Occurrences

Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Yogaratnākara

Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 292.1 hiṅgulaṃ daradaṃ mlecchaṃ rasabhūḥ carmarañjanam /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 37.1 hiṅgulaṃ daradaṃ mlecchaṃ hiṅgūlaṃ cūrṇapāradam /
Madanapālanighaṇṭu
MPālNigh, 4, 34.1 hiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam /
Rasahṛdayatantra
RHT, 5, 19.1 rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /
RHT, 5, 27.1 gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam /
RHT, 8, 6.1 tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /
RHT, 8, 10.1 tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ /
RHT, 8, 12.1 athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /
RHT, 9, 4.1 vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca /
RHT, 9, 12.2 śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam //
RHT, 9, 16.2 mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam //
RHT, 11, 3.2 raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ //
RHT, 11, 4.2 kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt //
RHT, 12, 2.1 mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham /
RHT, 14, 15.1 evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ /
RHT, 17, 3.1 kāntaviṣarasakadaradai raktailendragopikādyaiśca /
RHT, 17, 7.1 tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā /
RHT, 18, 2.1 rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam /
RHT, 18, 13.1 rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /
RHT, 18, 25.2 kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam //
RHT, 18, 41.1 krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ /
RHT, 18, 51.1 śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /
RHT, 18, 64.1 athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /
RHT, 19, 37.1 abhrakasasyakamākṣikarasakadaradavimalavajragirijatubhiḥ /
Rasamañjarī
RMañj, 3, 93.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
RMañj, 5, 56.1 dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet /
RMañj, 5, 58.1 tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet /
RMañj, 6, 96.1 tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam /
RMañj, 6, 138.1 daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /
RMañj, 6, 168.0 daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā //
Rasaprakāśasudhākara
RPSudh, 1, 135.1 viṣaṃ ca daradaścaiva rasako raktakāntakau /
RPSudh, 3, 2.1 haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /
RPSudh, 3, 4.2 upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //
RPSudh, 3, 5.2 bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //
RPSudh, 4, 18.3 tadbhasma puratoyena daradena samanvitam /
RPSudh, 6, 77.1 daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /
RPSudh, 6, 80.1 daradākarṣitaḥ sūto guṇairevaṃvidho bhavet /
RPSudh, 11, 2.1 rasakaṃ daradaṃ tāpyaṃ gaganaṃ kunaṭī samam /
RPSudh, 11, 9.1 daradaṃ romadeśīyaṃ gomūtreṇaiva svedayet /
RPSudh, 11, 42.2 rasakaṃ daradaṃ svarṇagairikaṃ navasādaram //
RPSudh, 11, 47.1 sūrakṣāraṃ sadaradaṃ ṭaṅkaṇena samanvitam /
RPSudh, 11, 48.2 sorakṣāraṃ sadaradaṃ ṭaṃkaṇena samanvitam //
RPSudh, 11, 51.2 tīkṣṇacūrṇaṃ sadaradaṃ ghṛṣṭaṃ kanyārasena vai //
RPSudh, 11, 110.1 daradaṃ khaṇḍaśaḥ kṛtvā ṭaṃkatrayamitaṃ pṛthak /
RPSudh, 11, 112.2 kuryāddaradakhaṇḍena samaṃ sīsaṃ ca dāpayet //
