Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Ṭikanikayātrā
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 21, 2.14 tad divase divase vardhate na tu phullati /
AvŚat, 21, 2.14 tad divase divase vardhate na tu phullati /
Buddhacarita
BCar, 5, 43.1 vigate divase tato vimānaṃ vapuṣā sūrya iva pradīpyamānaḥ /
Carakasaṃhitā
Ca, Cik., 3, 59.2 visargaṃ dvādaśe kṛtvā divase 'vyaktalakṣaṇam //
Lalitavistara
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 12, 2.8 tān kumāra uvāca saptame divase prativacanaṃ śroṣyatheti //
LalVis, 12, 29.2 kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati /
LalVis, 12, 30.1 iti hi bhikṣavaḥ saptame divase bodhisattvaḥ saṃsthāgāramupasaṃkramya bhadrāsane nyaṣīdat /
LalVis, 12, 40.1 tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma saptame divase kumāraḥ svaṃ śilpamupadarśayati /
LalVis, 12, 41.1 tatra saptame divase pañcamātrāṇi śākyakumāraśatāni saṃnipatitānyabhūvan /
LalVis, 14, 7.1 tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti subhūmidarśanāya /
LalVis, 14, 8.1 tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūd udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam /
Mahābhārata
MBh, 1, 38, 31.1 prāpte tu divase tasmin saptame dvijasattama /
MBh, 1, 46, 14.1 tatastasmiṃstu divase saptame samupasthite /
MBh, 1, 68, 13.40 asmiṃstu divase putro yuvarājo bhaviṣyati /
MBh, 1, 119, 35.9 tathānyadivase suptaṃ sarpair ghorānanaiḥ punaḥ /
MBh, 1, 119, 38.69 tato 'ṣṭame tu divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 119, 38.104 tathānyadivase rājan hantukāmo 'tyamarṣaṇaḥ /
MBh, 1, 119, 41.3 tato 'nyadivase rājan hantukāmo vṛkodaram /
MBh, 1, 119, 43.123 tato 'ṣṭame 'tha divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 215, 11.20 tasya nānyābhavad buddhir divase divase nṛpa /
MBh, 1, 215, 11.20 tasya nānyābhavad buddhir divase divase nṛpa /
MBh, 3, 2, 15.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 3, 2, 15.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 3, 163, 17.1 caturthe samabhikrānte prathame divase gate /
MBh, 3, 280, 2.1 gaṇayantyāśca sāvitryā divase divase gate /
MBh, 3, 280, 2.1 gaṇayantyāśca sāvitryā divase divase gate /
MBh, 3, 289, 4.2 divase divase tasya vardhate na tu hīyate //
MBh, 3, 289, 4.2 divase divase tasya vardhate na tu hīyate //
MBh, 4, 65, 1.2 tatastṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 5, 152, 30.1 divase divase teṣāṃ prativelaṃ ca bhārata /
MBh, 5, 152, 30.1 divase divase teṣāṃ prativelaṃ ca bhārata /
MBh, 5, 178, 1.2 tatastṛtīye divase same deśe vyavasthitaḥ /
MBh, 5, 182, 2.2 ayojayata dharmātmā divase divase vibhuḥ //
MBh, 5, 182, 2.2 ayojayata dharmātmā divase divase vibhuḥ //
MBh, 5, 187, 13.2 divase divase hyasyā gatajalpitaceṣṭitam /
MBh, 5, 187, 13.2 divase divase hyasyā gatajalpitaceṣṭitam /
MBh, 5, 194, 11.2 divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama //
MBh, 5, 194, 11.2 divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama //
MBh, 6, 20, 18.2 divase divase prāpte bhīṣmaḥ śāṃtanavo 'graṇīḥ //
MBh, 6, 20, 18.2 divase divase prāpte bhīṣmaḥ śāṃtanavo 'graṇīḥ //
MBh, 6, 104, 16.1 divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 104, 16.1 divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 113, 21.1 tasmiṃstu divase prāpte daśame bharatarṣabha /
