Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Garuḍapurāṇa
Sarvāṅgasundarā
Ānandakanda
Rasasaṃketakalikā

Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 30.1 yathaitad agnihotre gharmocchiṣṭe ca dadhigharme ca kuṇḍapāyinām ayane cotsargiṇām ayane ca dākṣāyaṇayajñe ceḍādadhe ca catuścakre ca brahmaudaneṣu ca teṣu sarveṣu darbhair adbhiḥ prakṣālanam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 4.1 athainaṃ pradakṣiṇamagniṃ parisamūhya paryṛkṣya paristīrya prāgagrairdarbhair agniṃ paristṛṇāti //
BaudhGS, 1, 3, 12.1 atha darvīṃ niṣṭapya darbhaiḥ saṃmṛjyādbhiḥ saṃspṛśya punar niṣṭapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 31.1 etasmin kāle darbhaiḥ prātardohāya vatsān apākaroti tūṣṇīm //
BaudhŚS, 1, 4, 14.1 prasūtaḥ samaṃ prāṇair dhārayamāṇo 'viṣiñcan hṛtvottareṇāhavanīyaṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 1.0 prāgagrair darbhair agniṃ paristṛṇāty api vodagagrāḥ paścāt purastācca bhavanti //
BhārGS, 1, 3, 2.0 uttareṇāgniṃ praṇītāḥ sādayitvā darbhair apidadhāti //
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 11, 2.1 tato 'gnīn paristṛṇāti pūrvāṃś cāparau ca prāgagrair darbhaiḥ //
BhārŚS, 1, 18, 9.1 darbhair apidhāya pavitre ādāya pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśaḥ pātrāṇi devayajyāyā iti //
BhārŚS, 1, 26, 7.1 agnis te tanuvaṃ māti dhāg iti darbhair abhijvalayati //
Gautamadharmasūtra
GautDhS, 1, 1, 51.0 pāṇinā savyam upasaṃgṛhya anaṅguṣṭham adhīhi bho ityāmantrayed guruṃ tatra cakṣurmanaḥprāṇopasparśanaṃ darbhaiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 11.0 prāgagrairdarbhairagniṃ paristṛṇāti //
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 15, 2.1 agnimupasamādhāya dakṣiṇāprāgagrairdarbhaiḥ paristīrya /
HirGS, 2, 18, 10.1 tataḥ śucau deśe prācīnapravaṇe prāgagrairdarbhairudagapavargāṇyāsanāni kalpayanti //
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
HirGS, 2, 19, 7.1 dakṣiṇataḥ prācīnāvītino dakṣiṇāpravaṇe dakṣiṇāgrairdarbhaiḥ pratyagapavargāṇyāsanāni kalpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 4, 3, 23.0 darbhair abhyasyati //
KauśS, 8, 1, 18.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām //
KauśS, 11, 4, 25.0 grāme dakṣiṇodagdvāraṃ vimitaṃ darbhair āstārayati //
KauśS, 11, 7, 9.0 niḥśīyatām agham iti niḥśīyamānenāvacchādya darbhair avastīrya //
Mānavagṛhyasūtra
MānGS, 1, 13, 3.1 ahatena vāsasā darbhair vā rathaṃ saṃmārṣṭi //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 8.0 yatra śrapayiṣyannupalipta uddhatāvokṣite 'gnimupasamādhāya tanmiśrairdarbhaiḥ stīrtvājyabhāgāviṣṭvājyāhutīr juhoti //
Taittirīyasaṃhitā
TS, 1, 5, 1, 39.1 darbhair ādadhāti //
TS, 1, 5, 1, 41.1 darbhair ādadhāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 4.0 pañcadaśadarbhairgrathitaṃ caturaṅgulāgraṃ dvyaṅgulagranthi hastamātraṃ prokṣaṇakūrcam //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 13.0 darbhaiḥ prāg uttarāgram agnīn paristṛṇāti //
