Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 28.1 kurukṣetraṃ tyajadhvaṃ ca putradārasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 11.2 saputradārabhṛtyāste vartayanti pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 13, 24.2 sametāḥ putradāraiśca tataḥ siddhimavāpsyatha //
SkPur (Rkh), Revākhaṇḍa, 13, 27.1 saha putraiśca dāraiśca tyaktvāśramapadāni ca /
SkPur (Rkh), Revākhaṇḍa, 26, 81.2 tāndraṣṭukāmaḥ samprāptastvaddārāndānaveśvara //
SkPur (Rkh), Revākhaṇḍa, 28, 94.1 na putrabāndhavā dārā na samastaḥ suhṛjjanaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 23.2 putradārasamopeto jīvecca śaradaḥ śatam //
SkPur (Rkh), Revākhaṇḍa, 37, 7.2 viyojitāḥ putradāraistvāmeva śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 39.2 āgatāḥ svagṛhe dārān dadṛśuś ca hataujasaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 24.1 paradāraratāḥ kecitkecidvṛttivihiṃsakāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 55.2 pāpiṣṭhena tu caikena gurudārā niṣevitā //
SkPur (Rkh), Revākhaṇḍa, 68, 5.2 śrautasmārtakriyāyuktān paradāraparāṅmukhān //
SkPur (Rkh), Revākhaṇḍa, 72, 45.1 svadāranirataiḥ ślakṣṇaiḥ paradāravivarjitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 45.1 svadāranirataiḥ ślakṣṇaiḥ paradāravivarjitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 99.2 brahmahatyā surāpānaṃ gurudāraniṣevaṇam //
SkPur (Rkh), Revākhaṇḍa, 85, 68.2 sarvāṅgarucirāñchastān svadāraparipālakān //
SkPur (Rkh), Revākhaṇḍa, 85, 90.1 brahmahatyā surāpānaṃ gurudāraniṣevaṇam /
SkPur (Rkh), Revākhaṇḍa, 90, 85.1 svadāranirataiḥ śāntaiḥ paradāravivarjakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 85.1 svadāranirataiḥ śāntaiḥ paradāravivarjakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 102.2 vṛṣalīgamanaṃ caiva gurudāraniṣevaṇam //
SkPur (Rkh), Revākhaṇḍa, 93, 9.2 brāhmaṇe śaucasampanne svadāranirate sadā //
SkPur (Rkh), Revākhaṇḍa, 95, 18.2 surūpaiśca suśīlaiśca svadāranirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 157.2 svadāraniratānviprāndambhalobhavivarjitān //
SkPur (Rkh), Revākhaṇḍa, 98, 27.1 tadgrāmodyānabhedotthaṃ paradāraniṣevaṇam /
SkPur (Rkh), Revākhaṇḍa, 103, 113.2 putradārasamopeto gṛhakṣetrarataḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 103, 182.2 vedābhyāsaratānnityaṃ svadāraniratānsadā //
SkPur (Rkh), Revākhaṇḍa, 118, 10.2 putradāragṛhaṃ rājyaṃ vasūni vividhāni ca //
SkPur (Rkh), Revākhaṇḍa, 120, 6.1 sa tyaktvā putradārāṃśca suhṛdbandhuparigrahān /
SkPur (Rkh), Revākhaṇḍa, 121, 3.3 asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 138, 10.2 paradārābhigamanān mucyate pātakān naraḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 101.2 gurudāraratānāṃ tu mahāpātakināmapi //
SkPur (Rkh), Revākhaṇḍa, 155, 103.1 śālmalīṃ te 'vagūhanti paradāraratā hi ye /
SkPur (Rkh), Revākhaṇḍa, 159, 21.1 gurudārābhilāṣī ca kṛkalāso bhavecciram /
SkPur (Rkh), Revākhaṇḍa, 159, 70.2 sukṣetrasetubhedī ca paradārapradharṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 22.1 vidyāvinītā na paropatāpinaḥ svadāratuṣṭāḥ paradāravarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 22.1 vidyāvinītā na paropatāpinaḥ svadāratuṣṭāḥ paradāravarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 51.1 paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam /
SkPur (Rkh), Revākhaṇḍa, 189, 27.1 svasṛduhitṛbhaginīkuladāropabṛṃhaṇam /
SkPur (Rkh), Revākhaṇḍa, 190, 4.3 asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 198, 37.2 dāntāḥ svadāraniratā bhūridāḥ paripūjakāḥ //