Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15465
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vṛṣā jajñe madhavāno 'yaṃ madhumatībhyaḥ / (1.1) Par.?
sa u te yonim ā śayāṃ baḍ dakṣaḥ puruṣo bhavan // (1.2) Par.?
yoniṃ gaccha madhavāna yonyāṃ puruṣo bhava / (2.1) Par.?
tataḥ punar nir āyasi śīrṣṇā śroṇī vinonudat // (2.2) Par.?
bāṇavāṁ iṣudher iva kṛṇvan pitror yathā priyam / (3.1) Par.?
śroṇī ahiṃsann antarā daśame māsy āyasi // (3.2) Par.?
sa pratyaṅ pratyāvarttete saṃvatsare punaḥ / (4.1) Par.?
yathā jīvāsi bhadrayā bibharat tvā mahābhave // (4.2) Par.?
saṃ te yonim acīkᄆpaṃ suprajāstvāya bhadrayā / (5.1) Par.?
tatrā siñcasva vṛṣṇyaṃ daśamāsyam avihrutam // (5.2) Par.?
garbhas te yonim ā śayāṃ garbho jarāyv ā śayām / (6.1) Par.?
kumāra ulbam ā śayāṃ tvaṣṭrā kᄆpto yathāparu // (6.2) Par.?
yathā rājan madhavāna tvaṃ bījaṃ virohasi / (7.1) Par.?
evā tvam asyā nir bhinddhi kumāraṃ yonyā adhi // (7.2) Par.?
garbham adhān madhavāno garbhaṃ devo bṛhaspatiḥ / (8.1) Par.?
garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te // (8.2) Par.?
Duration=0.041903972625732 secs.