MBh, 7, 158, 60.3 pañcame divase caiva pṛthivī te bhaviṣyati //
MBh, 11, 2, 13.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 11, 2, 13.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 26, 20.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 26, 20.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 168, 31.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 168, 31.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 277, 27.1 divase divase nāma rātrau rātrau sadā sadā /
MBh, 12, 277, 27.1 divase divase nāma rātrau rātrau sadā sadā /
MBh, 12, 317, 2.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 317, 2.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 13, 107, 142.2 snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ //
MBh, 13, 107, 143.1 pañcame divase nārī ṣaṣṭhe 'hani pumān bhavet /
MBh, 13, 110, 10.1 dvitīye divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 13.1 tṛtīye divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 16.1 divase yaścaturthe tu prāśnīyād ekabhojanam /
MBh, 13, 110, 19.1 divase pañcame yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 23.1 divase yastu ṣaṣṭhe vai muniḥ prāśeta bhojanam /
MBh, 13, 110, 29.1 divase saptame yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 45.1 ekādaśe tu divase yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 50.2 sa tasmai darśanaṃ prāpto divase divase bhavet //
MBh, 13, 110, 50.2 sa tasmai darśanaṃ prāpto divase divase bhavet //
MBh, 13, 110, 51.1 divase dvādaśe yastu prāpte vai prāśate haviḥ /
MBh, 13, 110, 55.1 trayodaśe tu divase yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 60.1 caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ /
MBh, 13, 110, 68.1 ṣoḍaśe divase yastu samprāpte prāśate haviḥ /
MBh, 13, 110, 72.1 divase saptadaśame yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 77.1 aṣṭādaśe tu divase prāśnīyād ekabhojanam /
MBh, 13, 110, 81.1 ekonaviṃśe divase yo bhuṅkte ekabhojanam /
MBh, 13, 110, 84.1 pūrṇe 'tha divase viṃśe yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 87.1 ekaviṃśe tu divase yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 90.1 dvāviṃśe divase prāpte yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 93.1 trayoviṃśe tu divase prāśed yastvekabhojanam /
MBh, 13, 110, 96.1 caturviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 99.1 pañcaviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 103.1 ṣaḍviṃśe divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 107.1 saptaviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 111.1 yo 'ṣṭāviṃśe tu divase prāśnīyād ekabhojanam /
MBh, 13, 110, 115.1 ekonatriṃśe divase yaḥ prāśed ekabhojanam /
MBh, 14, 59, 24.2 tasmiṃstathārdhadivase karma kṛtvā suduṣkaram //
MBh, 14, 63, 12.1 asmin kārye dvijaśreṣṭhā nakṣatre divase śubhe /
MBh, 14, 75, 2.1 tataścaturthe divase vajradatto mahābalaḥ /
MBh, 14, 87, 11.1 vinanādāsakṛt so 'tha divase divase tadā /
MBh, 14, 87, 11.1 vinanādāsakṛt so 'tha divase divase tadā /
MBh, 14, 89, 15.1 tato dvitīye divase mahāñ śabdo vyavardhata /
MBh, 14, 90, 11.1 tatastṛtīye divase satyavatyāḥ suto muniḥ /
