Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Āpastambadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Tantrāloka
Ānandakanda
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 7, 13, 9.0 patir jāyām praviśati garbho bhūtvā sa mātaram tasyām punar navo bhūtvā daśame māsi jāyate //
Atharvaveda (Paippalāda)
AVP, 5, 12, 3.2 śroṇī ahiṃsann antarā daśame māsy āyasi //
AVP, 12, 3, 10.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVP, 12, 4, 4.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
Atharvaveda (Śaunaka)
AVŚ, 5, 25, 10.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 11.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 12.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 13.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 6.1 aprajāṃ daśame varṣe strīprajāṃ dvādaśe tyajet /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 40.2 taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtave //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 22.2 taṃ te garbhaṃ havāmahe daśame māsi sūtaye /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 17.6 taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtavā iti //
Kauśikasūtra
KauśS, 8, 6, 5.1 madhyamāyāḥ prathame randhriṇy āmikṣāṃ daśame 'bhitaḥ sapta saptāpūpān pariśrayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.4 pumān agniḥ pumān indraḥ pumān viṣṇur ajāyata pumāṃsaṃ janayet putraṃ daśame māsi sūtave /
Mānavagṛhyasūtra
MānGS, 2, 18, 2.23 taṃ te garbhaṃ havāmahe daśame māsi sūtave /
MānGS, 2, 18, 4.5 evaṃ taṃ garbham ādhehi daśame māsi sūtave /
MānGS, 2, 18, 4.7 pumāṃsaṃ putram ādhehi daśame māsi sūtave /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 11, 8.0 iṣṭe daśama ekādaśāyājyam avaśinaṣṭi //
Vaitānasūtra
VaitS, 6, 5, 21.1 daśama ājyapṛṣṭhayor ekaviṃśaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 24.0 daśame 'nnādyakāmam //
Ṛgveda
ṚV, 10, 184, 3.2 taṃ te garbhaṃ havāmahe daśame māsi sūtave //
Ṛgvedakhilāni
ṚVKh, 4, 13, 2.2 evaṃ taṃ garbham ā dhehi daśame māsi sūtave //
ṚVKh, 4, 13, 3.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
Carakasaṃhitā
Ca, Sū., 5, 67.2 athāsya daśame pāke samāṃśaṃ chāgalaṃ payaḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Cik., 5, 19.2 sa raudhiraḥ strībhava eva gulmo māse vyatīte daśame cikitsyaḥ //
Mahābhārata
MBh, 1, 57, 49.2 māse ca daśame prāpte tadā bharatasattama /
MBh, 1, 92, 17.5 tatastu daśame māsi prājāyata raviprabham /
MBh, 3, 63, 11.1 tataḥ saṃkhyātum ārabdham adaśad daśame pade /
MBh, 5, 187, 37.1 kadācid aṣṭame māsi kadācid daśame tathā /
MBh, 6, 113, 21.1 tasmiṃstu divase prāpte daśame bharatarṣabha /
Manusmṛti
ManuS, 9, 80.1 vandhyāṣṭame 'dhivedyābde daśame tu mṛtaprajā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 31.2 na śuddhir ūnadaśame na cātikrāntasaptatau //
AHS, Sū., 20, 39.2 pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat //
AHS, Śār., 2, 60.1 yojayed daśame māsi siddhaṃ kṣīraṃ payasyayā /
AHS, Utt., 1, 22.1 daśame divase pūrṇe vidhibhiḥ svakulocitaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 106.1 prasūtā cāsmi daśame māse putraṃ patiṃ tava /
Harivaṃśa
HV, 27, 11.1 atha sā daśame māsi suṣuve saritāṃ varā /
Kūrmapurāṇa
KūPur, 1, 50, 4.2 sārasvataśca navame tridhāmā daśame smṛtaḥ //
KūPur, 1, 51, 6.2 bhṛgustu daśame proktastasmādugraḥ paraḥ smṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 24, 48.1 daśame dvāpare vyāsaḥ tripādvai nāma nāmataḥ /
LiPur, 1, 64, 46.1 tataḥ sāsūta tanayaṃ daśame māsi suprabham /
Suśrutasaṃhitā
Su, Śār., 10, 64.2 kṣīraṃ śuṇṭhīpayasyābhyāṃ siddhaṃ syāddaśame hitam //
Su, Utt., 39, 45.2 saptame divase prāpte daśame dvādaśe 'pi vā //
Viṣṇupurāṇa
ViPur, 3, 3, 13.2 sārasvataśca navame tridhāmā daśame smṛtaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 83.1 navame daśame vāpi prabalaiḥ sūtimārutaiḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 25.1 navame sphurate kāyo daśame sāmarasyakam /
Garuḍapurāṇa
GarPur, 1, 61, 9.1 daśame kāryaniṣpattir dhruvamekādaśe jayaḥ /
GarPur, 1, 61, 16.1 arkārkicandrā daśame grahā ekādaśe khilāḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 209.2 saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam //
Rasamañjarī
RMañj, 9, 88.1 daśame divase māse varṣe gṛhṇāti bālakam /
Rasaratnākara
RRĀ, V.kh., 18, 111.1 navame kharvavedhī syāddaśame padmavedhakaḥ /
Tantrāloka
TĀ, 8, 142.1 daśame vasavo rudrā ādityāśca marutpathe /
Ānandakanda
ĀK, 1, 7, 137.1 saptābde sūryavaddīptiṃ daśame siddhimelanam /
ĀK, 1, 23, 613.2 dhūmavedhī tu navame daśame śabdavedhakaḥ //
Janmamaraṇavicāra
JanMVic, 1, 61.1 sampūrṇadeho daśame māsi jantuḥ prajāyate /
JanMVic, 1, 72.1 avayavabhedo 'pi navame daśame māsi prabalaiḥ sūtimārutaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 151, 26.1 dvādaśe daśame varṣe nārī garbhavatī bhavet /
SkPur (Rkh), Revākhaṇḍa, 159, 42.1 navame daśame vāpi prabalaiḥ sūtimārutaiḥ /
Sātvatatantra
SātT, 2, 69.2 manvantaraikadaśame 'rthakariprapautraḥ śrīdharmasetur iti viśruta ādidevaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 8.2 tasyāṃ punarṇavo bhūtvā daśame māsi jāyate //