Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 5, 89.1 susparśopacitāṅgaśca balavān priyadarśanaḥ /
Ca, Sū., 7, 59.2 sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ //
Ca, Sū., 9, 18.1 tasmācchāstre 'rthavijñāne pravṛttau karmadarśane /
Ca, Sū., 9, 24.1 śāstraṃ jyotiḥ prakāśārthaṃ darśanaṃ buddhirātmanaḥ /
Ca, Sū., 11, 21.2 vahnirnigūḍho dhūmena maithunaṃ garbhadarśanāt //
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 16, 15.1 tandrā klaibyamabuddhitvam aśastasvapnadarśanam /
Ca, Sū., 17, 29.2 krimirogāturaṃ vidyāt krimīṇāṃ darśanena ca //
Ca, Sū., 17, 110.2 brūyādupacareccāśu prāgupadravadarśanāt //
Ca, Sū., 18, 50.1 darśanaṃ paktirūṣmā ca kṣuttṛṣṇā dehamārdavam /
Ca, Sū., 21, 29.2 cintāvyavāyavyāyāmavirāmaḥ priyadarśanam //
Ca, Sū., 24, 15.2 tandrānidrātiyogaśca tamasaścātidarśanam //
Ca, Sū., 24, 51.2 paṭubhir gītavāditraśabdaiścitraiśca darśanaiḥ //
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 27, 64.2 darśanaśrotramedhāgnivayovarṇasvarāyuṣām //
Ca, Sū., 28, 17.1 ruk parvaṇāṃ bhramo mūrchā darśanaṃ tamasastathā /
Ca, Sū., 28, 17.2 aruṣāṃ sthūlamūlānāṃ parvajānāṃ ca darśanam //
Ca, Nid., 1, 29.0 tatra tathoktānāṃ jvaraliṅgānāṃ miśrībhāvaviśeṣadarśanād dvāṃdvikam anyatamaṃ jvaraṃ sānnipātikaṃ vā vidyāt //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 3.1 buddhimānātmanaḥ kāryagurulāghavaṃ karmaphalamanubandhaṃ deśakālau ca viditvā yuktidarśanādbhiṣagbubhūṣuḥ śāstramevāditaḥ parīkṣeta /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Śār., 1, 55.1 paśyato'pi yathādarśe saṃkliṣṭe nāsti darśanam /
Ca, Śār., 1, 122.2 darśanāccātisūkṣmāṇāṃ sarvaśaścāpyadarśanāt //
Ca, Śār., 1, 123.1 dviṣṭabhairavabībhatsadūrātiśliṣṭadarśanāt /
Ca, Śār., 1, 145.2 naiṣkramyam anahaṃkāraḥ saṃyoge bhayadarśanam //
Ca, Śār., 2, 31.2 karmātmakatvānna tu tasya dṛśyaṃ divyaṃ vinā darśanamasti rūpam //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 27.0 āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante //
Ca, Śār., 7, 7.2 pañca buddhīndriyāṇi tadyathā sparśanaṃ rasanaṃ ghrāṇaṃ darśanaṃ śrotramiti /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 24.2 puṣpadarśanādevaināṃ brūyāt śayanaṃ tāvanmṛdusukhaśiśirāstaraṇasaṃstīrṇam īṣadavanataśiraskaṃ pratipadyasveti /
Ca, Śār., 8, 25.0 yasyāḥ punarāmānvayāt puṣpadarśanaṃ syāt prāyastasyāstadgarbhopaghātakaraṃ bhavati viruddhopakramatvāttayoḥ //
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 4, 4.1 anumānāt parīkṣeta darśanādīni tattvataḥ /
Ca, Indr., 4, 8.1 yasya darśanamāyāti māruto 'mbaragocaraḥ /
Ca, Indr., 5, 38.2 kṛṣṇānāṃ raktanetrāṇāṃ svapne necchanti darśanam //
Ca, Indr., 7, 11.2 viśuddharaktā tvāgneyī dīptābhā darśanapriyā //
Ca, Indr., 9, 3.1 yasya śyāve paridhvaste harite cāpi darśane /
Ca, Indr., 12, 20.2 tatpūrvadarśane dūtā vyāharanti mumūrṣatām //
Ca, Indr., 12, 27.2 vyasanaṃ darśanaṃ cāpi mṛtavyasanināṃ tathā //
Ca, Indr., 12, 30.1 śayanāsanayānānām uttānānāṃ ca darśanam /
Ca, Indr., 12, 69.2 madhyāhnamardharātraṃ ca bhūkampaṃ rāhudarśanam //
Ca, Indr., 12, 77.1 rucakādarśasiddhārtharocanānāṃ ca darśanam /
Ca, Indr., 12, 85.1 darśanaṃ śuklavastrāṇāṃ hradasya vimalasya ca /
Ca, Indr., 12, 86.1 svapne sumanasāṃ caiva śuklānāṃ darśanaṃ śubham /
Ca, Cik., 3, 81.1 hikkā śvāsastathā kāsastamasaścātidarśanam /
Ca, Cik., 3, 104.1 sāsrāve kaluṣe rakte nirbhugne cāpi darśane /
Ca, Cik., 3, 107.1 svedamūtrapurīṣāṇāṃ cirāddarśanamalpaśaḥ /
Ca, Cik., 3, 108.1 koṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam /
Ca, Cik., 3, 315.1 jvarādvimucyate śīghraṃ sādhūnāṃ darśanena ca /
Ca, Cik., 2, 4, 44.1 kṣayādbhayādaviśrambhācchokātstrīdoṣadarśanāt /