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 5, 11.0 darbhaiḥ srucaṃ śodhayitvādbhiḥ pūrayitvocchiṣṭabhājo jinvety uttareṇāhavanīyam apo visṛjet //
VaikhŚS, 3, 3, 4.0 sadarbhayā tayety eke darbhair vā //
VaikhŚS, 3, 6, 2.0 hute sāyam agnihotre vaikaṅkatīm agnihotrahavaṇīṃ kumbhīm upaveṣaṃ śākhāpavitram abhidhānīṃ nidāne dohanaṃ dārupātram ayaspātraṃ vaitāni sāṃnāyyapātrāṇi prakṣālyottareṇa gārhapatyaṃ darbhair antardhāyāvācīnāni prayunakti //
VaikhŚS, 3, 9, 10.0 paristṛṇīteti darbhair agnīn paristṛṇāti //
Vasiṣṭhadharmasūtra
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 32.3 iti saṃbhṛtya yajñāyur anusaṃcarān iti sahamūlair darbhaiḥ saṃnahyati //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 6, 3, 3.1 pitṛṣadanaṃ tveti darbhair avastṛṇāti //
Āpastambagṛhyasūtra
ĀpGS, 1, 12.1 agnim iddhvā prāgagrair darbhair agniṃ paristṛṇāti //
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 2, 1.1 yena juhoti tad agnau pratitapya darbhaiḥ saṃmṛjya punaḥ pratitapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnau praharati //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 3.1 darbhair darbhapuñjīlair vā //
ĀpŚS, 1, 2, 5.1 prasthitānām ekāṃ śākhayopaspṛśati darbhair darbhapuñjīlair vā //
ĀpŚS, 6, 3, 5.1 udagagraiḥ prāgagraiś ca darbhais tṛṇair vāgnīn paristṛṇāty agnim agnī vā //
ĀpŚS, 6, 12, 2.0 dviḥ srucaṃ nirlihyādbhiḥ pūrayitvocchiṣṭabhājo jinveti parācīnaṃ ninīyācamyāgreṇāhavanīyaṃ darbhair agnihotrahavaṇīṃ prakṣālayati //
ĀpŚS, 19, 5, 8.1 cūrṇāni tāni dadhnodaśvitā vā saṃsṛjya darbhaiḥ paritaṃsya nidadhāti //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 11.1 taṃ vai darbhair uddharati /
ŚBM, 2, 2, 3, 11.8 tasmād darbhair uddharati //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 5, 4, 22.1 tāṃ darbhaiḥ pāvayati /
ŚBM, 13, 8, 3, 13.3 darbhaiḥ pracchādayaty arūkṣatāyai //
Mahābhārata
MBh, 7, 56, 1.4 saṃtastāra śubhāṃ śayyāṃ darbhair vaiḍūryasaṃnibhaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 29.1 āmūlaṃ veṣṭitaṃ darbhaiḥ padminīpaṅkalepitam /
Liṅgapurāṇa
LiPur, 1, 27, 11.1 darbhair ācchādayeccaiva prokṣayecchuddhavāriṇā /
LiPur, 2, 25, 46.2 dvātriṃśadaṅgulāyāmaistriṃśaddarbhaiḥ paristaret //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.3 tṛtīyām api vediṃ parimṛjya ṣaḍaṅgulāgner darbhair grathite 'dhas tridhākṛtaṃ rajjuvat mūle baddhaṃ ṣaṭtriṃśadaṅgulapramāṇaṃ paristaraṇakūrcaṃ kṛtvā madhyavedyāṃ paristṛṇāti śrāmaṇakaṃ /
Garuḍapurāṇa
GarPur, 1, 48, 69.2 darbheṣu sthāpayedvahniṃ darbhaiśca pariveṣṭitam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 2.0 pūrṇaṃ yāvaddarbhairveṣṭitaṃ padminīkardamena lepitaṃ tata āraṇyair gomayair ādīpya nivāte svedayet //
Ānandakanda
ĀK, 1, 2, 261.2 darbhaiḥ prāgudagagraiśca paristīrṇaṃ yathāvidhi //
Rasasaṃketakalikā
RSK, 3, 14.2 tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā //