Occurrences

Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasārṇava
Skandapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 2, 1, 1.0 puṇye nakṣatre dārān kurvīta //
GobhGS, 3, 4, 3.0 anujñāto dārān kurvīta //
Jaiminīyabrāhmaṇa
JB, 1, 197, 20.0 teṣāṃ chandobhir evaṃ chandāṃsi saṃvṛjya dārān niravāghnan //
JB, 1, 197, 21.0 tān niravahatān dārān yataḥ prajāpatir aśvo 'ruṇapiśaṅgo bhūtvā parāprothat //
Khādiragṛhyasūtra
KhādGS, 1, 3, 1.1 brahmacārī vedam adhītyopanyāhṛtya gurave 'nujñāto dārān kurvīta //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 7.1 bhṛtyātithiśeṣabhojī kāle dārān upeyāt /
SVidhB, 1, 6, 3.0 gurudārān hatvā surāpakalpenākrān ity etad gāyet //
SVidhB, 1, 6, 4.0 brāhmaṇadārān gatvā trīn kṛcchrāṃś caran brahma jajñānam iti pūrvam //
SVidhB, 1, 6, 7.0 akāle dārān upetya trīn prāṇāyāmān āyamya kayānīyādvitīyam āvartayet //
SVidhB, 3, 1, 2.1 śuklavāsasā prayogaḥ snānam avalekhanam aniṣṭhīvanaṃ sadā cāñjanaṃ satyavacanaṃ sumanasāṃ dhāraṇaṃ keśaśmaśrulomanakhānāṃ tu nānyatra vratād dārān evopeyāt kāle /
Vasiṣṭhadharmasūtra
VasDhS, 21, 16.1 brāhmaṇaś ced aprekṣāpūrvaṃ brāhmaṇadārān abhigacched anivṛttadharmakarmaṇaḥ kṛcchro nivṛttadharmakarmaṇo 'tikṛcchraḥ //
Arthaśāstra
ArthaŚ, 1, 6, 7.2 mānād rāvaṇaḥ paradārān aprayacchan duryodhano rājyād aṃśaṃ ca //
ArthaŚ, 1, 12, 19.1 gṛhītaputradārāṃśca kuryād ubhayavetanān /
ArthaŚ, 1, 13, 21.1 guptaputradārān ākarakarmānteṣu vā vāsayet pareṣām āspadabhayāt //
Carakasaṃhitā
Ca, Sū., 11, 60.1 atha putrāṃśca dārāṃśca jñātīṃścāhūya bhāṣate /
Mahābhārata
MBh, 1, 13, 16.1 na sa putrāñjanayituṃ dārān mūḍhaścikīrṣati /
MBh, 1, 13, 23.2 na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ /
MBh, 1, 13, 29.5 mahīṃ cacāra dārārthī na ca dārān avindata //
MBh, 1, 36, 6.5 tapasyabhirato dhīmān na dārān abhyakāṅkṣata //
MBh, 1, 36, 7.2 cacāra sarvāṃ pṛthivīṃ mahātmā na cāpi dārān manasāpyakāṅkṣat //
MBh, 1, 41, 21.2 sādhu dārān kuruṣveti prajāyasveti cābhibho /
MBh, 1, 41, 30.1 yathā dārān prakuryāt sa putrāṃścotpādayed yathā /
MBh, 1, 42, 3.5 kṣutkṣāmakaṇṭhā vasudhāṃ bhramanti dārān parityajya gatā narā ye /
MBh, 1, 42, 4.4 na dārān vai kariṣye 'ham iti me bhāvitaṃ manaḥ //
MBh, 1, 55, 42.6 vārṣṇeye nilayaṃ prāpte kṛṣṇadārān prarakṣya ca /
MBh, 1, 58, 9.3 ṛtau dārāṃśca gacchanti tadā sma bharatarṣabha //
MBh, 1, 65, 31.2 dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ //
MBh, 1, 68, 49.4 te 'pi svadārāṃstuṣyanti daridrā dhanalābhavat //
MBh, 1, 92, 6.4 yaḥ svadārān parityajya pārakyāṃ sevate svayam /
MBh, 1, 94, 59.1 na cāpyahaṃ vṛthā bhūyo dārān kartum ihotsahe /
MBh, 1, 96, 10.2 ārṣaṃ vidhiṃ puraskṛtya dārān vindanti cāpare /
MBh, 1, 97, 11.2 dārāṃśca kuru dharmeṇa mā nimajjīḥ pitāmahān /
MBh, 1, 117, 3.1 sa jātamātrān putrāṃśca dārāṃśca bhavatām iha /
MBh, 1, 117, 6.2 pāṇḍor dārāṃśca putrāṃśca śarīraṃ caiva tāpasāḥ /
MBh, 1, 146, 26.3 āpadarthe dhanaṃ rakṣed dārān rakṣed dhanair api /
MBh, 1, 148, 8.2 saputradārāṃstān hatvā tad rakṣo bhakṣayatyuta //
MBh, 1, 171, 8.1 tān bhṛgūṇāṃ tadā dārān kaścin nābhyavapadyata /
MBh, 2, 5, 44.1 kaccid dārānmanuṣyāṇāṃ tavārthe mṛtyum eyuṣām /
MBh, 2, 72, 15.2 hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ //
MBh, 3, 29, 14.1 apyasya dārān icchanti paribhūya kṣamāvataḥ /
MBh, 3, 181, 37.2 dārān avāpya kratubhir yajante teṣām ayaṃ caiva paraś ca lokaḥ //
MBh, 3, 188, 34.1 ākramyākramya sādhūnāṃ dārāṃścaiva dhanāni ca /
MBh, 3, 222, 18.2 sadārān pāṇḍavān nityaṃ prayatopacarāmyaham //
MBh, 3, 231, 8.2 vindānuvindāvapare rājadārāṃś ca sarvaśaḥ //
MBh, 3, 233, 13.2 dārāṃś caiṣāṃ vimuñcadhvaṃ dharmarājasya śāsanāt //
MBh, 3, 235, 18.1 jñātīṃs tān avamucyātha rājadārāṃśca sarvaśaḥ /
MBh, 3, 238, 3.3 draṣṭāraḥ sma sukhāddhīnān sadārān pāṇḍavān iti //
MBh, 4, 13, 12.1 tyajāmi dārānmama ye purātanā bhavantu dāsyastava cāruhāsini /
MBh, 5, 29, 22.2 yajñair iṣṭvā sarvavedān adhītya dārān kṛtvā puṇyakṛd āvased gṛhān //
MBh, 5, 37, 11.1 viśvastasyaiti yo dārān yaścāpi gurutalpagaḥ /
MBh, 5, 37, 17.1 āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api /
MBh, 5, 43, 19.1 iṣṭān dārāṃśca putrāṃśca na cānyaṃ yad vaco bhavet /
MBh, 5, 47, 91.2 yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam iṣṭān dārān ātmajāṃścopabhuṅkta //
MBh, 5, 145, 22.1 tasyāhaṃ sadṛśān dārān rājendra samudāvaham /
MBh, 5, 190, 9.2 dāśārṇakasya nṛpatestanūjāṃ śikhaṇḍine varayāmāsa dārān //
MBh, 7, 167, 48.1 putrān bhrātṝn pitṝn dārāñ jīvitaṃ caiva vāsaviḥ /
MBh, 8, 27, 11.1 putradārān vihārāṃś ca yad anyad vittam asti me /
MBh, 9, 28, 63.2 rājadārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 68.2 rājadārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 70.2 svān svān dārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 78.2 rājadārān upādāya vyadhāvannagaraṃ prati //
MBh, 9, 28, 81.2 asaṃbhāvitavāṃścāpi rājadārān puraṃ prati //
MBh, 12, 18, 15.2 dharmyān dārān parityajya yastvam icchasi jīvitum //
MBh, 12, 69, 2.2 kathaṃ bhṛtyān kathaṃ dārān kathaṃ putrāṃśca bhārata //
MBh, 12, 92, 49.1 tyajanti dārān prāṇāṃśca manuṣyāḥ pratipūjitāḥ /
MBh, 12, 287, 14.1 jahāti dārān ihate na saṃpadaḥ sadaśvayānaṃ vividhāśca yāḥ kriyāḥ /
MBh, 13, 20, 61.2 paradārān ahaṃ bhadre na gaccheyaṃ kathaṃcana /
MBh, 13, 24, 69.1 paryaśnanti ca ye dārān agnibhṛtyātithīṃstathā /
MBh, 13, 118, 23.1 dhanaṃ dhānyaṃ priyān dārān yānaṃ vāsastathādbhutam /
MBh, 13, 132, 32.1 tathaiva paradārān ye kāmavṛttān rahogatān /
MBh, 13, 142, 10.2 vṛthā dārānna gacchanti vṛthāmāṃsaṃ na bhuñjate //
MBh, 16, 8, 5.1 sarvathā vṛṣṇidārāṃstu bālavṛddhāṃstathaiva ca /
MBh, 16, 8, 42.2 nivasann ānayāmāsa vṛṣṇidārān dhanaṃjayaḥ //
Manusmṛti
ManuS, 7, 213.1 āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api /
ManuS, 11, 5.1 kṛtadāro 'parān dārān bhikṣitvā yo 'dhigacchati /
Rāmāyaṇa
Rām, Ay, 31, 7.1 sumantrānaya me dārān ye kecid iha māmakāḥ /
Rām, Ay, 66, 38.1 kaccin na paradārān vā rājaputro 'bhimanyate /
Rām, Ay, 66, 40.3 na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati //
Rām, Ay, 96, 1.1 vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca /
Rām, Ār, 36, 24.1 hṛtadārān sadārāṃś ca daśa vidravato diśaḥ /
Rām, Ār, 36, 24.1 hṛtadārān sadārāṃś ca daśa vidravato diśaḥ /
Rām, Ār, 48, 6.1 kathaṃ rājā sthito dharme paradārān parāmṛśet /
Rām, Ki, 52, 24.1 tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca /
Rām, Ki, 53, 9.2 nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā //
Rām, Ki, 63, 18.1 kasya prasādād dārāṃśca putrāṃścaiva gṛhāṇi ca /
Rām, Su, 49, 15.2 paradārānmahāprājña noparoddhuṃ tvam arhasi //
Rām, Yu, 11, 14.2 tyaktvā putrāṃśca dārāṃśca rāghavaṃ śaraṇaṃ gataḥ //
Rām, Utt, 4, 15.1 prahetir dhārmikastatra na dārān so 'bhikāṅkṣati /
Rām, Utt, 80, 18.1 na hi śakṣyāmyahaṃ gatvā bhṛtyadārān sukhānvitān /
Bodhicaryāvatāra
BoCA, 8, 74.2 vatsarairapi nekṣante putradārāṃstadarthinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 125.2 priyasamaraparāvarodharuddhān ahataripuḥ katham āhareya dārān //
BKŚS, 18, 12.2 svadārān eva savrīḍaḥ paradārān amanyata //
BKŚS, 18, 12.2 svadārān eva savrīḍaḥ paradārān amanyata //
BKŚS, 18, 700.1 tad etān bhavato dārān dharmacāritrarakṣitān /
BKŚS, 20, 256.1 ayaṃ tu dayitān dārān munimānasahāriṇaḥ /
BKŚS, 21, 157.1 tena tyaktavatā dārān yat tvayā pāpam arjitam /
BKŚS, 22, 157.2 dārān āpadgatān muktvā prasthitaḥ kva bhavān iti //
Divyāvadāna
Divyāv, 1, 257.0 sa māṃ pṛcchati bhadramukha paradārān kiṃ tvaṃ divā gacchasi āhosvid rātrau sa mayābhihitaḥ ārya rātrau //
Harivaṃśa
HV, 9, 96.1 dārāṃs tu tasya viṣaye viśvāmitro mahātapāḥ /
Kirātārjunīya
Kir, 15, 19.2 icchatīśaś cyutācārān dārān iva nigopitum //
Kāmasūtra
KāSū, 1, 5, 15.2 madavarodhānāṃ vā dūṣayitā patir asyāstad asyāham api dārān eva dūṣayan pratikariṣyāmi //
KāSū, 4, 2, 64.2 puruṣastu bahūn dārān samāhṛtya samo bhavet /
KāSū, 5, 5, 14.2 prayojyāyāśca patyur anugrahocitasya dārān nityam antaḥpuram aucityāt praveśayet /
KāSū, 5, 6, 17.1 ebhya eva ca kāraṇebhyaḥ svadārān rakṣet //