RPSudh, 11, 138.2 ardhabhāgaṃ ca daradaṃ cūrṇayenmatimāṃstataḥ //
Rasaratnasamuccaya
RRS, 3, 153.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RRS, 3, 154.1 daradaḥ pātanāyantre pātitaśca jalāśraye /
RRS, 5, 15.2 vicūrṇya luṅgatoyena daradena samanvitam /
RRS, 5, 126.1 jambīrarasasaṃyukte darade taptamāyasam /
RRS, 12, 19.1 daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
RRS, 15, 66.2 puṭedaṣṭāṃśadaradaiḥ saṃyuktaṃ lakucāmbunā //
RRS, 16, 52.1 samāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam /
Rasaratnākara
RRĀ, R.kh., 7, 36.2 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //
RRĀ, V.kh., 3, 113.1 jambīrair āranālairvā viṃśāṃśadaradena ca /
RRĀ, V.kh., 4, 81.1 mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 4, 146.1 mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 5, 8.2 meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam //
RRĀ, V.kh., 5, 20.2 kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā //
RRĀ, V.kh., 6, 55.2 tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam //
RRĀ, V.kh., 7, 28.2 mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 10, 10.2 mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //
RRĀ, V.kh., 10, 49.2 rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet /
RRĀ, V.kh., 10, 55.2 rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā //
RRĀ, V.kh., 15, 22.1 raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā /
RRĀ, V.kh., 15, 22.3 saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 27.2 rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca //
RRĀ, V.kh., 19, 33.1 dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, V.kh., 20, 68.1 rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam /
RRĀ, V.kh., 20, 140.1 meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /
Rasendracintāmaṇi
RCint, 3, 116.2 kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu /
RCint, 3, 124.2 daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam //
RCint, 3, 141.1 tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /
RCint, 3, 156.1 daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /
RCint, 3, 163.1 daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam /
RCint, 3, 168.1 rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /
RCint, 3, 181.1 tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi /
RCint, 7, 117.1 meṣīkṣīreṇa daradamamlavargeṇa bhāvitam /
Rasendracūḍāmaṇi
RCūM, 14, 17.1 vicūrṇya luṅgatoyena daradena samanvitam /
RCūM, 16, 87.2 śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //
Rasendrasārasaṃgraha
RSS, 1, 51.1 daradaṃ taṇḍulasthūlaṃ kṛtvā mṛtpātrake tridinam /
RSS, 1, 226.1 hiṅgulo hiṅgulur yāti daradaḥ śukatuṇḍakaḥ /
RSS, 1, 227.1 amlavargadravaiḥ piṣṭvā darado māhiṣeṇa ca /
RSS, 1, 228.1 meṣīdugdhena daradam amlavargair vibhāvitam /
RSS, 1, 229.1 daradaṃ dolikāyantre pakvaṃ jambīrajair dravaiḥ /
RSS, 1, 342.1 kṣipedvā dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /
Rasārṇava
RArṇ, 7, 2.3 sasyako daradaścaiva srotoñjanam athāṣṭakam /
RArṇ, 7, 46.1 daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ /
RArṇ, 7, 47.0 cūrṇapāradabhedena dvividho daradaḥ punaḥ //
RArṇ, 7, 49.1 daradaṃ pātanāyantre pātayet salilāśaye /
RArṇ, 7, 52.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RArṇ, 8, 5.2 ayutaṃ darade devi śilāyāṃ dvisahasrakam //
