Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 7.5 tato yathāśraddham eṣāṃ darśanam utsargo vā /
KāSū, 2, 2, 5.1 vikalpavargāṇām aṣṭānāṃ nyūnādhikatvadarśanāt prahaṇanavirutapuruṣopasṛptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam /
KāSū, 2, 4, 8.1 anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardhiṣṇu mṛdusnigdhadarśanam iti nakhaguṇāḥ //
KāSū, 2, 10, 2.9 arundhatīdhruvasaptarṣimālādarśanaṃ ca /
KāSū, 3, 1, 6.1 daivacintakarūpaśca śakunanimittagrahalagnabalalakṣaṇadarśanena nāyakasya bhaviṣyantam arthasaṃyogaṃ kalyāṇam anuvarṇayet //
KāSū, 3, 1, 13.3 yajñavivāhādiṣu janasaṃdrāveṣu prāyatnikaṃ darśanam /
KāSū, 3, 1, 14.1 varaṇārtham upagatāṃśca bhadradarśanān pradakṣiṇavācaśca tatsaṃbandhisaṃgatān puruṣān maṅgalaiḥ pratigṛhṇīyuḥ /
KāSū, 3, 3, 3.12 bhaktapākārtham asyā mahānasikasya ca darśanam /
KāSū, 3, 3, 3.26 udāraveṣaśca svayam anupahatadarśanaḥ syāt /
KāSū, 3, 3, 3.28 yuvatayo hi saṃsṛṣṭam abhīkṣṇadarśanaṃ ca puruṣaṃ prathamaṃ kāmayante /
KāSū, 3, 3, 5.21 analaṃkṛtā darśanapathaṃ pariharati /
KāSū, 3, 4, 27.1 abhīkṣṇadarśanārtham āgatāyāśca goṣṭhīṃ vardhayet //
KāSū, 3, 4, 35.1 sā tu guṇavantaṃ śaktaṃ sudarśanaṃ bālaprītyābhiyojayet //
KāSū, 3, 4, 38.2 kalākauśalaprakāśane vā saṃvāhane śirasaḥ pīḍane caucityadarśanam /
KāSū, 3, 5, 1.1 prācuryeṇa kanyāyā viviktadarśanasyālābhe dhātreyikāṃ priyahitābhyām upagṛhyopasarpet //
KāSū, 4, 1, 3.1 veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
KāSū, 4, 1, 41.1 āgate ca prakṛtisthāyā eva prathamato darśanaṃ daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā //
KāSū, 4, 2, 62.2 saṃgītadarśaneṣu ca //
KāSū, 5, 1, 11.22 ātmani doṣadarśanān nirvedaḥ /
KāSū, 5, 2, 5.1 tasyāḥ svābhāvikaṃ darśanaṃ prāyatnikaṃ ca /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 7.4 tām ātmano dāraiḥ saha visrambhagoṣṭhyāṃ viviktāsane ca yojayet nityadarśanārthaṃ viśvāsanārthaṃ ca /
KāSū, 5, 3, 16.2 kṣipram evābhiyojyā sā prathame tv eva darśane //
KāSū, 5, 4, 1.1 darśiteṅgitākārāṃ tu praviraladarśanām apūrvāṃ ca dūtyopasarpayet /
KāSū, 5, 4, 4.9 punar darśanānubandhaṃ visṛjati /
KāSū, 5, 4, 13.1 sā dṛṣṭaparasparākārayoḥ praviraladarśanayoḥ //
KāSū, 5, 4, 16.7 tasyā vivikte darśanaṃ pratigrahaśca /
KāSū, 5, 5, 13.2 rāmaṇīyakadarśanena yojayet /
KāSū, 5, 5, 14.5 prasṛtaprītiṃ ca sāpadeśaṃ darśane niyojayet /
KāSū, 5, 5, 14.7 yasmin vā vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet /
KāSū, 5, 6, 9.5 dūtyāstvasaṃcāre yatra gṛhītākārāyāḥ prayojyāyā darśanayogastatrāvasthānam /
KāSū, 5, 6, 22.1 pākṣikatvāt prayogāṇām apāyānāṃ ca darśanāt /
KāSū, 6, 2, 6.7 iṣṭasvapnadarśane tatsaṃgamo mamāstv iti vacanam /
KāSū, 6, 3, 2.17 tayā śīlitasya cālaṃkārasya bhāṇḍopaskarasya vā vaṇijo vikrayārthaṃ darśanam /