Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Debt, Law, Witness

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7932
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Debt
ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat / (1.1) Par.?
dānagrahaṇadharmāc ca ṛṇādānam iti smṛtam // (1.2) Par.?
pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ / (2.1) Par.?
vibhaktā hy avibhaktā vā yas tām udvahate dhuram // (2.2) Par.?
pitṛvyeṇāvibhaktena bhrātrā vā yad ṛṇaṃ kṛtam / (3.1) Par.?
mātrā vā yat kuṭumbārthe dadyus tad rikthino 'khilam // (3.2) Par.?
kramād avyāhataṃ prāptaṃ putrair yan narṇam uddhṛtam / (4.1) Par.?
dadyuḥ paitāmahaṃ pautrās tac caturthān nivartate // (4.2) Par.?
icchanti pitaraḥ putrān svārthahetor yatas tataḥ / (5.1) Par.?
uttamarṇādhamarṇebhyo mām ayaṃ mocayiṣyati // (5.2) Par.?
ataḥ putreṇa jātena svārtham utsṛjya yatnataḥ / (6.1) Par.?
pitā mokṣitavya ṛṇād yathā na narakaṃ patet // (6.2) Par.?
tapasvī cāgnihotrī ca ṛṇavān mriyate yadi / (7.1) Par.?
tapaś caivāgnihotraṃ ca sarvaṃ tad dhanināṃ dhanam // (7.2) Par.?
na putrarṇaṃ pitā dadyād dadyāt putras tu paitṛkam / (8.1) Par.?
kāmakrodhasurādyūtaprātibhāvyakṛtaṃ vinā // (8.2) Par.?
pitur eva niyogād yat kuṭumbabharaṇāya ca / (9.1) Par.?
kṛtaṃ vā yad ṛṇaṃ kṛcchre dadyāt putrasya tat pitā // (9.2) Par.?
śiṣyāntevāsidāsastrīvaiyāvṛttyakaraiś ca yat / (10.1) Par.?
kuṭumbahetor utkṣiptaṃ voḍhavyaṃ tat kuṭumbinā // (10.2) Par.?
nārvāg viṃśatimād varṣāt pitari proṣite sutaḥ / (11.1) Par.?
ṛṇaṃ dadyāt pitṛvye vā jyeṣṭhe bhrātary athāpi vā // (11.2) Par.?
dāpyaḥ pararṇam eko 'pi jīvatsv adhikṛtaiḥ kṛtam / (12.1) Par.?
preteṣu tu na tatputraḥ pararṇaṃ dātum arhati // (12.2) Par.?
na strī patikṛtaṃ dadyād ṛṇaṃ putrakṛtaṃ tathā / (13.1) Par.?
abhyupetād ṛte yadvā saha patyā kṛtaṃ bhavet // (13.2) Par.?
dadyād aputrā vidhavā niyuktā yā mumūrṣuṇā / (14.1) Par.?
yo vā tadriktham ādadyād yato riktham ṛṇaṃ tataḥ // (14.2) Par.?
na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet / (15.1) Par.?
āpatkṛtād ṛte puṃsāṃ kuṭumbārtho hi vistaraḥ // (15.2) Par.?
anyatra rajakavyādhagopaśauṇḍikayoṣitām / (16.1) Par.?
teṣāṃ tatpratyayā vṛttiḥ kuṭumbaṃ ca tadāśrayam // (16.2) Par.?
putriṇī tu samutsṛjya putraṃ strī yānyam āśrayet / (17.1) Par.?
ṛkthaṃ tasyā haret sarvaṃ niḥsvāyāḥ putra eva tu // (17.2) Par.?
yā tu sapradhanaiva strī sāpatyā cānyam āśrayet / (18.1) Par.?
so 'syā dadyād ṛṇaṃ bhartur utsṛjed vā tathaiva tām // (18.2) Par.?
adhanasya hy aputrasya mṛtasyopaiti yaḥ striyam / (19.1) Par.?
ṛṇaṃ voḍhuḥ sa bhajate tad evāsya dhanaṃ smṛtam // (19.2) Par.?
dhanastrīhāriputrāṇām ṛṇabhāg yo dhanaṃ haret / (20.1) Par.?
putro 'satoḥ strīdhaninoḥ strīhārī dhaniputrayoḥ // (20.2) Par.?
uttamā svairiṇī yā syād uttamā ca punarbhuvām / (21.1) Par.?
