Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 6, 26.2 na gacchantyeva narakaṃ pāpiṣṭhā api dāruṇam //
LiPur, 1, 29, 5.2 munayo dārugahane tapastepuḥ sudāruṇam /
LiPur, 1, 36, 49.1 bhagavan bhavatā labdhaṃ purātīva sudāruṇam /
LiPur, 1, 37, 25.2 ekārṇavālaye śubhre tvandhakāre sudāruṇe //
LiPur, 1, 54, 9.2 tadā tvapararātraś ca vāyubhāge sudāruṇaḥ //
LiPur, 1, 69, 15.1 vadhaṃ prāpto 'sahāyaś ca siṃhādeva sudāruṇāt /
LiPur, 1, 70, 232.1 tasya krodhodbhavo yo'sau agnigarbhaḥ sudāruṇaḥ /
LiPur, 1, 70, 266.2 tatastasminsamudbhūte mithune dāruṇātmike //
LiPur, 1, 72, 25.1 kālāgnistaccharasyaiva sākṣāttīkṣṇaḥ sudāruṇaḥ /
LiPur, 1, 86, 8.1 kimanena dvijaśreṣṭhā viṣaṃ vakṣye sudāruṇam /
LiPur, 1, 86, 9.2 tasmātsarvaprayatnena saṃhareta sudāruṇam //
LiPur, 1, 86, 10.2 puṃsāṃ saṃmūḍhacittānām asaṃkṣīṇaḥ sudāruṇaḥ //
LiPur, 1, 90, 10.1 tathāpi na ca kartavyaṃ prasaṃgo hyeṣa dāruṇaḥ /
LiPur, 1, 94, 1.2 kathamasya pitā daityo hiraṇyākṣaḥ sudāruṇaḥ /
LiPur, 1, 98, 2.2 devānām asurendrāṇām abhavacca sudāruṇaḥ /
LiPur, 1, 98, 11.1 daityāś ca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ /
LiPur, 1, 100, 25.1 viṣṇoryogabalāttasya divyadehāḥ sudāruṇāḥ //
LiPur, 1, 106, 7.1 dāruṇo bhagavāndāruḥ pūrvaṃ tena vinirjitāḥ /