Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 2, 1, 10.1 śiṣyāntevāsidāsastrīvaiyāvṛttyakaraiś ca yat /
NāSmṛ, 2, 1, 25.1 tathā dāsakṛtaṃ kāryam akṛtaṃ paricakṣate /
NāSmṛ, 2, 1, 25.2 anyatra svāmisaṃdeśān na dāsaḥ prabhur ātmanaḥ //
NāSmṛ, 2, 1, 26.2 tad apy akṛtam evāhur dāsaḥ putraś ca tau samau //
NāSmṛ, 2, 1, 30.1 asvatantrāḥ striyaḥ putrā dāsāś ca saparigrahāḥ /
NāSmṛ, 2, 1, 160.1 dāsanaikṛtikāśraddhavṛddhastrībālacākrikāḥ /
NāSmṛ, 2, 1, 170.1 asākṣiṇo ye nirdiṣṭā dāsanaikṛtikādayaḥ /
NāSmṛ, 2, 5, 2.2 caturvidhaḥ karmakaras teṣāṃ dāsās tripañcakāḥ //
NāSmṛ, 2, 5, 3.2 ete karmakarāḥ proktā dāsās tu gṛhajādayaḥ //
NāSmṛ, 2, 5, 5.2 aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam //
NāSmṛ, 2, 5, 23.2 jaghanyakarmabhājas tu śeṣā dāsās tripañcakāḥ //
NāSmṛ, 2, 5, 26.2 vikretā cātmanaḥ śāstre dāsāḥ pañcadaśā smṛtāḥ //
NāSmṛ, 2, 5, 27.1 tatra pūrvaś caturvargo dāsatvān na vimucyate /
NāSmṛ, 2, 5, 28.2 dāsatvāt sa vimucyeta putrabhāgaṃ labheta ca //
NāSmṛ, 2, 5, 33.1 rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ /
NāSmṛ, 2, 5, 36.2 rājñā mokṣayitavyās te dāsatvaṃ teṣu neṣyate //
NāSmṛ, 2, 5, 37.1 varṇānāṃ prātilomyena dāsatvaṃ na vidhīyate /
NāSmṛ, 2, 5, 37.2 svadharmatyāgino 'nyatra dāravad dāsatā matā //
NāSmṛ, 2, 5, 39.1 adhanās traya evoktā bhāryā dāsas tathā sutaḥ /
NāSmṛ, 2, 5, 40.1 svadāsam icched yaḥ kartum adāsaṃ prītamānasaḥ /
NāSmṛ, 2, 7, 3.1 asvāmyanumatād dāsād asataś ca janād rahaḥ /
NāSmṛ, 2, 20, 45.2 nāstikavrātyadāseṣu kośapānaṃ vivarjayet //