Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5497
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
nṛtyārambhaḥ kathaṃ śaṃbhoḥ kimarthaṃ vā yathātatham / (1.2) Par.?
vaktumarhasi cāsmākaṃ śrutaḥ skandāgrajodbhavaḥ // (1.3) Par.?
sūta uvāca / (2.1) Par.?
dāruko 'surasambhūtas tapasā labdhavikramaḥ / (2.2) Par.?
sūdayāmāsa kālāgniriva devāndvijottamān // (2.3) Par.?
dārukeṇa tadā devāstāḍitāḥ pīḍitā bhṛśam / (3.1) Par.?
brahmāṇaṃ ca tatheśānaṃ kumāraṃ viṣṇumeva ca // (3.2) Par.?
yamamindramanuprāpya strīvadhya iti cāsuraḥ / (4.1) Par.?
strīrūpadhāribhiḥ stutyairbrahmādyairyudhi saṃsthitaiḥ // (4.2) Par.?
bādhitāstena te sarve brahmāṇaṃ prāpya vai dvijāḥ / (5.1) Par.?
vijñāpya tasmai tatsarvaṃ tena sārdhamumāpatim // (5.2) Par.?
samprāpya tuṣṭuvuḥ sarve pitāmahapurogamāḥ / (6.1) Par.?
brahmā prāpya ca deveśaṃ praṇamya bahudhā nataḥ // (6.2) Par.?
dāruṇo bhagavāndāruḥ pūrvaṃ tena vinirjitāḥ / (7.1) Par.?
nihatya dārukaṃ daityaṃ strīvadhyaṃ trātumarhasi // (7.2) Par.?
vijñaptiṃ brahmaṇaḥ śrutvā bhagavān bhaganetrahā / (8.1) Par.?
devīmuvāca deveśo girijāṃ prahasanniva // (8.2) Par.?
bhavatīṃ prārthayāmyadya hitāya jagatāṃ śubhe / (9.1) Par.?
vadhārthaṃ dārukasyāsya strīvadhyasya varānane // (9.2) Par.?
atha sā tasya vacanaṃ niśamya jagato'raṇiḥ / (10.1) Par.?
viveśa dehe devasya deveśī janmatatparā // (10.2) Par.?
ekenāṃśena deveśaṃ praviṣṭā devasattamam / (11.1) Par.?
na viveda tadā brahmā devāścendrapurogamāḥ // (11.2) Par.?
girijāṃ pūrvavacchaṃbhordṛṣṭvā pārśvasthitāṃ śubhām / (12.1) Par.?
māyayā mohitastasyāḥ sarvajño'pi caturmukhaḥ // (12.2) Par.?
sā praviṣṭā tanuṃ tasya devadevasya pārvatī / (13.1) Par.?
kaṇṭhasthena viṣeṇāsya tanuṃ cakre tadātmanaḥ // (13.2) Par.?
tāṃ ca jñātvā tathābhūtāṃ tṛtīyenekṣaṇena vai / (14.1) Par.?
sasarja kālīṃ kāmāriḥ kālakaṇṭhīṃ kapardinīm // (14.2) Par.?
jātā yadā kālimakālakaṇṭhī jātā tadānīṃ vipulā jayaśrīḥ / (15.1) Par.?
devetarāṇāmajayastvasiddhyā tuṣṭirbhavānyāḥ parameśvarasya // (15.2) Par.?
jātāṃ tadānīṃ surasiddhasaṃghā dṛṣṭvā bhayād dudruvur agnikalpām / (16.1) Par.?
kālīṃ garālaṃkṛtakālakaṇṭhīm upendrapadmodbhavaśakramukhyāḥ // (16.2) Par.?
tathaiva jātaṃ nayanaṃ lalāṭe sitāṃśulekhā ca śirasyudagrā / (17.1) Par.?
kaṇṭhe karālaṃ niśitaṃ triśūlaṃ kare karālaṃ ca vibhūṣaṇāni // (17.2) Par.?
sārdhaṃ divyāṃbarā devyāḥ sarvābharaṇabhūṣitāḥ / (18.1) Par.?
siddhendrasiddhāś ca tathā piśācā jajñire punaḥ // (18.2) Par.?
ājñayā dārukaṃ tasyāḥ pārvatyāḥ parameśvarī / (19.1) Par.?
dānavaṃ sūdayāmāsa sūdayantaṃ surādhipān // (19.2) Par.?
saṃraṃbhātiprasaṃgād vai tasyāḥ sarvamidaṃ jagat / (20.1) Par.?
krodhāgninā ca viprendrāḥ saṃbabhūva tadāturam // (20.2) Par.?
bhavo'pi bālarūpeṇa śmaśāne pretasaṃkule / (21.1) Par.?
ruroda māyayā tasyāḥ krodhāgniṃ pātum īśvaraḥ // (21.2) Par.?
taṃ dṛṣṭvā bālamīśānaṃ māyayā tasya mohitā / (22.1) Par.?
utthāpyāghrāya vakṣojaṃ stanaṃ sā pradadau dvijāḥ // (22.2) Par.?
stanajena tadā sārdhaṃ kopamasyāḥ papau punaḥ / (23.1) Par.?
krodhenānena vai bālaḥ kṣetrāṇāṃ rakṣako 'bhavat // (23.2) Par.?
mūrtayo 'ṣṭau ca tasyāpi kṣetrapālasya dhīmataḥ / (24.1) Par.?
evaṃ vai tena bālena kṛtā sā krodhamūrchitā // (24.2) Par.?
kṛtamasyāḥ prasādārthaṃ devadevena tāṇḍavam / (25.1) Par.?
saṃdhyāyāṃ sarvabhūtendraiḥ pretaiḥ prītena śūlinā // (25.2) Par.?
pītvā nṛtyāmṛtaṃ śaṃbhor ākaṇṭhaṃ parameśvarī / (26.1) Par.?
nanarta sā ca yoginyaḥ pretasthāne yathāsukham // (26.2) Par.?
tatra sabrahmakā devāḥ sendropendrāḥ samantataḥ / (27.1) Par.?
praṇemustuṣṭuvuḥ kālīṃ punardevīṃ ca pārvatīm // (27.2) Par.?
evaṃ saṃkṣepataḥ proktaṃ tāṇḍavaṃ śūlinaḥ prabhoḥ / (28.1) Par.?
yogānandena ca vibhostāṇḍavaṃ ceti cāpare // (28.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge śivatāṇḍavakathanaṃ nāma ṣaḍadhikaśatatamo 'dhyāyaḥ // (29.1) Par.?
Duration=0.096115112304688 secs.