Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāratamañjarī
Hitopadeśa
Tantrasāra
Rasakāmadhenu

Buddhacarita
BCar, 6, 26.2 bhartaḥ sīdati me ceto nadīpaṅka iva dvipaḥ //
Carakasaṃhitā
Ca, Indr., 5, 32.1 kaluṣe 'mbhasi paṅke vā kūpe vā tamasāvṛte /
Mahābhārata
MBh, 2, 22, 32.1 jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām /
MBh, 3, 264, 64.1 tailābhiṣikto vikaco majjan paṅke daśānanaḥ /
MBh, 6, 96, 8.2 trātāraṃ nādhyagacchanta paṅke magnā iva dvipāḥ //
MBh, 9, 10, 10.1 tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām /
MBh, 11, 7, 10.2 majjamānaṃ mahāpaṅke nirālambe samantataḥ //
MBh, 11, 23, 8.2 vāśitā gṛṣṭayaḥ paṅke parimagnam ivarṣabham //
MBh, 12, 14, 13.2 na klībasya gṛhe putrā matsyāḥ paṅka ivāsate //
MBh, 12, 290, 58.3 rajastamasi saṃmagnaṃ paṅke dvipam ivāvaśam //
MBh, 12, 292, 10.2 vīrasthānāmbupaṅke ca śayanaṃ phalakeṣu ca //
MBh, 13, 136, 14.1 candane malapaṅke ca bhojane 'bhojane samāḥ /
Manusmṛti
ManuS, 4, 191.2 svalpakenāpy avidvān hi paṅke gaur iva sīdati //
ManuS, 8, 21.2 tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ //
Saundarānanda
SaundĀ, 18, 40.2 yatkāmapaṅke bhagavannimagnastrāto 'smi saṃsārabhayādakāmaḥ //
Kirātārjunīya
Kir, 7, 31.1 prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke /
Kumārasaṃbhava
KumSaṃ, 7, 49.2 taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe //
Kūrmapurāṇa
KūPur, 2, 14, 83.2 pāṭhamātrāvasannastu paṅke gauriva sīdati //
Suśrutasaṃhitā
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 29, 59.1 pibenmadhu ca tailaṃ ca yo vā paṅke 'vasīdati /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 15.1 viṣayānuvāsito mahati duḥkhapaṅke nimagna iti //
Bhāratamañjarī
BhāMañj, 6, 87.2 saktā api na sajanti paṅke ravikarā iva //
BhāMañj, 13, 850.2 yairdṛṣṭaste na lipyante paṅke śaśikarā iva //
Hitopadeśa
Hitop, 0, 24.2 tena tvaṃ viduṣāṃ madhye paṅke gaur iva sīdasi //
Hitop, 1, 5.8 kaṅkaṇasya tu lobhena magnaḥ paṅke sudustare /
Hitop, 1, 17.2 tato yāvad asau tadvacaḥpratīto lobhāt saraḥ snātuṃ praviṣṭaḥ tāvan mahāpaṅke nimagnaḥ palāyitum akṣamaḥ /
Hitop, 1, 17.3 taṃ paṅke patitaṃ dṛṣṭvā vyāghro 'vadata haha mahāpaṅke patito 'si /
Hitop, 1, 17.3 taṃ paṅke patitaṃ dṛṣṭvā vyāghro 'vadata haha mahāpaṅke patito 'si /
Hitop, 1, 192.3 tato 'sau rājyalābhākṛṣṭaḥ karpūratilakaḥ śṛgāladarśitavartmanā dhāvan mahāpaṅke nimagnaḥ /
Hitop, 1, 192.5 sakhe śṛgāla kim adhunā vidheyam mahāpaṅke patito 'haṃ mriye /
Hitop, 1, 193.1 tato mahāpaṅke nimagno hastī śṛgālair bhakṣitaḥ /
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Rasakāmadhenu
RKDh, 1, 1, 261.2 magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet //