāsasācchādyottarayā yoktreṇa saṃnahyati //
ĀpGS, 10, 6.1 trīṃs trīn darbhān antardhāyottarābhiś catasṛbhiḥ pratimantraṃ pratidiśaṃ pravapati //
ĀpGS, 10, 8.1 ānaḍuhe śakṛtpiṇḍe yavān nidhāya tasmin keśān upayamyottarayodumbaramūle darbhastambe vā nidadhāti //
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
ĀpGS, 12, 5.1 tāṃ sa uttareṇa yajuṣodumbaramūle darbhastambe vopagūhati //
ĀpGS, 14, 3.0 pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapsenety ūrdhvaṃ sīmantamunnayati vyāhṛtībhir uttarābhyāṃ ca //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
ĀpGS, 16, 6.1 apareṇāgniṃ prāñcam upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapseneti tūṣṇīṃ keśān vinīya yatharṣi śikhā nidadhāti //
ĀpGS, 17, 9.1 tasmin viṣūcīnāgrān darbhān saṃstīrya teṣūttarayā vrīhiyavān nyupya tatrodadhānaṃ pratiṣṭhāpayati //
ĀpGS, 20, 10.1 tā gandhair darbhagrumuṣṭināvokṣati vṛṣāṇam evāgre //
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
ĀpGS, 22, 3.1 śvo bhūte darbheṇa gām upākaroti pitṛbhyas tvā juṣṭām upākaromīti //