Occurrences

Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Yogaratnākara

Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 292.1 hiṅgulaṃ daradaṃ mlecchaṃ rasabhūḥ carmarañjanam /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 37.1 hiṅgulaṃ daradaṃ mlecchaṃ hiṅgūlaṃ cūrṇapāradam /
Madanapālanighaṇṭu
MPālNigh, 4, 34.1 hiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam /
Rasahṛdayatantra
RHT, 5, 27.1 gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam /
RHT, 9, 12.2 śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam //
Rasamañjarī
RMañj, 3, 93.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
RMañj, 6, 138.1 daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /
RMañj, 6, 168.0 daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā //
Rasaprakāśasudhākara
RPSudh, 11, 2.1 rasakaṃ daradaṃ tāpyaṃ gaganaṃ kunaṭī samam /
RPSudh, 11, 42.2 rasakaṃ daradaṃ svarṇagairikaṃ navasādaram //
RPSudh, 11, 47.1 sūrakṣāraṃ sadaradaṃ ṭaṅkaṇena samanvitam /
RPSudh, 11, 48.2 sorakṣāraṃ sadaradaṃ ṭaṃkaṇena samanvitam //
RPSudh, 11, 51.2 tīkṣṇacūrṇaṃ sadaradaṃ ghṛṣṭaṃ kanyārasena vai //
Rasaratnākara
RRĀ, R.kh., 7, 36.2 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //
RRĀ, V.kh., 4, 81.1 mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 4, 146.1 mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 5, 8.2 meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam //
RRĀ, V.kh., 5, 20.2 kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā //
RRĀ, V.kh., 7, 28.2 mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam /
RRĀ, V.kh., 10, 49.2 rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet /
RRĀ, V.kh., 10, 55.2 rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā //
RRĀ, V.kh., 20, 68.1 rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam /
RRĀ, V.kh., 20, 140.1 meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /
Rasendracintāmaṇi
RCint, 3, 163.1 daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam /
RCint, 3, 181.1 tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi /
RCint, 7, 117.1 meṣīkṣīreṇa daradamamlavargeṇa bhāvitam /
Rasendrasārasaṃgraha
RSS, 1, 228.1 meṣīdugdhena daradam amlavargair vibhāvitam /
RSS, 1, 229.1 daradaṃ dolikāyantre pakvaṃ jambīrajair dravaiḥ /
Rasārṇava
RArṇ, 12, 230.1 gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /
RArṇ, 12, 318.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
RArṇ, 15, 202.1 mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā /
RArṇ, 17, 7.1 indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā /
RArṇ, 17, 37.1 daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /
RArṇ, 17, 47.1 rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam /
RArṇ, 17, 52.1 sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā /
RArṇ, 17, 81.2 haṃsapādākhyadaradaṃ bilvamajjā guḍastathā //
RArṇ, 17, 83.2 kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam //
RArṇ, 17, 87.1 vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam /
Rājanighaṇṭu
RājNigh, 13, 56.2 rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam //
Ānandakanda
ĀK, 1, 4, 454.2 saraktavarge gomūtre bhāvitaṃ daradaṃ tridhā //
ĀK, 2, 1, 182.2 hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ //
ĀK, 2, 1, 190.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
ĀK, 2, 1, 191.1 daradaṃ pātanāyantre pātitaṃ ca jalāśaye /
