Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Parāśarasmṛtiṭīkā
Rasārṇava
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Kāṭhakasaṃhitā
KS, 9, 15, 14.0 sarparājñyā ṛgbhir daśame 'hann udgātodgāyet //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 7, 18.0 caturhotāraṃ vaded daśame 'hann annakāmaḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 6, 1.3 daśame 'han sarparājñiyā ṛgbhiḥ stuvanti /
TB, 2, 2, 6, 3.7 daśame 'haṃś caturhotṝn vyācaṣṭe /
Taittirīyāraṇyaka
TĀ, 5, 12, 2.9 yad daśame 'han pravṛjyate /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 18, 1.0 atha daśame dvādaśe vāhni bhavatyutthānam //
Vaitānasūtra
VaitS, 6, 1, 24.2 pṛṣṭhye chandomeṣu daśame ca //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 32.1 prāṇagrahaparyāyāṇāṃ prathamena mimīte prajāpatigṛhītena tvayā prāṇaṃ gṛhṇāmīty etena dharmeṇa vyatyāsaṃ prāyaṇīyodayanīyayor daśame cāhani //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 17.0 daśame vyavahāre rāddhiḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 7.1 tad vā etad daśame 'hant sattrotthānaṃ kriyate /
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 28.0 tad apyetad ṛṣir āha dīrghatamā māmateyo jujurvān daśame yuga iti //
Ṛgveda
ṚV, 1, 117, 12.2 hiraṇyasyeva kalaśaṃ nikhātam ud ūpathur daśame aśvināhan //
ṚV, 1, 158, 6.1 dīrghatamā māmateyo jujurvān daśame yuge /
Carakasaṃhitā
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Mahābhārata
MBh, 1, 114, 11.11 snātvā tu sutam ādāya daśame 'hani yādavī /
MBh, 3, 64, 1.3 ṛtuparṇasya nagaraṃ prāviśad daśame 'hani //
MBh, 6, 55, 98.2 balānnijagrāha kirīṭamālī pade 'tha rājan daśame kathaṃcit //
MBh, 6, 102, 64.2 nijagrāha hṛṣīkeśaṃ kathaṃcid daśame pade //
MBh, 6, 104, 38.1 daśame 'hani samprāpte rathānīkaṃ śikhaṇḍinaḥ /
MBh, 6, 105, 3.1 kathaṃ śāṃtanavo bhīṣmaḥ sa tasmin daśame 'hani /
MBh, 6, 105, 9.1 daśame 'hani samprāpte tatāpa ripuvāhinīm /
MBh, 6, 105, 30.1 daśame 'hani tasmiṃstu darśayañ śaktim ātmanaḥ /
MBh, 6, 111, 1.2 kathaṃ śāṃtanavo bhīṣmo daśame 'hani saṃjaya /
MBh, 6, 111, 7.1 daśame 'hani tasmiṃstu bhīṣmārjunasamāgame /
MBh, 6, 111, 21.1 tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ /
MBh, 6, 113, 28.1 sa kṛtvā sumahat karma tasmin vai daśame 'hani /
MBh, 6, 114, 70.2 daśame 'hani rājendra bhīṣmārjunasamāgame //
MBh, 6, 114, 73.1 yodhānām ayutaṃ hatvā tasmin sa daśame 'hani /
Rāmāyaṇa
Rām, Utt, 10, 12.1 atha varṣasahasre tu daśame daśamaṃ śiraḥ /
Agnipurāṇa
AgniPur, 14, 8.1 daśame hy arjuno bāṇair bhīṣmaṃ vīraṃ vavarṣa ha /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 59.2 prakalpya modakān ekaṃ daśame daśame 'hani //
AHS, Kalpasiddhisthāna, 2, 59.2 prakalpya modakān ekaṃ daśame daśame 'hani //
Kāmasūtra
KāSū, 5, 5, 19.1 prattā janapadakanyā daśame ahani kiṃcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām /
Suśrutasaṃhitā
Su, Sū., 44, 53.1 kṛtvaitānmodakānekaṃ daśame daśame 'hani /
Su, Sū., 44, 53.1 kṛtvaitānmodakānekaṃ daśame daśame 'hani /
Su, Śār., 10, 24.1 tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā //
Su, Cik., 29, 12.11 tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti /
Viṣṇupurāṇa
ViPur, 3, 10, 8.1 tataśca nāma kurvīta pitaiva daśame 'hani /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 9.2 nyūnasameṣṭā daśame tithayaḥ śukle kṛṣṇe pratīpās tāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 111.0 tatastu nāma kurvīta pitaiva daśame 'hani //
Rasārṇava
RArṇ, 14, 17.1 dhūmāvaloko navame daśame śabdavedhakaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 32.2 daśame tu dine prāpte prāyaścittaṃ na vidyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 151, 27.1 bhaviṣyati tataḥ kalkirdaśame janmani prabhuḥ //
Sātvatatantra
SātT, 2, 68.2 bhūtvā viśūcisadane dvijarājaśambhoḥ sāhityakarmaparavān daśame 'ntare saḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 28.0 dharma indra iti daśame //