RArṇ, 8, 39.1 vāpitaṃ tāpyarasakasasyakairdaradena ca /
RArṇ, 8, 45.1 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /
RArṇ, 11, 94.1 gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam /
RArṇ, 11, 183.1 rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca /
RArṇ, 12, 119.4 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
RArṇ, 12, 230.1 gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /
RArṇ, 12, 271.1 rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam /
RArṇ, 12, 318.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
RArṇ, 15, 202.1 mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā /
RArṇ, 16, 69.1 mṛtasūtapalaikaṃ tu dve pale daradasya ca /
RArṇ, 17, 7.1 indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā /
RArṇ, 17, 22.1 gandhakena hataṃ śulvaṃ daradena samanvitam /
RArṇ, 17, 25.1 gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ /
RArṇ, 17, 37.1 daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /
RArṇ, 17, 47.1 rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam /
RArṇ, 17, 52.1 sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā /
RArṇ, 17, 60.1 daradaṃ kiṃśukarasaṃ raktacitrakameva ca /
RArṇ, 17, 81.2 haṃsapādākhyadaradaṃ bilvamajjā guḍastathā //
RArṇ, 17, 83.2 kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam //
RArṇ, 17, 87.1 vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam /
RArṇ, 17, 128.1 kārpāsabījadaradatutthasaindhavagairikaiḥ /
Rājanighaṇṭu
RājNigh, 13, 56.2 rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam //
RājNigh, Miśrakādivarga, 53.1 daradaḥ pāradaṃ sasyo vaikrāntaṃ kāntamabhrakam /
Ānandakanda
ĀK, 1, 4, 209.2 vāpitaṃ tāpyarasakasasyakairdaradena ca //
ĀK, 1, 4, 351.1 kṛtvā manaḥśilāṃ gandhaṃ daradaṃ vidrumaṃ tataḥ /
ĀK, 1, 4, 450.2 kunaṭī mākṣikaṃ gandhaṃ daradaṃ peṣayetsamam //
ĀK, 1, 4, 454.2 saraktavarge gomūtre bhāvitaṃ daradaṃ tridhā //
ĀK, 1, 4, 455.2 kṣiptvā kṣiptvā ca daradaṃ syādbījaṃ rasarañjakam //
ĀK, 1, 4, 505.1 daradaṃ mākṣikaṃ kāntaṃ śilāṃ gandhaṃ viṣaṃ ghanam /
ĀK, 1, 4, 506.2 daradena hataṃ tīkṣṇaṃ mahiṣīkarṇasambhavam //
ĀK, 1, 5, 5.2 gandhakena hataṃ śulbaṃ mākṣikaṃ daradāyasam //
ĀK, 1, 7, 57.2 caturvarṇābhrakaṃ tāpyaṃ daradaṃ tālakaṃ śilām //
ĀK, 1, 7, 172.2 ekaikāhaṃ prakurvīta tato daradamākṣike //
ĀK, 1, 9, 9.2 pācayetpātanāyantre daradaṃ kharavahninā //
ĀK, 1, 23, 25.1 daradaṃ yāmamātraṃ tu pāribhadradravaiḥ priye /
ĀK, 1, 23, 34.1 pātayetpātanāyantre daradaṃ kharavahninā /
ĀK, 1, 23, 346.2 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 473.1 rasagandhāśmarasakatutthaṃ daradamākṣikam /
ĀK, 2, 1, 152.1 kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau /
ĀK, 2, 1, 182.2 hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ //
ĀK, 2, 1, 186.1 tasya sattvaṃ sūta eva daradasya tribhedataḥ /
ĀK, 2, 1, 190.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
ĀK, 2, 1, 191.1 daradaṃ pātanāyantre pātitaṃ ca jalāśaye /
ĀK, 2, 1, 357.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
ĀK, 2, 7, 56.1 nīlāñjanaṃ ca kaṅkuṣṭhaṃ kāsīsaṃ daradaṃ tathā /
ĀK, 2, 7, 85.1 viṃśatyaṃśena daradaṃ stanyaiḥ saṃmardayed dinam /
ĀK, 2, 7, 88.1 sthālīpāko rase yuktaḥ saṃyukto daradena vā /
ĀK, 2, 8, 70.2 karavīraṃ meṣaśṛṅgī daradaṃ ca hyudumbaram //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 46.1 kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ /
