Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 34.1 tattvadarśanopabṛṃhitaśca yathākathaṃcid apy anuṣṭhīyamānābhyāṃ nārthakāmābhyāṃ bādhyate //
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 3, 3.1 tasyāstu maddarśanādeva kimapyābaddhadhāramaśru prāvartata //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 65.1 amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi //
DKCar, 2, 3, 68.1 sādṛśyaṃ ca svamanena svayamevābhilikhya tvatsamādhigāḍhatvadarśanāya preṣitam //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 6, 32.1 aniṣiddhadarśanā ceyamasminkandukotsave //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 73.1 kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagam udyānoddeśam upāgato 'smi //
DKCar, 2, 6, 76.1 talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām //
DKCar, 2, 6, 240.1 sa tadaivonmanāyamānas taddarśanāya parivavrājojjayinīm //
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
DKCar, 2, 6, 271.1 lubdhāśca kadācinmaddarśanabhīravo niśi daheyurapi śavānīti niśāsvapi śmaśānam adhiśaye //
DKCar, 2, 6, 293.1 avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi //
DKCar, 2, 6, 308.1 tataśca siṃhavarmasāhāyyārtham atrāgatya bhartus tava darśanotsavasukhamanubhavāmi iti //
DKCar, 2, 7, 27.0 nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanam tatra ca kāṃcit kālakalāṃ candrānanānideśāc candraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham //
DKCar, 2, 7, 42.0 tena ceyaṃ kathā kathitā yathā kila jayasiṃhenānekanikāradattasaṃgharṣaṇajighāṃsitaḥ sa kardanaḥ kanakalekhādarśanaidhitena rāgeṇārakṣyata //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 72.0 sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 20.0 tena hīnaḥ satorapyāyataviśālayor locanayor andha eva janturarthadarśaneṣvasāmarthyāt ato vihāya bāhyavidyāsvabhiṣaṅgam āgamaya daṇḍanītiṃ kulavidyām //
DKCar, 2, 8, 215.0 sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya bhūyo 'pi sā harṣagarbhamabrūta taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ iti //
DKCar, 2, 8, 246.0 abhijanasya śuddhidarśanam asādhāraṇaṃ buddhinaipuṇam atimānuṣaṃ prāṇabalam aparimāṇamaudāryam atyāścaryamastrakauśalam analpaṃ śilpajñānam anugrahārdraṃ cetaḥ tejaścāpyaviṣahyamabhyamitrīṇam //