MBh, 14, 90, 24.2 divase divase cakrur yathāśāstrārthacakṣuṣaḥ //
MBh, 14, 90, 24.2 divase divase cakrur yathāśāstrārthacakṣuṣaḥ //
MBh, 16, 8, 12.1 saptame divase caiva ravau vimala udgate /
MBh, 16, 8, 32.2 saptame divase prāyād ratham āruhya satvaraḥ /
MBh, 18, 5, 48.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 18, 5, 48.2 divase divase mūḍham āviśanti na paṇḍitam //
Rāmāyaṇa
Rām, Bā, 13, 11.2 divase divase tatra siddhasya vidhivat tadā //
Rām, Bā, 13, 11.2 divase divase tatra siddhasya vidhivat tadā //
Rām, Bā, 13, 15.1 divase divase tatra saṃstare kuśalā dvijāḥ /
Rām, Bā, 13, 15.1 divase divase tatra saṃstare kuśalā dvijāḥ /
Rām, Bā, 34, 6.1 te gatvā dūram adhvānaṃ gate 'rdhadivase tadā /
Rām, Bā, 70, 23.1 maghā hy adya mahābāho tṛtīye divase prabho /
Rām, Bā, 71, 12.1 uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ /
Rām, Bā, 72, 1.1 yasmiṃs tu divase rājā cakre godānam uttamam /
Rām, Bā, 72, 1.2 tasmiṃs tu divase śūro yudhājit samupeyivān //
Rām, Ay, 48, 4.2 nivṛttamātre divase rāmaḥ saumitrim abravīt //
Rām, Ay, 68, 16.1 tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale /
Rām, Ay, 71, 4.1 tataḥ prabhātasamaye divase 'tha trayodaśe /
Rām, Ay, 73, 1.1 tataḥ prabhātasamaye divase 'tha caturdaśe /
Rām, Yu, 94, 17.2 dṛśyate saṃpradīpteva divase 'pi vasuṃdharā //
Rām, Utt, 84, 9.1 divase viṃśatiḥ sargā geyā vai parayā mudā /
Agnipurāṇa
AgniPur, 2, 12.1 saptame divase tv abdhiḥ plāvayiṣyati vai jagat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 44.1 prakṣālanādi divase dvitīye nācaret tathā /
AHS, Utt., 1, 12.2 prathame divase tasmāt trikālaṃ madhusarpiṣī //
AHS, Utt., 1, 22.1 daśame divase pūrṇe vidhibhiḥ svakulocitaiḥ /
AHS, Utt., 9, 39.1 pañcame divase sūtram apanīyāvacūrṇayet /
AHS, Utt., 39, 88.2 mantreṇānena pūtasya tailasya divase śubhe //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 69.1 tatra sapta sthitaḥ pakṣān apaśyad divase 'ntime /
BKŚS, 5, 107.2 divase dvādaśe nāma putrasya kṛtavān mama //
BKŚS, 7, 48.2 kadācid divase 'nyasmin dvayos triṣu gateṣu ca //
BKŚS, 10, 164.1 athāparasmin divase gatvāryaduhitur gṛham /
BKŚS, 10, 231.1 divase divase caitāṃ vacobhir madhurānṛtaiḥ /
BKŚS, 10, 231.1 divase divase caitāṃ vacobhir madhurānṛtaiḥ /
BKŚS, 15, 61.1 athāparasmin divase vegavatyā nimantritāḥ /
Daśakumāracarita
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 4, 26.2 bandhupālaśakunanirdiṣṭe divase 'sminnirgatya purādbahirvartamāno netrotsavakāri bhavadavalokanasukhamanubhavāmi iti //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
Divyāvadāna
Divyāv, 1, 47.0 yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau //
Divyāv, 1, 47.0 yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau //
Divyāv, 2, 45.0 yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ //
Divyāv, 2, 45.0 yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 641.0 saptame divase marīcikaṃ lokadhātumanuprāptaḥ //
Divyāv, 3, 46.0 yasminneva divase pratisaṃdhirgṛhītā tasmin divase mahājanakāyena praṇādo muktaḥ //