ŚdhSaṃh, 2, 12, 15.2 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //
ŚdhSaṃh, 2, 12, 17.1 piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat /
ŚdhSaṃh, 2, 12, 117.3 daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām //
ŚdhSaṃh, 2, 12, 141.1 daradaṃ ṭaṅkaṇaṃ śuṇṭhī pippalī caikakārṣikā /
ŚdhSaṃh, 2, 12, 195.1 mṛtatāmrābhralohānāṃ daradasya palaṃ palam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 2.0 daradaṃ hiṅgulam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 3.0 daśamāṃśaṃ daradaṃ lohacūrṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 7.0 athavā kuṭhāracchinnāyā rasaiḥ kṛtvā daradaṃ lohacūrṇaṃ ca pūrvavat saṃmardya puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 11.0 etadyogacatuṣṭayaṃ daradasaṃbandhi bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 6.2 śuddhaḥ syāddaradaḥ saptakṛtvo lākṣāmbubhāvitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 9.1 daradastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.1 athānandabhairavarasasya vyākhyānaṃ darśayitumāha daradamiti /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.2 daradaṃ hiṅgulaṃ vatsanābhaṃ viṣaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kuṭajasya phalamindrayavaṃ tvak challī kuṭajasyaiva militvā karṣamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 athecchābhedīnāmarasastamāha daradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 6.0 mṛtatāmrābhralohānāmiti mṛtatāmraṃ mṛtamabhrakaṃ mṛtalohamiti mṛtagrahaṇena daradaṃ hiṅgulamapi śodhitaṃ grāhyam //
Bhāvaprakāśa
BhPr, 6, 8, 102.1 hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam /
BhPr, 6, 8, 102.2 daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ //
BhPr, 7, 3, 94.1 kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /
BhPr, 7, 3, 200.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
BhPr, 7, 3, 202.2 ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 daradaṃ hiṃgulaṃ svarṇatulyaṃ nāgaṃ sīsakaṃ mṛtaṃ nāgacūrṇaṃ vajrīkṣīreṇa marditam asya madhye suvarṇasya kalkaśca mriyate iti svarṇamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 pātālagaruḍī pātālamūlī kuṭhāraḥ anyacca daradaṃ hiṃgulaṃ tīkṣṇagatavallīcūrṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 17.2, 1.0 atha daradāt pāradānniṣkāsanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 daradaṃ hiṅgulaḥ daradam ūrdhvaṃ pātayet ḍamaruyantre sūtavat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 daradaṃ hiṅgulaḥ daradam ūrdhvaṃ pātayet ḍamaruyantre sūtavat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 daradaṃ hiṅgulaṃ hemāhvā cokapatramātraṃ hiṅgulādyāḥ karṣamātraṃ dantībījaṃ tatsamaṃ godugdhena triguñjaṃ pibet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 62.1 daradaṃ kuruvindaṃ syādanyaccarmāravarcasam /
Mugdhāvabodhinī
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 11.2, 3.0 kābhiḥ saha puṭo vahet tālakadaradaśilābhiḥ tālakaṃ haritālaṃ daradaṃ hiṅgulaṃ śilā manaḥśilā tābhiḥ //
MuA zu RHT, 8, 11.2, 3.0 kābhiḥ saha puṭo vahet tālakadaradaśilābhiḥ tālakaṃ haritālaṃ daradaṃ hiṅgulaṃ śilā manaḥśilā tābhiḥ //
MuA zu RHT, 9, 4.2, 2.0 ete ke vaikrāntakāntasasyakamākṣikavimalādridaradarasakāś ceti vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakotthaṃ sasyakaṃ capalaṃ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikaṃ adri śilājatu daradaṃ hiṅgulaṃ rasakaḥ kharparikaḥ ete rasasaṃjñikā jñeyāḥ //
MuA zu RHT, 9, 4.2, 2.0 ete ke vaikrāntakāntasasyakamākṣikavimalādridaradarasakāś ceti vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakotthaṃ sasyakaṃ capalaṃ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikaṃ adri śilājatu daradaṃ hiṅgulaṃ rasakaḥ kharparikaḥ ete rasasaṃjñikā jñeyāḥ //
MuA zu RHT, 9, 12.2, 3.0 tathā tenaiva vidhinā rasakaṃ kharparakaṃ śudhyati daradaṃ hiṅgulaṃ caivaṃ mākṣikamapyeva śudhyati //
MuA zu RHT, 9, 16.2, 3.0 kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet //
MuA zu RHT, 9, 16.2, 3.0 kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet //
MuA zu RHT, 9, 16.2, 4.0 vā śulbaṃ tāmraṃ mākṣikadaradavāpena suragopasannibhaṃ syāt vā gandhena gandhakavāpena mṛtamapyeva syādityarthaḥ //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 14, 15.2, 3.0 ca punaḥ mākṣikarasakaistāpyakharparikaiḥ daradaśikhisahitaiśca hiṅgulaśikhimilitaiśca karaṇarūpairvimalaṃ ca punaḥ puṭayogād vahnisaṃparkāt dhmātaṃ mriyate //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 18, 2.2, 2.0 rasaḥ sūtaḥ daradaṃ hiṅgulaṃ tāpyaṃ mākṣikaṃ gandhakaḥ pratītaḥ manaḥśilā manohvā rājavarttakaṃ rājāvartaṃ vimalaṃ raupyamākṣikaṃ ekavadbhāvadvandvaḥ //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 46.2, 5.0 mākṣikaṃ tāpyaṃ daradaṃ hiṅgulaṃ gandhakaḥ pratītaḥ śilā manohvā tābhiḥ //
MuA zu RHT, 18, 67.2, 2.0 darado hiṅgulaḥ śilā manohvā ālaṃ haritālaṃ taiḥ gandhakaḥ pratītaḥ mākṣikaṃ yatpakvaṃ sindūrīkṛtaṃ mṛtanāgaśca taiḥ //
MuA zu RHT, 19, 38.2, 2.0 abhrakaḥ prasiddhaḥ sasyakaś capalaḥ mākṣikaṃ tāpyaṃ rasakaṃ kharparaṃ daradaṃ hiṅgulaṃ vimalaṃ sitamākṣikaṃ vajrakaṃ hīrakaṃ girijatu śilājatu etaiḥ //
Rasakāmadhenu
RKDh, 1, 1, 7.2 tatra rasā daradābhrakasasyakacapalādayo ratnāni ca /
RKDh, 1, 1, 117.2 rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā //
RKDh, 1, 5, 37.1 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena vā /
RKDh, 1, 5, 88.1 coraṃ rādaradaṃ coraṃ haṃsaṃ rācorahiṃgulam /
RKDh, 1, 5, 88.2 lohaṃ rādaradaṃ coraṃ hiṃgulaṃ tīkṣṇacorakam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 25.0 sarvo'pi lohaḥ pratapto mākṣīkadaradavāpena bahuvāraṃ kṛtena śudhyati //
RRSṬīkā zu RRS, 8, 51.2, 8.1 rasadaradatāpyagandhakamanaḥśilārājavartakaṃ vimalam /
RRSṬīkā zu RRS, 8, 51.2, 10.0 rasadaradādīnāṃ puṭena mṛtaṃ yacchulbaṃ tattāre nirvāhitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 87.2, 9.1 tadapi ca daradena hataṃ hatvā vā mākṣikeṇa ravisahitam /
Rasārṇavakalpa
RAK, 1, 148.2 koravallyā rasenaiva bhāvitaṃ daradaṃ priye //
RAK, 1, 183.2 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
Yogaratnākara
YRā, Dh., 26.1 mākṣikaṃ daradanimbujaplutaṃ sūkṣmaraupyadalasaṃcayaṃ puṭet /
YRā, Dh., 62.1 dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet /
YRā, Dh., 225.1 athavā daradākṛṣṭaṃ svinnaṃ lavaṇāmbubhāji dolāyām /
YRā, Dh., 226.1 nimbūrasena sampiṣṭaṃ praharaṃ daradaṃ dṛḍham /
YRā, Dh., 252.2 grāhyaṃ ca daradākāraṃ devadānavadurlabham //
YRā, Dh., 276.2 lavaṅgaṃ kuṅkumaṃ caiva daradena ca saṃyutaḥ //
YRā, Dh., 280.1 ahiphenaṃ lavaṅgaṃ ca daradaṃ vijayā tathā /
YRā, Dh., 295.1 daradastrividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ /
YRā, Dh., 297.1 aśuddho daradaḥ kuryād āndhyaṃ kṣaiṇyaṃ klamaṃ bhramam /
YRā, Dh., 298.1 meṣākṣīreṇa daradamamlavargaiśca bhāvitam /
YRā, Dh., 299.2 tasminkarṣasamaṃ deyaṃ śakalaṃ daradasya ca //