ṛṇaṃ tayoḥ patikṛtaṃ dadyād yas tām upāśnute // (21.2) Par.?
strīkṛtāny apramāṇāni kāryāṇy āhur anāpadi / (22.1) Par.?
viśeṣato gṛhakṣetradānādhamanavikrayāḥ // (22.2) Par.?
etāny api pramāṇāni bhartā yady anumanyate / (23.1) Par.?
putraḥ patyur abhāve vā rājā vā patiputrayoḥ // (23.2) Par.?
bhartrā prītena yad dattaṃ striyai tasmin mṛte 'pi tat / (24.1) Par.?
sā yathākāmam aśnīyād dadyād vā sthāvarād ṛte // (24.2) Par.?
independence, personal freedom
tathā dāsakṛtaṃ kāryam akṛtaṃ paricakṣate / (25.1) Par.?
anyatra svāmisaṃdeśān na dāsaḥ prabhur ātmanaḥ // (25.2) Par.?
putreṇa ca kṛtaṃ kāryaṃ yat syāt pitur anicchataḥ / (26.1) Par.?
tad apy akṛtam evāhur dāsaḥ putraś ca tau samau // (26.2) Par.?
aprāptavyavahāraś cet svatantro 'pi hi narṇabhāk / (27.1) Par.?
svātantryaṃ tu smṛtaṃ jyeṣṭhe jyaiṣṭhyaṃ guṇavayaḥkṛtam // (27.2) Par.?
trayaḥ svatantrā loke 'smin rājācāryas tathaiva ca / (28.1) Par.?
prati prati ca varṇānāṃ sarveṣāṃ svagṛhe gṛhī // (28.2) Par.?
asvatantrāḥ prajāḥ sarvāḥ svatantraḥ pṛthivīpatiḥ / (29.1) Par.?
asvatantraḥ smṛtaḥ śiṣya ācārye tu svatantratā // (29.2) Par.?
asvatantrāḥ striyaḥ putrā dāsāś ca saparigrahāḥ / (30.1) Par.?
svatantras tatra tu gṛhī yasya yat syāt kramāgatam // (30.2) Par.?
garbhasthaiḥ sadṛśo jñeya ā varṣād aṣṭamācchiśuḥ / (31.1) Par.?
bāla ā ṣoḍaśāj jñeyaḥ pogaṇḍaś cāpi śabdyate // (31.2) Par.?
parato vyavahārajñaḥ svatantraḥ pitarau vinā / (32.1) Par.?
jīvator asvatantraḥ syāj jarayāpi samanvitaḥ // (32.2) Par.?
tayor api pitā śreyān bījaprādhānyadarśanāt / (33.1) Par.?
abhāve bījino mātā tadabhāve tu pūrvajaḥ // (33.2) Par.?
svatantrāḥ sarva evaite paratantreṣu sarvadā / (34.1) Par.?
anuśiṣṭau visarge ca vikraye ceśvarā matāḥ // (34.2) Par.?
yad bālaḥ kurute kāryam asvatantras tathaiva ca / (35.1) Par.?
akṛtaṃ tad iti prāhuḥ śāstre śāstravido janāḥ // (35.2) Par.?
svatantro 'pi hi yat kāryaṃ kuryād aprakṛtiṃ gataḥ / (36.1) Par.?
tad apy akṛtam evāhur asvatantraḥ sa hetutaḥ // (36.2) Par.?
kāmakrodhābhiyuktārtabhayavyasanapīḍitāḥ / (37.1) Par.?
rāgadveṣaparītāś ca jñeyās tv aprakṛtiṃ gatāḥ // (37.2) Par.?
kule jyeṣṭhas tathā śreṣṭhaḥ prakṛtisthaś ca yo bhavet / (38.1) Par.?
tatkṛtaṃ syāt kṛtaṃ kāryaṃ nāsvatantrakṛtaṃ kṛtam // (38.2) Par.?
dhanamūlāḥ kriyāḥ sarvā yatnas tatsādhane mataḥ / (39.1) Par.?
rakṣaṇaṃ vardhanaṃ bhoga iti tasya vidhiḥ kramāt // (39.2) Par.?
tat punas trividhaṃ jñeyaṃ śuklaṃ śabalam eva ca / (40.1) Par.?
kṛṣṇaṃ ca tasya vijñeyaḥ prabhedaḥ saptadhā pṛthak // (40.2) Par.?
