Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Bhāvaprakāśa

Carakasaṃhitā
Ca, Indr., 5, 37.2 dāruṇāmaṭavīṃ svapne kapiyuktena yāti vā //
Mahābhārata
MBh, 3, 20, 16.2 āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjaccharān //
MBh, 3, 61, 10.2 dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā //
MBh, 3, 168, 24.1 adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām /
MBh, 3, 206, 13.1 karmadoṣeṇa viṣamāṃ gatim āpnoti dāruṇām /
MBh, 5, 58, 16.2 trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām //
MBh, 5, 133, 20.3 ityavasthāṃ viditvemām ātmanātmani dāruṇām /
MBh, 6, 60, 49.1 sa kṛtvā dāruṇāṃ māyāṃ bhīrūṇāṃ bhayavardhinīm /
MBh, 6, 78, 31.1 tām āpatantīṃ samare śaravṛṣṭiṃ sudāruṇām /
MBh, 6, 90, 39.1 prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām /
MBh, 7, 144, 22.1 tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām /
MBh, 7, 154, 24.1 tato māyāṃ vihitām antarikṣe ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena /
MBh, 8, 38, 37.1 tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām /
MBh, 8, 59, 24.2 prākārāṭṭapuradvāradāraṇīm atidāruṇām //
MBh, 12, 290, 42.1 brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām /
Rāmāyaṇa
Rām, Bā, 24, 13.1 enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām /
Rām, Ki, 23, 22.1 avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām /
Rām, Su, 56, 75.1 tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām /
Rām, Utt, 9, 11.1 sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt /
Rām, Utt, 11, 33.2 na vetti mama śāpācca prakṛtiṃ dāruṇāṃ gataḥ //
Rām, Utt, 57, 35.1 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 65.2 kuryāt saṃjñāpahāṃ tandrāṃ dāruṇāṃ mohakāriṇīm //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 54.2 dāruṇām anayad rātriṃ nidrayāpi nirākṛtaḥ //
BKŚS, 19, 159.2 tāṃ na cetitavān eva vipattiṃ māradāruṇām //
Suśrutasaṃhitā
Su, Cik., 38, 20.1 visūcikāṃ vā janayecchardiṃ vāpi sudāruṇām /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 6.1 rājñāṃ vṛttiṃ karādānadaṇḍaśulkādidāruṇām /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 29.3 pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujaṃ karoti ca //
Bhāvaprakāśa
BhPr, 6, 8, 44.2 pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati //