Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Mugdhāvabodhinī
Rasataraṅgiṇī
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 13, 84.2 dāḍimaṃ dadhi savyoṣaṃ rasasaṃyogasaṃgrahaḥ //
Ca, Sū., 27, 150.1 snigdhoṣṇaṃ dāḍimaṃ hṛdyaṃ kaphapittavirodhi ca /
Ca, Sū., 27, 150.2 rūkṣāmlaṃ dāḍimaṃ yattu tatpittānilakopanam //
Ca, Sū., 27, 151.1 madhuraṃ pittanutteṣāṃ pūrvaṃ dāḍimamuttamam /
Ca, Cik., 5, 85.2 mātuluṅgaraso hiṅgu dāḍimaṃ biḍasaindhave /
Ca, Cik., 5, 142.2 kaphagulmaṃ jayatyāśu sahiṅgubiḍadāḍimam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 26.1 dāḍimaṃ rajataṃ takraṃ cukraṃ pālevataṃ dadhi /
AHS, Sū., 15, 13.2 rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit //
AHS, Sū., 29, 36.1 saindhavaṃ dāḍimaṃ dhātrī ghṛtaṃ taptahimaṃ jalam /
AHS, Cikitsitasthāna, 3, 52.2 guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 3, 142.1 kuḍavāṃśāni vṛkṣāmlaṃ dāḍimaṃ pattram ārjakāt /
AHS, Cikitsitasthāna, 6, 30.2 dāḍimaṃ kṛṣṇalavaṇaṃ śuṇṭhīhiṅgvamlavetasam //
AHS, Cikitsitasthāna, 9, 26.2 dāḍimaṃ dhātakī pāṭhā triphalā pañcakolakam //
AHS, Cikitsitasthāna, 14, 40.2 mātuluṅgaraso hiṅgu dāḍimaṃ viḍasaindhavam //
AHS, Cikitsitasthāna, 14, 75.1 dhātrī parūṣakaṃ drākṣā kharjūraṃ dāḍimaṃ sitā /
AHS, Cikitsitasthāna, 14, 79.1 savyoṣakṣāralavaṇaṃ sahiṅguviḍadāḍimam /
AHS, Cikitsitasthāna, 14, 111.1 bījapūrakahiṅgvamlavetasakṣāradāḍimam /
AHS, Cikitsitasthāna, 21, 37.1 hiṅgu sauvarcalaṃ śuṇṭhī dāḍimaṃ sāmlavetasam /
AHS, Utt., 36, 62.1 ardhāṃśaṃ saurasaṃ pattraṃ kapitthaṃ bilvadāḍimam /
Kātyāyanasmṛti
KātySmṛ, 1, 823.1 trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam /
Suśrutasaṃhitā
Su, Sū., 46, 141.1 kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam /
Su, Sū., 46, 336.2 dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau //
Su, Ka., 6, 9.1 dāḍimaṃ mālatīpuṣpaṃ rajanyau sārive sthire /
Su, Utt., 39, 297.1 madhukaṃ rajanī mustaṃ dāḍimaṃ sāmlavetasam /
Su, Utt., 39, 303.1 vidārī dāḍimaṃ lodhraṃ dadhitthaṃ bījapūrakam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 9.2 kapitthaṃ dāḍimaṃ cāmlaṃ grāhi nāmalakīphalam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 15.2 yatsvādur vrīhir amlatvaṃ na cāmlamapi dāḍimam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 54.2 śukeṣṭaṃ dāḍimaṃ caiva raktabījaphalāhvayam //
Garuḍapurāṇa
GarPur, 1, 169, 20.2 vātaghnaṃ dāḍimaṃ grāhi nāgaraṅgaphalaṃ guru //
Rasamañjarī
RMañj, 6, 80.2 gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //
RMañj, 9, 55.1 hiṅguṃ ca śatavīryā ca dāḍimaṃ saindhavaṃ tathā /
Rasaratnasamuccaya
RRS, 10, 77.2 cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam //
Rasaratnākara
RRĀ, V.kh., 2, 12.2 mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam //
RRĀ, V.kh., 3, 76.2 amlaparṇī devadālī dāḍimaṃ mātuluṅgakam //
Rasendracintāmaṇi
RCint, 5, 9.1 devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam /
RCint, 8, 87.2 nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam //
Rasendrasārasaṃgraha
RSS, 1, 103.1 cāṅgerī dāḍimaṃ caiva karamardaṃ tathaiva ca /
Rājanighaṇṭu
RājNigh, Āmr, 2.2 dāḍimaṃ tindukau cātho akṣoṭaḥ pīluko dvidhā //
RājNigh, Āmr, 75.1 dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi /
RājNigh, Āmr, 76.1 dāḍimaṃ dvividham īritam āryair amlam ekam aparaṃ madhuraṃ ca /
RājNigh, Miśrakādivarga, 66.1 dāḍimaṃ kiṃśukaṃ lākṣā bandhūkaṃ ca niśāhvayam /
Ānandakanda
ĀK, 1, 6, 87.2 paṭolālābukadalīdhānyakekṣukadāḍimam //
ĀK, 2, 1, 31.2 devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam //
Mugdhāvabodhinī
MuA zu RHT, 5, 7.2, 9.2 dāḍimaṃ kiṃśukaṃ caiva bandhūkaṃ ca kusumbhakam /
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
Rasataraṅgiṇī
RTar, 2, 13.2 nāraṅgaṃ dāḍimaṃ caiva vṛkṣāmlaṃ bījapūrakam //
Uḍḍāmareśvaratantra
UḍḍT, 11, 12.1 dāḍimaṃ pañcakolaṃ ca lohaṃ vajrorasaṃ ghṛtam /