śrutaśauryatapaḥkanyāśiṣyayājyānvayāgatam / (41.1) Par.?
dhanaṃ saptavidhaṃ śuklam udayo 'py asya tadvidhaḥ // (41.2) Par.?
kusīdakṛṣivāṇijyaśulkaśilpānuvṛttibhiḥ / (42.1) Par.?
kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam // (42.2) Par.?
pārśvikadyūtadautyārtipratirūpakasāhasaiḥ / (43.1) Par.?
vyājenopārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam // (43.2) Par.?
tena krayo vikrayaś ca dānaṃ grahaṇam eva ca / (44.1) Par.?
vividhāś ca pravartante kriyāḥ saṃbhoga eva ca // (44.2) Par.?
yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ / (45.1) Par.?
tathāvidham avāpnoti sa phalaṃ pretya ceha ca // (45.2) Par.?
tat punar dvādaśavidhaṃ prativarṇāśrayāt smṛtam / (46.1) Par.?
sādhāraṇaṃ syāt trividhaṃ śeṣaṃ navavidhaṃ smṛtam // (46.2) Par.?
kramāgataṃ prītidāyaḥ prāptaṃ ca saha bhāryayā / (47.1) Par.?
aviśeṣeṇa varṇānāṃ sarveṣāṃ trividhaṃ dhanam // (47.2) Par.?
vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam / (48.1) Par.?
pratigraheṇa yallabdhaṃ yājyataḥ śiṣyatas tathā // (48.2) Par.?
trividhaṃ kṣatriyasyāpi prāhur vaiśeṣikaṃ dhanam / (49.1) Par.?
yuddhopalabdhaṃ kāraś ca daṇḍaś ca vyavahārataḥ // (49.2) Par.?
vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam / (50.1) Par.?
kṛṣigorakṣavāṇijyaiḥ śūdrasyaibhyas tv anugrahāt // (50.2) Par.?
sarveṣām eva varṇānām eṣa dharmyo dhanāgamaḥ / (51.1) Par.?
viparyayād adharmyaḥ syān na ced āpad garīyasī // (51.2) Par.?
āpatsv anantarā vṛttir brāhmaṇasya vidhīyate / (52.1) Par.?
vaiśyavṛttis tataś coktā na jaghanyā kathaṃcana // (52.2) Par.?
na kathaṃcana kurvīta brāhmaṇaḥ karma vārṣalam / (53.1) Par.?
vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ // (53.2) Par.?
utkṛṣṭaṃ cāpakṛṣṭaṃ ca tayoḥ karma na vidyate / (54.1) Par.?
madhyame karmaṇī hitvā sarvasādhāraṇe hi te // (54.2) Par.?
āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā hṛtair dhanaiḥ / (55.1) Par.?
utsṛjet kṣatravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ // (55.2) Par.?
tasyām eva tu yo vṛttau brāhmaṇo ramate rasāt / (56.1) Par.?
kāṇḍapṛṣṭhaś cyuto mārgāt so 'pāṅkteyaḥ prakīrtitaḥ // (56.2) Par.?
vaiśyavṛttāv avikreyaṃ brāhmaṇasya payo dadhi / (57.1) Par.?
ghṛtaṃ madhu madhūcchiṣṭaṃ lākṣākṣārarasāsavāḥ // (57.2) Par.?
māṃsaudanatilakṣaumasomapuṣpaphalapalāḥ / (58.1) Par.?
manuṣyaviṣaśastrāmbulavaṇāpūpavīrudhaḥ // (58.2) Par.?
nīlīkauśeyacarmāsthikutapaikaśaphā mṛdaḥ / (59.1) Par.?
udaśvitkeśapiṇyākaśākādyauṣadhayas tathā // (59.2) Par.?
brāhmaṇasya tu vikreyaṃ śuṣkaṃ dāru tṛṇāni ca / (60.1) Par.?
gandhadravyairakāvetratūlamūlatuśād ṛte // (60.2) Par.?
svayaṃ śīrṇaṃ ca vidalaṃ phalānāṃ badareṅgude / (61.1) Par.?
rajjuḥ kārpāsikaṃ sūtraṃ tac ced avikṛtaṃ bhavet // (61.2) Par.?
aśaktau bheṣajasyārthe yajñahetos tathaiva ca / (62.1) Par.?
yady avaśyaṃ tu vikreyās tilā dhānyena tatsāmāḥ // (62.2) Par.?
avikreyāṇi vikrīṇan brāhmaṇaḥ pracyutaḥ pathaḥ / (63.1) Par.?
mārge punar avasthāpya rājñā daṇḍena bhūyasā // (63.2) Par.?
pramāṇāni pramāṇasthaiḥ paripālyāni yatnataḥ / (64.1) Par.?
sīdanti hi pramāṇāni pramāṇair avyavasthitaiḥ // (64.2) Par.?
Testimony
likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtaṃ / (65.1) Par.?
dhanasvīkaraṇe yena dhanī dhanam upāśnute // (65.2) Par.?
likhitaṃ balavan nityaṃ jīvantas tv eva sākṣiṇaḥ / (66.1) Par.?
kālātiharaṇād bhuktir iti śāstreṣu niścayaḥ // (66.2) Par.?
trividhasyāsya dṛṣṭasya pramāṇasya yathākramam / (67.1) Par.?
pūrvaṃ pūrvaṃ guru jñeyaṃ bhuktir ebhyo garīyasī // (67.2) Par.?
vidyamāne 'pi likhite jīvatsv api hi sākṣiṣu / (68.1) Par.?
viśeṣataḥ sthāvarāṇāṃ yan na bhuktaṃ na tat sthiram // (68.2) Par.?
bhujyamānān parair arthān yaḥ svān maurkhyād upekṣate / (69.1) Par.?
samakṣaṃ jīvato 'py asya tān bhuktiḥ kurute vaśe // (69.2) Par.?
yatkiṃcid daśa varṣāṇi saṃnidhau prekṣate dhanī / (70.1) Par.?
bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati // (70.2) Par.?
upekṣāṃ kurvatas tasya tūṣṇīṃ bhūtasya tiṣṭhataḥ / (71.1) Par.?
kāle 'tipanne pūrvokte vyavahāro na sidhyati // (71.2) Par.?
ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate / (72.1) Par.?
bhuktaṃ tad vyavahāreṇa bhoktā tad dhanam arhati // (72.2) Par.?
ādhiḥ sīmā bāladhanaṃ nikṣepopanidhī striyaḥ / (73.1) Par.?
rājasvaṃ śrotriyasvaṃ ca nopabhogena jīryate // (73.2) Par.?
pratyakṣaparibhogāc ca svāmino dvidaśāḥ samāḥ / (74.1) Par.?
ādhyādīny api jīryante strīnarendradhanād ṛte // (74.2) Par.?
strīdhanaṃ ca narendrāṇāṃ na kadācana jīryate / (75.1) Par.?
anāgamaṃ bhujyamānaṃ vatsarāṇāṃ śatair api // (75.2) Par.?
nirbhogo yatra dṛśyeta na dṛśyetāgamaḥ kvacit / (76.1) Par.?
āgamaḥ kāraṇaṃ tatra na bhogas tatra kāraṇam // (76.2) Par.?
anāgamaṃ bhujyate yan na tad bhogo 'tivartate / (77.1) Par.?
prete tu bhoktari dhanaṃ yāti tadvaṃśyabhogyatām // (77.2) Par.?
āhartaivābhiyuktaḥ sann arthānām uddharet padam / (78.1) Par.?
bhuktir eva viśuddhiḥ syāt prāptānāṃ pitṛtaḥ kramāt // (78.2) Par.?
anvāhitaṃ hṛtaṃ nyastaṃ balāvaṣṭabdhaṃ yācitam / (79.1) Par.?
apratyakṣaṃ ca yad bhuktaṃ ṣaḍ etāny āgamaṃ vinā // (79.2) Par.?
tathārūḍhavivādasya pretasya vyavahāriṇaḥ / (80.1) Par.?
putreṇa so 'rthaḥ saṃśodhyo na taṃ bhogo 'tivartate // (80.2) Par.?
yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet / (81.1) Par.?
na tac chakyam apākartuṃ kramāt tripuruṣāgatam // (81.2) Par.?
santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ / (82.1) Par.?
anyatra śrāvitaṃ yat syāt svayam āsannamṛtyunā // (82.2) Par.?
na hi pratyarthini prete pramāṇaṃ sākṣiṇāṃ vacaḥ / (83.1) Par.?
sākṣimat karaṇaṃ tatra pramāṇaṃ syād viniścaye // (83.2) Par.?
