Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 239
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśiva uvāca / (1.1) Par.?
bhasmaprakāraṃ deveśi śṛṇu matprāṇavallabhe / (1.2) Par.?
kartāraṃ varayed ādau yathoktavibhavāvadhi // (1.3) Par.?
suvarṇaṃ mauktikayutaṃ karṇayugme nivedayet / (2.1) Par.?
hastayugme ca valayam aṅgurīyaṃ tathaiva ca // (2.2) Par.?
toḍhadvayaṃ bāhuyugme śuddhakāñcananirmitam / (3.1) Par.?
grīvāyāṃ dāpayet svarṇaṃ catuṣkoṇaṃ manoramam // (3.2) Par.?
vastrayugmaṃ paṭṭasūtranirmitaṃ ca suśobhanam / (4.1) Par.?
uṣṇīṣaṃ śuklavarṇaṃ ca uṣṇīṣaṃ pītavāsasam // (4.2) Par.?
evaṃ hi varayed devi karmayogyaṃ vicintayet / (5.1) Par.?
cintayec chivarūpaṃ ca cintayet triguṇātmakam // (5.2) Par.?
tataḥ parasmin divase śāntisvastyayanaṃ caret / (6.1) Par.?
nirmitaṃ śuddhasvarṇena bilvapattreṇa sundari // (6.2) Par.?
sahasrasaṅkhyayā devi pārthivaṃ dvādaśaṃ yajet / (7.1) Par.?
ṣoḍaśenopacāreṇa paṭṭavastrayugena ca // (7.2) Par.?
alaṃkāravicitraiś ca pūjayet parameśvaram / (8.1) Par.?
bhogayogyaṃ pradātavyaṃ madhuparkaṃ nivedayet // (8.2) Par.?
svarṇāsanena saṃsthāpya pratyekaṃ pūjanaṃ caret / (9.1) Par.?
pūjānte prajapen mantram aṣṭottaraśataṃ sudhīḥ // (9.2) Par.?
ṣaḍakṣaraṃ mahāmantraṃ prāsādākhyaṃ manuṃ tataḥ / (10.1) Par.?
diksahasraṃ japen mantraṃ taddaśāṃśaṃ hunet priye // (10.2) Par.?
homasya dravyaṃ deveśi śṛṇu matprāṇavallabhe / (11.1) Par.?
vālukānirmite vāpi kuṇḍe vā parameśvari // (11.2) Par.?
dvātriṃśadaṅgulimānaṃ vistṛtaṃ tatsamaṃ priye / (12.1) Par.?
ṣoḍaśāṅgulimānaṃ hi kuṇḍaṃ kuryāt sulakṣaṇam // (12.2) Par.?
tadūrdhve parameśāni vedanetrāṅguliṃ śive / (13.1) Par.?
eva hi svarṇakumbhaṃ ca tāmrakumbhāsamarthinā // (13.2) Par.?
etadanyataraṃ kumbhaṃ sthāpayed vedikopari / (14.1) Par.?
paṭṭavastreṇa yugmena saṃveṣṭya bahuyatnataḥ // (14.2) Par.?
homayed bilvapattreṇa yathoktena sureśvari / (15.1) Par.?
trimadhvaktena vidhinā tataḥ siddho bhaved dhruvam // (15.2) Par.?
tatas tu dakṣiṇā kāryā yathoktavibhavāvadhi / (16.1) Par.?
sarvadravyamayaṃ mūlyaṃ dviguṇaṃ vā pradāpayet // (16.2) Par.?
dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ / (17.1) Par.?
ata eva maheśāni dakṣiṇā vibhavāvadhi // (17.2) Par.?
varāhavat samānīya janmamātre 'pi sundari / (18.1) Par.?
pāradaṃ tolakaṃ mānaṃ bhakṣayed bahuyatnataḥ // (18.2) Par.?
punas tolakamānaṃ hi mātṛdugdhaṃ tataḥ param / (19.1) Par.?
punaś ca bhakṣayed dhīmāṃs tato dugdhaṃ tu bhakṣayet // (19.2) Par.?
tataś ca vatsam ānīya navadvāraṃ prayatnataḥ / (20.1) Par.?
sūtrayogeṇa deveśi baddhaṃ kuryāt prayatnataḥ // (20.2) Par.?
tataś ca helakīmantram aṣṭottaraśataṃ japet / (21.1) Par.?
gajapramāṇaṃ deveśi dīrghaprasthaṃ tu khātakam // (21.2) Par.?
karīṣakeṇa deveśi pūrṇaṃ kuryād vicakṣaṇaḥ / (22.1) Par.?
tanmadhye sthāpayed vatsaṃ saṃdahed bahuyatnataḥ // (22.2) Par.?
vahnisthite maheśāni na spṛśet kuṇḍam uttamam / (23.1) Par.?
kuṇḍe suśītale jāta utthāpya bahuyatnataḥ // (23.2) Par.?
sarvaprakāśakaṃ mantram aṣṭottaraśataṃ japet / (24.1) Par.?
viśveśvaraṃ pravakṣyāmi śṛṇu pārvati sādaram // (24.2) Par.?
pāradaṃ tolakaṃ mānaṃ tāmrapātre tu lepayet / (25.1) Par.?
cūrṇaṃ kuryān maheśāni gandhakaṃ sārdhaṃ tolakam // (25.2) Par.?
samācchādya prayatnena cūrṇena parameśvari / (26.1) Par.?
saṃdahed bahuyatnena mandamandena vahninā // (26.2) Par.?
kṛṣṇavarṇaṃ reṇuyutaṃ dṛṣṭvā utthāpya sundari / (27.1) Par.?
rattipramāṇaṃ tad dravyaṃ bhakṣayed yadi sundari // (27.2) Par.?
satyaṃ satyaṃ sarvakuṣṭhaṃ bhakṣaṇān nāśam āpnuyāt / (28.1) Par.?
anupānam uṣṇatoyaṃ matsyādīn parivarjayet // (28.2) Par.?
evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī / (29.1) Par.?
prathame divase putrān dvitīye divase dhanam // (29.2) Par.?
tṛtīye divase śaktiṃ caturthe divase gṛham / (30.1) Par.?
pañcame divase rogaṃ nāśaṃ tu jāyate dhruvam // (30.2) Par.?
ata eva maheśāni ātmasvastyayanaṃ caret / (31.1) Par.?
pūrvoktavidhinā mantrī caturguṇaṃ samācaret // (31.2) Par.?
Duration=0.10296320915222 secs.