Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 14, 18.2 eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati //
MBh, 1, 19, 2.1 amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā /
MBh, 1, 20, 2.5 vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat //
MBh, 1, 23, 11.2 dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ //
MBh, 1, 23, 12.2 tato dāsyād vipramokṣo bhavitā tava khecara //
MBh, 1, 25, 7.13 mātur dāsyavimokṣārtham āhariṣye tam adya vai //
MBh, 1, 30, 12.3 smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ //
MBh, 2, 63, 3.1 anyaṃ vṛṇīṣva patim āśu bhāmini yasmād dāsyaṃ na labhase devanena /
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 2, 63, 20.3 yudhiṣṭhiraṃ cet pravadantyanīśam atho dāsyānmokṣyase yājñaseni //
MBh, 3, 35, 6.2 dāsyaṃ ca no 'gamayad bhīmasena yatrābhavaccharaṇaṃ draupadī naḥ //
MBh, 5, 70, 26.2 dāsyam eke nigacchanti pareṣām arthahetunā //
MBh, 5, 158, 8.2 saṃvatsaraṃ virāṭasya dāsyam āsthāya coṣitāḥ //
MBh, 5, 158, 30.1 sā vo dāsyaṃ samāpannānmokṣayāmāsa bhāminī /
MBh, 5, 158, 30.2 amānuṣyasamāyuktān dāsyakarmaṇyavasthitān //
MBh, 12, 82, 5.1 dāsyam aiśvaryavādena jñātīnāṃ vai karomyaham /
MBh, 13, 95, 73.1 sādhayitvā svayaṃ prāśed dāsye jīvatu caiva ha /
MBh, 13, 95, 74.2 dāsya eva prajāyeta so 'prasūtir akiṃcanaḥ /