KāSū, 5, 6, 19.1 paravākyābhidhāyinībhiśca gūḍhākārābhiḥ pramadābhir ātmadārān upadadhyācchaucāśaucaparijñānārtham iti bābhravīyāḥ /
KāSū, 5, 6, 21.2 na yāti chalanāṃ kaścit svadārān prati śāstravit //
Kūrmapurāṇa
KūPur, 1, 3, 4.1 dārānāhṛtya vidhivadanyathā vividhairmakhaiḥ /
KūPur, 2, 15, 9.1 āhared vidhivad dārān sadṛśānātmanaḥ śubhān /
Liṅgapurāṇa
LiPur, 1, 26, 18.1 sadārān sarvatattvajñān brāhmaṇān vedapāragān /
LiPur, 1, 29, 71.2 snātvāhṛtya ca dārānvai putrānutpādya suvratān //
LiPur, 1, 40, 65.2 vyākulāś ca paribhrāntāstyaktvā dārān gṛhāṇi ca //
LiPur, 1, 40, 68.1 hitvā putrāṃś ca dārāṃś ca vivādavyākulendriyāḥ /
Matsyapurāṇa
MPur, 105, 21.2 putrāndārāṃstathā bhṛtyāngaurekā prati tārayet //
MPur, 106, 9.3 putrāndārāṃśca labhate dhārmikānrūpasaṃyutān //
MPur, 144, 70.2 hitvā dārāṃśca putrāṃśca viṣādavyākulaprajāḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 61.2 svecchayopeyuṣo dārān na doṣaḥ sāhaso bhavet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 257.2 madyaṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brahmahatyāṃ ca kṛtvā /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
Viṣṇupurāṇa
ViPur, 3, 11, 124.1 paradārānna gaccheta manasāpi kadācana /
Yājñavalkyasmṛti
YāSmṛ, 1, 89.2 āhared vidhivad dārān agnīṃś caivāvilambayan //
Śatakatraya
ŚTr, 3, 80.1 tapasyantaḥ santaḥ kim adhinivasāmaḥ suranadīṃ guṇodārān dārān uta paricarāmaḥ savinayam /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 24.2 viprarṣabhān kṛtodvāhān sadārān samalālayat //
BhāgPur, 11, 3, 28.2 dārān sutān gṛhān prāṇān yat parasmai nivedanam //
Bhāratamañjarī
BhāMañj, 13, 315.1 rakṣeddārān nahīrṣyāluḥ kalāvānsyād avañcakaḥ /
BhāMañj, 13, 1111.1 aparyāptamanaḥsvecchāstyaktvā dārāndhanaṃ sutān /
Garuḍapurāṇa
GarPur, 1, 95, 33.1 āharedvidhivaddārānagniṃ caivāvilambitaḥ /
GarPur, 1, 109, 1.2 āpadarthe dhanaṃ rakṣeddārānrakṣeddhanairapi /
GarPur, 1, 114, 60.1 jāyamāno hareddārān vardhamāno hareddhanam /
GarPur, 1, 115, 3.2 paracittagatān dārānputraṃ kuvyasane sthitam //
Hitopadeśa
Hitop, 1, 42.13 āpadarthe dhanaṃ rakṣed dārān rakṣed dhanair api /
Rasārṇava
RArṇ, 2, 125.1 paradravyair na kartavyaṃ paradārānna saṃspṛśet /
Skandapurāṇa
SkPur, 10, 13.3 anyānāhūya jāmātṝn sadārānarcayadgṛhe //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 12.1 pitṛdārān samāruhya mātur āptāṃ tu bhrātṛjām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 81.2 tāndraṣṭukāmaḥ samprāptastvaddārāndānaveśvara //
SkPur (Rkh), Revākhaṇḍa, 38, 39.2 āgatāḥ svagṛhe dārān dadṛśuś ca hataujasaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 6.1 sa tyaktvā putradārāṃśca suhṛdbandhuparigrahān /