śrāvitas tv ātureṇāpi yas tv artho dharmasaṃhitaḥ / (84.1) Par.?
mṛte 'pi tatra sākṣī syāt ṣaṭsu cānvāhitādiṣu // (84.2) Par.?
kriyarṇādiṣu sarveṣu balavaty uttarottarā / (85.1) Par.?
pratigrahādhikrīteṣu pūrvā pūrvā garīyasī // (85.2) Par.?
sthānalābhanimittaṃ hi dānagrahaṇam iṣyate / (86.1) Par.?
tat kusīdam iti proktaṃ tena vṛttiḥ kusīdinām // (86.2) Par.?
kāyikā kālikā caiva kāritā ca tathā smṛtā / (87.1) Par.?
cakravṛddhiś ca śāstreṣu tasya vṛddhiś caturvidhā // (87.2) Par.?
kāyāvirodhinī śaśvat paṇapādyā tu kāyikā / (88.1) Par.?
pratimāsaṃ sravati yā vṛddhiḥ sā kālikā smṛtā // (88.2) Par.?
vṛddhiḥ sā kāritā nāma yarṇikena svayaṃkṛtā / (89.1) Par.?
vṛddher api punar vṛddhiś cakravṛddhir udāhṛtā // (89.2) Par.?
ṛṇānāṃ sārvabhaumo 'yaṃ vidhir vṛddhikaraḥ smṛtaḥ / (90.1) Par.?
deśācāravidhis tv anyo yatrarṇam avatiṣṭhati // (90.2) Par.?
dviguṇaṃ triguṇaṃ caiva tathānyasmiṃś caturguṇam / (91.1) Par.?
tathāṣṭaguṇam anyasmin deśe deśe 'vatiṣṭhate // (91.2) Par.?
hiraṇyadhānyavastrāṇāṃ vṛddhir dvitricaturguṇā / (92.1) Par.?
ghṛtasyāṣṭaguṇā vṛddhiḥ strīpaśūnāṃ ca saṃtatiḥ // (92.2) Par.?
sūtrakarpāsakiṇvānāṃ trapuṣaḥ sīsakasya ca / (93.1) Par.?
āyudhānāṃ ca sarveṣāṃ carmaṇas tāmralohayoḥ // (93.2) Par.?
anyeṣāṃ caiva sarveṣām iṣṭakānāṃ tathaiva ca / (94.1) Par.?
akṣayyā vṛddhir eteṣāṃ manur āha prajāpatiḥ // (94.2) Par.?
tailānāṃ caiva sarveṣāṃ madyānāṃ madhusarpiṣām / (95.1) Par.?
vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca // (95.2) Par.?
na vṛddhiḥ prītidattānāṃ syād anākāritā kvacit / (96.1) Par.?
anākāritam apy ūrdhvaṃ vatsarārdhād vivardhate // (96.2) Par.?
eṣa vṛddhividhiḥ proktaḥ prativṛddhasya dharmataḥ / (97.1) Par.?
vṛddhis tu yoktā dhānyānāṃ vārddhuṣyaṃ tad udāhṛtam // (97.2) Par.?
āpadaṃ nistared vaiśyaḥ kāmaṃ vārddhuṣakarmaṇā / (98.1) Par.?
āpatsv api hi kaṣṭāsu brāhmaṇasya na vārddhuṣam // (98.2) Par.?
brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ / (99.1) Par.?
svakulyasyāsya nivapet tadabhāve 'sya bandhuṣu // (99.2) Par.?
yadā tu na svakulyāḥ syur na ca saṃbandhibāndhavāḥ / (100.1) Par.?
tadā dadyāt svajātibhyas teṣv asatsv apsu nikṣipet // (100.2) Par.?
gṛhītvopagataṃ dadyād ṛṇikāyodayaṃ dhanī / (101.1) Par.?
adadad yācyamānas tu śeṣahānim avāpnuyāt // (101.2) Par.?
lekhyaṃ dadyād ṛṇe śuddhe tadabhāve pratiśravam / (102.1) Par.?
dhanikarṇikayor evaṃ viśuddhiḥ syāt parasparam // (102.2) Par.?
viśrambhahetū dvāv atra pratibhūr ādhir eva ca / (103.1) Par.?
likhitaṃ sākṣiṇaś ca dve pramāṇe vyaktikārake // (103.2) Par.?
upasthānāya dānāya pratyayāya tathaiva ca / (104.1) Par.?
trividhaḥ pratibhūr dṛṣṭas triṣv evārtheṣu sūribhiḥ // (104.2) Par.?
ṛṇiṣv apratikurvatsu pratyaye vā vivādite / (105.1) Par.?
pratibhūs tad ṛṇaṃ dadyād anupasthāpayaṃs tathā // (105.2) Par.?
bahavaś cet pratibhuvo dadyus te 'rthaṃ yathākṛtam / (106.1) Par.?
arthe 'viśeṣite hy eṣu dhaninaś chandataḥ kriyā // (106.2) Par.?
yaṃ cārthaṃ pratibhūr dadyād dhanikenopapīḍitaḥ / (107.1) Par.?
