Occurrences

Mahābhārata
Rāmāyaṇa
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Nāṭyaśāstra
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā

Mahābhārata
MBh, 1, 137, 16.47 yena prācyāstu sauvīrā dākṣiṇātyāśca nirjitāḥ /
MBh, 1, 177, 20.7 prācyodīcyāḥ pratīcyāśca dākṣiṇātyāḥ kṣitīśvarāḥ /
MBh, 3, 119, 18.1 yo dantakūre vyajayannṛdevān samāgatān dākṣiṇātyān mahīpān /
MBh, 3, 226, 3.1 prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ /
MBh, 4, 5, 21.14 kaliṅgān dākṣiṇātyāṃśca māgadhāṃścārimardana /
MBh, 4, 5, 21.19 kaliṅgān dākṣiṇātyāṃśca yenājayad ariṃdamaḥ //
MBh, 5, 30, 24.1 prācyodīcyā dākṣiṇātyāśca śūrās tathā pratīcyāḥ pārvatīyāśca sarve /
MBh, 5, 56, 14.2 prācyāśca dākṣiṇātyāśca bhīmasenasya bhāgataḥ //
MBh, 5, 155, 2.2 dākṣiṇātyapateḥ putro dikṣu rukmīti viśrutaḥ //
MBh, 5, 158, 20.1 prācyaiḥ pratīcyair atha dākṣiṇātyair udīcyakāmbojaśakaiḥ khaśaiśca /
MBh, 5, 196, 6.2 dākṣiṇātyāḥ pratīcyāśca pārvatīyāśca ye rathāḥ //
MBh, 6, 16, 17.1 tathā prācyāḥ pratīcyāśca dākṣiṇātyottarāpathāḥ /
MBh, 6, 68, 3.2 prācyāṃśca dākṣiṇātyāṃśca bhūmipān bhūmiparṣabha //
MBh, 7, 10, 16.1 āvantyān dākṣiṇātyāṃśca pārvatīyān daśerakān /
MBh, 7, 68, 32.2 prācyāśca dākṣiṇātyāśca kaliṅgapramukhā nṛpāḥ //
MBh, 7, 86, 28.2 udīcyā dākṣiṇātyāśca ye cānye 'pi mahārathāḥ //
MBh, 7, 88, 30.2 asyānantaratastvetad dākṣiṇātyaṃ mahābalam //
MBh, 7, 88, 34.2 dākṣiṇātyāśca bahavaḥ sūtaputrapurogamāḥ //
MBh, 8, 4, 47.2 prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa //
MBh, 8, 17, 2.1 prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ /
MBh, 8, 30, 73.2 prācyā dāsā vṛṣalā dākṣiṇātyāḥ stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ //
MBh, 8, 49, 96.1 hatā udīcyā nihatāḥ pratīcyāḥ prācyā nirastā dākṣiṇātyā viśastāḥ /
MBh, 9, 1, 27.1 prācyā hatā mahārāja dākṣiṇātyāśca sarvaśaḥ /
MBh, 12, 102, 5.2 ete niyuddhakuśalā dākṣiṇātyāsicarmiṇaḥ //
MBh, 16, 7, 11.1 prācyāṃśca dākṣiṇātyāṃśca pārvatīyāṃstathā nṛpān /
Rāmāyaṇa
Rām, Bā, 12, 23.2 dākṣiṇātyān narendrāṃś ca samastān ānayasva ha //
Rām, Ay, 3, 8.2 prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ //
Rām, Ay, 76, 7.1 udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ /
Rām, Ay, 87, 13.2 meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ //
Kāmasūtra
KāSū, 2, 6, 45.1 aghorataṃ pāyāvapi dākṣiṇātyānām /
KāSū, 2, 7, 23.1 kīlām urasi kartarīṃ śirasi viddhāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayośceti pūrvaiḥ saha prahaṇanam aṣṭavidham iti dākṣiṇātyānām /
KāSū, 7, 2, 13.0 na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya //
Kāvyādarśa
KāvĀ, 1, 60.2 ato naivam anuprāsaṃ dākṣiṇātyāḥ prayuñjate //
Kūrmapurāṇa
KūPur, 1, 45, 40.1 puṇḍrāḥ kaliṅgā magadhā dākṣiṇātyāścakṛtsnaśaḥ /
Nāṭyaśāstra
NāṭŚ, 6, 25.2 āvantī dākṣiṇātyā ca tathā caivauḍhramāgadhī //
Tantrākhyāyikā
TAkhy, 2, 1.1 asti dākṣiṇātye janapade mihilāropyaṃ nāma nagaram //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 25.1, 2.0 anadhyavasāyo yathā dākṣiṇātyasyoṣṭradarśane //
Śatakatraya
ŚTr, 3, 69.1 agre gītaṃ sarasakavayaḥ pārśvayor dākṣiṇātyāḥ paścāllīlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
Bhāratamañjarī
BhāMañj, 14, 174.2 vaṅgānpuṇḍrānkirātāṃśca dākṣiṇātyānsamāgadhān //
Kathāsaritsāgara
KSS, 1, 3, 6.1 dākṣiṇātyo dvijaḥ kaścit tapasyan bhāryayā saha /
KSS, 2, 2, 20.1 bāhuyuddhajitāścānye dākṣiṇātyā guṇapriyāḥ /
KSS, 5, 1, 148.1 iha sthito dākṣiṇātyo rājaputro mahādhanaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 624.0 yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 625.0 na ca dākṣiṇātyānāṃ rāgamūlatvaṃ śaṅkanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 653.0 śiṣṭācāraśca dākṣiṇātyānām avigīta udāhṛtaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 658.0 itaro dākṣiṇātya itarasmin uttaradeśe mātulasambandhaṃ kurvan duṣyati //