ĀK, 2, 1, 357.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
ĀK, 2, 7, 56.1 nīlāñjanaṃ ca kaṅkuṣṭhaṃ kāsīsaṃ daradaṃ tathā /
ĀK, 2, 8, 70.2 karavīraṃ meṣaśṛṅgī daradaṃ ca hyudumbaram //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 15.2 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //
ŚdhSaṃh, 2, 12, 141.1 daradaṃ ṭaṅkaṇaṃ śuṇṭhī pippalī caikakārṣikā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 2.0 daradaṃ hiṅgulam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 3.0 daśamāṃśaṃ daradaṃ lohacūrṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.2 daradaṃ hiṅgulaṃ vatsanābhaṃ viṣaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kuṭajasya phalamindrayavaṃ tvak challī kuṭajasyaiva militvā karṣamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 athecchābhedīnāmarasastamāha daradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 6.0 mṛtatāmrābhralohānāmiti mṛtatāmraṃ mṛtamabhrakaṃ mṛtalohamiti mṛtagrahaṇena daradaṃ hiṅgulamapi śodhitaṃ grāhyam //
Bhāvaprakāśa
BhPr, 6, 8, 102.1 hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam /
BhPr, 7, 3, 200.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 daradaṃ hiṃgulaṃ svarṇatulyaṃ nāgaṃ sīsakaṃ mṛtaṃ nāgacūrṇaṃ vajrīkṣīreṇa marditam asya madhye suvarṇasya kalkaśca mriyate iti svarṇamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 pātālagaruḍī pātālamūlī kuṭhāraḥ anyacca daradaṃ hiṃgulaṃ tīkṣṇagatavallīcūrṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 daradaṃ hiṅgulaḥ daradam ūrdhvaṃ pātayet ḍamaruyantre sūtavat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 daradaṃ hiṅgulaṃ hemāhvā cokapatramātraṃ hiṅgulādyāḥ karṣamātraṃ dantībījaṃ tatsamaṃ godugdhena triguñjaṃ pibet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 62.1 daradaṃ kuruvindaṃ syādanyaccarmāravarcasam /
Mugdhāvabodhinī
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 8, 11.2, 3.0 kābhiḥ saha puṭo vahet tālakadaradaśilābhiḥ tālakaṃ haritālaṃ daradaṃ hiṅgulaṃ śilā manaḥśilā tābhiḥ //
MuA zu RHT, 9, 4.2, 2.0 ete ke vaikrāntakāntasasyakamākṣikavimalādridaradarasakāś ceti vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakotthaṃ sasyakaṃ capalaṃ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikaṃ adri śilājatu daradaṃ hiṅgulaṃ rasakaḥ kharparikaḥ ete rasasaṃjñikā jñeyāḥ //
MuA zu RHT, 9, 12.2, 3.0 tathā tenaiva vidhinā rasakaṃ kharparakaṃ śudhyati daradaṃ hiṅgulaṃ caivaṃ mākṣikamapyeva śudhyati //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 18, 2.2, 2.0 rasaḥ sūtaḥ daradaṃ hiṅgulaṃ tāpyaṃ mākṣikaṃ gandhakaḥ pratītaḥ manaḥśilā manohvā rājavarttakaṃ rājāvartaṃ vimalaṃ raupyamākṣikaṃ ekavadbhāvadvandvaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 46.2, 5.0 mākṣikaṃ tāpyaṃ daradaṃ hiṅgulaṃ gandhakaḥ pratītaḥ śilā manohvā tābhiḥ //
MuA zu RHT, 19, 38.2, 2.0 abhrakaḥ prasiddhaḥ sasyakaś capalaḥ mākṣikaṃ tāpyaṃ rasakaṃ kharparaṃ daradaṃ hiṅgulaṃ vimalaṃ sitamākṣikaṃ vajrakaṃ hīrakaṃ girijatu śilājatu etaiḥ //
Rasakāmadhenu
RKDh, 1, 1, 117.2 rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā //
RKDh, 1, 5, 88.1 coraṃ rādaradaṃ coraṃ haṃsaṃ rācorahiṃgulam /
RKDh, 1, 5, 88.2 lohaṃ rādaradaṃ coraṃ hiṃgulaṃ tīkṣṇacorakam //
Yogaratnākara
YRā, Dh., 226.1 nimbūrasena sampiṣṭaṃ praharaṃ daradaṃ dṛḍham /
YRā, Dh., 280.1 ahiphenaṃ lavaṅgaṃ ca daradaṃ vijayā tathā /
YRā, Dh., 298.1 meṣākṣīreṇa daradamamlavargaiśca bhāvitam /