ṛṇikas taṃ pratibhuve dviguṇaṃ pratipādayet // (107.2) Par.?
adhikriyata ity ādhiḥ sa vijñeyo dvilakṣaṇaḥ / (108.1) Par.?
kṛtakālopaneyaś ca yāvaddeyodyatas tathā // (108.2) Par.?
sa punar dvividhaḥ prokto gopyo bhogyas tathaiva ca / (109.1) Par.?
pratidānaṃ tathaivāsya lābhahānir viparyaye // (109.2) Par.?
pramādād dhaninas tadvad ādhau vikṛtim āgate / (110.1) Par.?
vinaṣṭe mūlanāśaḥ syād daivarājakṛtād ṛte // (110.2) Par.?
rakṣyamāṇo 'pi yatrādhiḥ kāleneyād asāratām / (111.1) Par.?
ādhir anyo 'dhikartavyo deyaṃ vā dhanine dhanam // (111.2) Par.?
atha śaktivihīnaḥ syād ṛṇī kālaviparyayāt / (112.1) Par.?
śakyaprekṣam ṛṇaṃ dāpyaḥ kāle kāle yathodayam // (112.2) Par.?
śakto vā yadi daurātmyān na dadyād dhanine dhanam / (113.1) Par.?
rājñā dāpayitavyaḥ syād gṛhītvāṃśaṃ tu viṃśakam // (113.2) Par.?
naśyed ṛṇaparīmāṇaṃ kāleneharṇikasya cet / (114.1) Par.?
jātisaṃjñādhivāsānām āgamo lekhyataḥ smṛtaḥ // (114.2) Par.?
lekhyaṃ tu dvividhaṃ jñeyaṃ svahastānyakṛtaṃ tathā / (115.1) Par.?
asākṣimat sākṣimac ca siddhir deśasthites tayoḥ // (115.2) Par.?
deśācārāviruddhaṃ yad vyaktādhikṛtalakṣaṇam / (116.1) Par.?
tat pramāṇaṃ smṛtaṃ lekhyam aviluptakramākṣaram // (116.2) Par.?
mattābhiyuktastrībālabalātkārakṛtaṃ ca yat / (117.1) Par.?
tad apramāṇakaraṇaṃ bhītopadhikṛtaṃ tathā // (117.2) Par.?
mṛtāḥ syuḥ sākṣiṇo yatra dhanikarṇikalekhakāḥ / (118.1) Par.?
tad apy apārthaṃ likhitam ṛte tv ādheḥ sthirāśrayāt // (118.2) Par.?
ādhir yo dvividhaḥ prokto jaṅgamaḥ sthāvaras tathā / (119.1) Par.?
siddhir atrobhayasyāsya bhogo yady asti nānyathā // (119.2) Par.?
darśitaṃ pratikālaṃ yac chrāvitaṃ śrāvitaṃ ca yat / (120.1) Par.?
lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu // (120.2) Par.?
aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca / (121.1) Par.?
na lekhyaṃ siddhim āpnoti jīvatsv api hi sākṣiṣu // (121.2) Par.?
lekhye deśāntaranyaste dagdhe durlikhite hṛte / (122.1) Par.?
satas tatkālakaraṇam asato dṛṣṭadarśanam // (122.2) Par.?
yasmin syāt saṃśayo lekhye bhūtābhūtakṛte kvacit / (123.1) Par.?
tatsvahastakriyācihnaprāptiyuktibhir uddharet // (123.2) Par.?
lekhyaṃ yac cānyanāmāṅkaṃ hetvantarakṛtaṃ bhavet / (124.1) Par.?
vipratyaye parīkṣyaṃ tat saṃbandhāgamahetubhiḥ // (124.2) Par.?
likhitaṃ likhitenaiva sākṣimat sākṣibhir haret / (125.1) Par.?
sākṣibhyo likhitaṃ śreyo likhitena tu sākṣiṇaḥ // (125.2) Par.?
chinnabhinnahṛtonmṛṣṭanaṣṭadurlikhiteṣu ca / (126.1) Par.?
kartavyam anyal lekhyaṃ syād eṣa lekhyavidhiḥ smṛtaḥ // (126.2) Par.?
saṃdigdheṣu tu kāryeṣu dvayor vivadamānayoḥ / (127.1) Par.?
dṛṣṭaśrutānubhūtatvāt sākṣibhyo vyaktidarśanam // (127.2) Par.?
samakