Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 2, 85.5 draupadīṃ prārthayantaste svayaṃvaradidṛkṣavaḥ /
MBh, 1, 68, 13.56 ye kecid abruvan mūḍhāḥ śākuntaladidṛkṣavaḥ /
MBh, 1, 96, 40.1 rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ /
MBh, 1, 210, 17.1 didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ /
MBh, 2, 40, 11.2 dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ //
MBh, 3, 25, 22.1 taṃ satyasaṃdhaṃ sahitābhipetur didṛkṣavaś cāraṇasiddhasaṃghāḥ /
MBh, 3, 52, 5.2 lokapālāḥ sahendrāstvāṃ samāyānti didṛkṣavaḥ //
MBh, 3, 142, 22.1 te vayaṃ taṃ naravyāghraṃ sarve vīra didṛkṣavaḥ /
MBh, 3, 142, 28.2 pravekṣyāmo mitāhārā dhanaṃjayadidṛkṣavaḥ //
MBh, 5, 87, 4.1 paurāśca bahulā rājan hṛṣīkeśaṃ didṛkṣavaḥ /
MBh, 5, 183, 11.2 āgatā ye ca yuddhaṃ tajjanāstatra didṛkṣavaḥ /
MBh, 7, 113, 14.2 śarapātaṃ samutsṛjya sthitā yuddhadidṛkṣavaḥ //
MBh, 8, 63, 43.2 didṛkṣavaḥ samājagmuḥ karṇārjunasamāgamam //
MBh, 8, 63, 61.1 didṛkṣavaś cāpratimaṃ dvairathaṃ narasiṃhayoḥ /
MBh, 8, 65, 31.1 dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau /
MBh, 8, 68, 3.2 yadṛcchayā sūryam ivāvanisthaṃ didṛkṣavaḥ saṃparivārya tasthuḥ //
MBh, 10, 7, 48.1 jijñāsamānāstattejaḥ sauptikaṃ ca didṛkṣavaḥ /
MBh, 12, 221, 86.2 lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ //
MBh, 12, 323, 28.1 prāpya śvetaṃ mahādvīpaṃ taccittāstaddidṛkṣavaḥ /
Rāmāyaṇa
Rām, Bā, 42, 10.2 didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ //
Rām, Su, 55, 15.2 prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ //
Saundarānanda
SaundĀ, 2, 46.2 vicerurdiśi lokasya dharmacaryāṃ didṛkṣavaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 16.2 didṛkṣavas tām ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate //
Kūrmapurāṇa
KūPur, 1, 14, 18.1 evamukte tu munayaḥ samāyātā didṛkṣavaḥ /
Matsyapurāṇa
MPur, 47, 179.2 abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 9.1 tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṃ gamiṣyanti suhṛddidṛkṣavaḥ /
BhāgPur, 11, 6, 4.1 dvārakām upasaṃjagmuḥ sarve kṛṣṇadidṛkṣavaḥ /
Kathāsaritsāgara
KSS, 1, 6, 58.2 yathā tatra milanti sma viṭā hāsyadidṛkṣavaḥ //