Divyāv, 3, 46.0 yasminneva divase pratisaṃdhirgṛhītā tasmin divase mahājanakāyena praṇādo muktaḥ //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 51.0 yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 51.0 yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 116.0 yasminneva divase vanaṃ saṃśrayiṣyati tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati //
Divyāv, 3, 116.0 yasminneva divase vanaṃ saṃśrayiṣyati tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati //
Divyāv, 3, 118.0 yasminneva divase maitreyaḥ samyaksambuddho 'nuttarajñānamadhigamiṣyati tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante //
Divyāv, 3, 118.0 yasminneva divase maitreyaḥ samyaksambuddho 'nuttarajñānamadhigamiṣyati tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante //
Divyāv, 3, 142.0 yasminneva divase vanaṃ saṃśritastasminneva divase 'nuttaraṃ jñānamadhigatam //
Divyāv, 3, 142.0 yasminneva divase vanaṃ saṃśritastasminneva divase 'nuttaraṃ jñānamadhigatam //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 108.0 amātyairaparasmin divase prabhūta āhāraḥ sajjīkṛtaḥ praṇītaśca //
Divyāv, 8, 25.0 asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 27.0 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanta itaḥ saptame divase magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 11, 69.1 eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate //
Divyāv, 12, 118.1 itaḥ saptame divase tathāgato mahājanapratyakṣamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati hitāya prāṇinām //
Divyāv, 12, 125.1 atha rājā prasenajit kauśalastīrthyānidamavocat yatkhalu bhavanto jānīran itaḥ saptame divase bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati //
Divyāv, 12, 131.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 137.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 140.1 saptame divase yuṣmābhirbahiḥ śrāvastyā nirgantavyam //
Divyāv, 12, 145.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 148.1 saptame divase yuṣmābhiḥ śrāvastīmāgantavyam //
Divyāv, 12, 154.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 157.1 saptame divase tvayā śrāvastīmāgantavyam //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Divyāv, 12, 216.1 atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 13, 96.1 te parasmin divase dvidhā praviṣṭāḥ //
Divyāv, 13, 196.1 te 'parasmin divase dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 19, 213.1 samayato 'haṃ muñcāmi yadi māṃ divase divase triṣkālaṃ darśanāyopasaṃkrāmatīti //
Divyāv, 19, 213.1 samayato 'haṃ muñcāmi yadi māṃ divase divase triṣkālaṃ darśanāyopasaṃkrāmatīti //
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Harṣacarita
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Kūrmapurāṇa
KūPur, 1, 5, 12.1 brahmaṇo divase viprā manavaḥ syuścaturdaśa /
KūPur, 2, 39, 100.1 sarvatra sarvadivase snānaṃ tatra samācaret /
Liṅgapurāṇa
LiPur, 2, 3, 72.3 brahmaṇo divase brahman manavastu caturdaśa //
Matsyapurāṇa
MPur, 126, 67.2 tato'parāhṇe pitaro jaghanyadivase punaḥ //
MPur, 146, 51.2 jīvanneva mṛto vatsa divase divase sa tu //
MPur, 146, 51.2 jīvanneva mṛto vatsa divase divase sa tu //
MPur, 154, 90.2 tataḥ krameṇa divase gate dūraṃ vibhāvarī //
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Megh, Uttarameghaḥ, 32.1 ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 31, 4.0 tad yathālabdhamannapānaṃ śmaśānādanirgacchatā divase divase jīvanāya sthityarthaṃ tadupajīvan yathālabdhopajīvako bhavatītyarthaḥ //
PABh zu PāśupSūtra, 5, 31, 4.0 tad yathālabdhamannapānaṃ śmaśānādanirgacchatā divase divase jīvanāya sthityarthaṃ tadupajīvan yathālabdhopajīvako bhavatītyarthaḥ //
Suśrutasaṃhitā
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 3, 9.1 niyataṃ divase 'tīte saṃkucatyambujaṃ yathā /
Su, Cik., 8, 22.2 tṛtīye divase muktvā yathāsvaṃ śodhayedbhiṣak //
Su, Cik., 13, 24.2 caturthabhaktāntaritaḥ śuklādau divase śubhe //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 29, 22.1 śīryate pattram ekaikaṃ divase divase punaḥ /
Su, Cik., 29, 22.1 śīryate pattram ekaikaṃ divase divase punaḥ /
Su, Cik., 31, 26.2 yā mātrā parijīryeta tathārdhadivase gate //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Utt., 39, 45.2 saptame divase prāpte daśame dvādaśe 'pi vā //
Tantrākhyāyikā
TAkhy, 2, 116.1 astaṃ gate 'pi divase na kiṃcid asmābhir āsāditam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Viṣṇusmṛti
ViSmṛ, 19, 10.1 caturthe divase 'sthisaṃcayanaṃ kuryuḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 8.1 aṣṭamena divase same śubho yo viriñcivibhusaṃjñitāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 12.2, 1.0 yo yasminn ṛtāv uktaḥ sa tasmin sādhāraṇabhāge vimale ravau nirabhre divase śastaḥ //
Bhāratamañjarī
BhāMañj, 6, 259.2 mandāyamāne divase samamabhyudyayau parān //
Garuḍapurāṇa
GarPur, 1, 84, 16.2 prathame 'hni vidhiḥ prokto dvitīyadivase vrajet //
Hitopadeśa
Hitop, 1, 3.13 divase divase mūḍham āviśanti na paṇḍitam //
Hitop, 1, 3.13 divase divase mūḍham āviśanti na paṇḍitam //
Hitop, 2, 111.25 atra cātikānte divase gopagṛhe suptaḥ sann apaśyam /
Kathāsaritsāgara
KSS, 1, 4, 39.1 atha tasyāpi divase tasminn eva tathaiva sā /
KSS, 1, 5, 122.2 saptame divase prāpte pañcatvaṃ samupāgamat //
KSS, 3, 2, 6.1 ekasmindivase tasminrājanyākheṭakaṃ gate /
Kṛṣiparāśara
KṛṣiPar, 1, 109.3 śobhane divase ṛkṣe kuddālaistolayettataḥ //
KṛṣiPar, 1, 123.1 bhaumārkadivase caiva tathā ca śanivāsare /
Mātṛkābhedatantra
MBhT, 8, 22.1 tataḥ parasmin divase pāradam ānayed budhaḥ /
MBhT, 8, 26.1 tataḥ parasmin divase śṛṇu matprāṇavallabhe /
MBhT, 9, 6.1 tataḥ parasmin divase śāntisvastyayanaṃ caret /
MBhT, 9, 29.2 prathame divase putrān dvitīye divase dhanam //
MBhT, 9, 29.2 prathame divase putrān dvitīye divase dhanam //
MBhT, 9, 30.1 tṛtīye divase śaktiṃ caturthe divase gṛham /
MBhT, 9, 30.1 tṛtīye divase śaktiṃ caturthe divase gṛham /
MBhT, 9, 30.2 pañcame divase rogaṃ nāśaṃ tu jāyate dhruvam //
Rasamañjarī
RMañj, 4, 16.2 tṛtīye ca caturthe ca pañcame divase tathā //
RMañj, 9, 73.1 prathame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 74.1 dvitīye divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 76.1 tṛtīye divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 78.1 caturthe divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 79.2 pañcame divase māse varṣe gṛhṇāti bālakam //
RMañj, 9, 82.2 saptame divase māse varṣe śuṣkāśivā śiśum //
RMañj, 9, 84.1 aṣṭame divase māse varṣe gṛhṇāti jṛmbhakā /
RMañj, 9, 86.1 navame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 88.1 daśame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 96.2 pakṣe ca divase māse varṣe gṛhṇāti bālakam //
