UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5332
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pūrvarūpīyam indriyaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
iti ha smāha bhagavānātreyaḥ // (2.1)
Par.?
pūrvarūpāṇyasādhyānāṃ vikārāṇāṃ pṛthak pṛthak / (3.1)
Par.?
bhinnābhinnāni vakṣyāmo bhiṣajāṃ jñānavṛddhaye // (3.2)
Par.?
pūrvarūpāṇi sarvāṇi jvaroktānyatimātrayā / (4.1)
Par.?
yaṃ viśanti viśatyenaṃ mṛtyurjvarapuraḥsaraḥ // (4.2)
Par.?
anyasyāpi ca rogasya pūrvarūpāṇi yaṃ naram / (5.1)
Par.?
viśantyanena kalpena tasyāpi maraṇaṃ dhruvam // (5.2)
Par.?
pūrvarūpaikadeśāṃstu vakṣyāmo 'nyān sudāruṇān / (6.1)
Par.?
ye rogān anubadhnanti mṛtyuryairanubadhyate // (6.2)
Par.?
balaṃ ca hīyate yasya pratiśyāyaśca vardhate / (7.1)
Par.?
tasya nārīprasaktasya śoṣo 'ntāyopajāyate // (7.2)
Par.?
śvabhiruṣṭraiḥ kharairvāpi yāti yo dakṣiṇāṃ diśam / (8.1)
Par.?
svapne yakṣmāṇamāsādya jīvitaṃ sa vimuñcati // (8.2)
Par.?
pretaiḥ saha pibenmadyaṃ svapne yaḥ kṛṣyate śunā / (9.1)
Par.?
sughoraṃ jvaramāsādya jīvitaṃ sa vimuñcati // (9.2)
Par.?
lākṣāraktāmbarābhaṃ yaḥ paśyatyambaramantikāt / (10.1)
Par.?
sa raktapittamāsādya tenaivāntāya nīyate // (10.2)
Par.?
raktasragraktasarvāṅgo raktavāsā muhurhasan / (11.1)
Par.?
yaḥ svapne hriyate nāryā sa raktaṃ prāpya sīdati // (11.2)
Par.?
śūlāṭopāntrakūjāśca daurbalyaṃ cātimātrayā / (12.1)
Par.?
nakhādiṣu ca vaivarṇyaṃ gulmenāntakaro grahaḥ // (12.2)
Par.?
latā kaṇṭakinī yasya dāruṇā hṛdi jāyate / (13.1)
Par.?
svapne gulmastamantāya krūro viśati mānavam // (13.2)
Par.?
kāye 'lpamapi saṃspṛṣṭaṃ subhṛśaṃ yasya dīryate / (14.1)
Par.?
kṣatāni ca na rohanti kuṣṭhairmṛtyurhinasti tam // (14.2)
Par.?
nagnasyājyāvasiktasya juhvato 'gnim anarciṣam / (15.1)
Par.?
padmānyurasi jāyante svapne kuṣṭhairmariṣyataḥ // (15.2)
Par.?
snātānuliptagātre 'pi yasmin gṛdhnanti makṣikāḥ / (16.1)
Par.?
sa prameheṇa saṃsparśaṃ prāpya tenaiva hanyate // (16.2)
Par.?
snehaṃ bahuvidhaṃ svapne caṇḍālaiḥ saha yaḥ pibet / (17.1)
Par.?
badhyate sa prameheṇa spṛśyate 'ntāya mānavaḥ // (17.2)
Par.?
dhyānāyāsau tathodvegau mohaścāsthānasaṃbhavaḥ / (18.1)
Par.?
aratirbalahāniśca mṛtyurunmādapūrvakaḥ // (18.2)
Par.?
āhāradveṣiṇaṃ paśyan luptacittamudarditam / (19.1)
Par.?
vidyāddhīro mumūrṣuṃ tamunmādenātipātinā // (19.2)
Par.?
krodhanaṃ trāsabahulaṃ sakṛtprahasitānanam / (20.1)
Par.?
mūrcchāpipāsābahulaṃ hantyunmādaḥ śarīriṇam // (20.2)
Par.?
nṛtyan rakṣogaṇaiḥ sākaṃ yaḥ svapne 'mbhasi sīdati / (21.1)
Par.?
sa prāpya bhṛśamunmādaṃ yāti lokamataḥ param // (21.2)
Par.?
asattamaḥ paśyati yaḥ śṛṇotyapyasataḥ svanān / (22.1)
Par.?
bahūn bahuvidhān jāgrat so 'pasmāreṇa badhyate // (22.2)
Par.?
mattaṃ nṛtyantamāvidhya preto harati yaṃ naram / (23.1)
Par.?
svapne harati taṃ mṛtyurapasmārapuraḥsaraḥ // (23.2)
Par.?
stabhyete pratibuddhasya hanū manye tathākṣiṇī / (24.1)
Par.?
yasya taṃ bahirāyāmo gṛhītvā hantyasaṃśayam // (24.2)
Par.?
śaṣkulīrvāpyapūpān vā svapne khādati yo naraḥ / (25.1)
Par.?
sa cettādṛk chardayati pratibuddho na jīvati // (25.2)
Par.?
etāni pūrvarūpāṇi yaḥ samyagavabudhyate / (26.1)
Par.?
sa eṣāmanubandhaṃ ca phalaṃ ca jñātumarhati // (26.2)
Par.?
imāṃścāpyaparān svapnān dāruṇānupalakṣayet / (27.1)
Par.?
vyādhitānāṃ vināśāya kleśāya mahate 'pi vā // (27.2)
Par.?
yasyottamāṅge jāyante vaṃśagulmalatādayaḥ / (28.1)
Par.?
vayāṃsi ca vilīyante svapne mauṇḍyam iyācca yaḥ // (28.2)
Par.?
gṛdhrolūkaśvakākādyaiḥ svapne yaḥ parivāryate / (29.1)
Par.?
rakṣaḥpretapiśācastrīcaṇḍāladraviḍāndhrakaiḥ // (29.2)
Par.?
vaṃśavetralatāpāśatṛṇakaṇṭakasaṅkaṭe / (30.1)
Par.?
saṃsajati hi yaḥ svapne yo gacchan prapatatyapi // (30.2)
Par.?
bhūmau pāṃśūpadhānāyāṃ valmīke vātha bhasmani / (31.1)
Par.?
śmaśānāyatane śvabhre svapne yaḥ prapatatyapi // (31.2)
Par.?
kaluṣe 'mbhasi paṅke vā kūpe vā tamasāvṛte / (32.1)
Par.?
svapne majjati śīghreṇa srotasā hriyate ca yaḥ // (32.2)
Par.?
snehapānaṃ tathābhyaṅgaḥ pracchardanavirecane / (33.1)
Par.?
hiraṇyalābhaḥ kalahaḥ svapne bandhaparājayau // (33.2)
Par.?
upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ / (34.1)
Par.?
harṣaḥ svapne prakupitaiḥ pitṛbhiścāvabhartsanam // (34.2) Par.?
dantacandrārkanakṣatradevatādīpacakṣuṣām / (35.1)
Par.?
patanaṃ vā vināśo vā svapne bhedo nagasya vā // (35.2)
Par.?
raktapuṣpaṃ vanaṃ bhūmiṃ pāpakarmālayaṃ citām / (36.1)
Par.?
guhāndhakārasaṃbādhaṃ svapne yaḥ praviśatyapi // (36.2)
Par.?
raktamālī hasannuccairdigvāsā dakṣiṇāṃ diśam / (37.1)
Par.?
dāruṇāmaṭavīṃ svapne kapiyuktena yāti vā // (37.2)
Par.?
kāṣāyiṇāmasaumyānāṃ nagnānāṃ daṇḍadhāriṇām / (38.1)
Par.?
kṛṣṇānāṃ raktanetrāṇāṃ svapne necchanti darśanam // (38.2)
Par.?
kṛṣṇā pāpā nirācārā dīrghakeśanakhastanī / (39.1)
Par.?
virāgamālyavasanā svapne kālaniśā matā // (39.2)
Par.?
ityete dāruṇāḥ svapnā rogī yairyāti pañcatām / (40.1)
Par.?
arogaḥ saṃśayaṃ gatvā kaścideva pramucyate // (40.2)
Par.?
manovahānāṃ pūrṇatvād doṣair atibalais tribhiḥ / (41.1)
Par.?
srotasāṃ dāruṇān svapnān kāle paśyati dāruṇe // (41.2)
Par.?
nātiprasuptaḥ puruṣaḥ saphalānaphalāṃstathā / (42.1)
Par.?
indriyeśena manasā svapnān paśyatyanekadhā // (42.2)
Par.?
dṛṣṭaṃ śrutānubhūtaṃ ca prārthitaṃ kalpitaṃ tathā / (43.1)
Par.?
bhāvikaṃ doṣajaṃ caiva svapnaṃ saptavidhaṃ viduḥ // (43.2)
Par.?
tatra pañcavidhaṃ pūrvamaphalaṃ bhiṣagādiśet / (44.1)
Par.?
divāsvapnam atihrasvam atidīrghaṃ ca buddhimān // (44.2)
Par.?
dṛṣṭaḥ prathamarātre yaḥ svapnaḥ so 'lpaphalo bhavet / (45.1)
Par.?
na svapedyaṃ punardṛṣṭvā sa sadyaḥ syānmahāphalaḥ // (45.2)
Par.?
akalyāṇamapi svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ / (46.1)
Par.?
paśyet saumyaṃ śubhākāraṃ tasya vidyācchubhaṃ phalam // (46.2)
Par.?
tatra ślokaḥ / (47.1)
Par.?
pūrvarūpāṇyatha svapnān ya imān vetti dāruṇān / (47.2)
Par.?
na sa mohādasādhyeṣu karmāṇyārabhate bhiṣak // (47.3)
Par.?
Duration=0.2314760684967 secs.