RMañj, 9, 98.1 vikāradivase māse varṣe gṛhṇati yoginī /
Rasaratnasamuccaya
RRS, 13, 8.2 bhāvayitvā prayatnena divase divase pṛthak //
RRS, 13, 8.2 bhāvayitvā prayatnena divase divase pṛthak //
Rasaratnākara
RRĀ, Ras.kh., 1, 4.1 śubhanakṣatradivase vamane recane kṛte /
RRĀ, V.kh., 19, 33.2 prasūtāyā mahiṣyāstu pañcame divase haret //
Rasendracintāmaṇi
RCint, 7, 30.2 tṛtīye ca caturthe ca pañcame divase tathā //
RCint, 8, 120.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //
Rasārṇava
RArṇ, 4, 63.1 rasaṃ viśodhayettena vinyaset divase śubhe /
RArṇ, 11, 119.2 tṛtīye divase sūto jarate grasate tataḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
Skandapurāṇa
SkPur, 12, 41.2 yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām /
SkPur, 17, 6.1 gate 'tha divase tāta saṃsmṛtya prayatātmavān /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 12.0 viramatyahni yāti divase'stamanasamaye saṃhārabhājaḥ saṃhṛtimāśritāḥ //
Tantrasāra
TantraS, 6, 68.0 evaṃ viṣuvaddivase tadrātrau ca dvādaśa dvādaśa saṃkrāntayaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
Ānandakanda
ĀK, 1, 5, 27.1 tṛtīyadivase sūto jarate grasate tataḥ /
ĀK, 1, 6, 113.1 sukhībhavet tridivase rasasya krāmaṇaṃ bhavet /
ĀK, 1, 15, 548.1 vireko jāyate tasya tṛtīyadivase mahān /
ĀK, 1, 15, 550.1 tataścaturthe divase śvayathustasya jāyate /
ĀK, 1, 15, 553.2 saptame divase dehastvagasthisnāyuśeṣitaḥ //
Āryāsaptaśatī
Āsapt, 2, 75.1 āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 35.1 svarge dharaṇyāṃ divase niśāyāṃ daivāhataḥ prāha na so'pi sandhau /
Śukasaptati
Śusa, 6, 1.1 athāparasmindivase prabhāvatī śukaṃ prāha /
Śusa, 21, 2.13 tasmindivase tu bhojanavelāyāṃ na labdhaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 16.0 śobhanadivase jyotiḥśāstroktasaumyatithinakṣatrādiyukte dine ityarthaḥ //
Haribhaktivilāsa
HBhVil, 2, 32.1 grāme vā yadi vāraṇye kṣetre vā divase niśi /
HBhVil, 3, 167.1 karṇopavītyudagvaktro divase sandhyayor api /
HBhVil, 5, 18.1 tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet /
HBhVil, 5, 83.1 divase divase vaiśya prāṇāyāmās tu ṣoḍaśa /
HBhVil, 5, 83.1 divase divase vaiśya prāṇāyāmās tu ṣoḍaśa /
Haṃsadūta
Haṃsadūta, 1, 94.2 atikrānte sampratyavadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cūtamukule //
Kokilasaṃdeśa
KokSam, 2, 3.2 yatrārabdhe dinakarakarair apyahārye 'ndhakāre lolākṣīṇāṃ bhavati divase nirviśaṅko 'bhisāraḥ //
Rasakāmadhenu
RKDh, 1, 2, 60.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 9.1 athānyadivase rājanmatsyānāṃ rūpam uttamam /
SkPur (Rkh), Revākhaṇḍa, 33, 11.1 tato 'nyadivase vahnirdvijarūpo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 30.2 ekasmindivase bālā sakhīvṛndasamanvitā //
SkPur (Rkh), Revākhaṇḍa, 209, 37.2 dvitīye tu tataḥ prāpte divase narmadājale //
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.1 atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 12, 25.2 saptame divase hy evaṃ vāgaiśvaryaṃ prajāyate //
UḍḍT, 14, 1.3 saptame divase strī vā puruṣo vā vaśībhavati svaṃ ca dadāti /
UḍḍT, 14, 22.4 imaṃ mantram aṣṭottarasahasraṃ śataṃ vā japtvā saptame divase siddhiḥ samākarṣaṇaṃ bhavati //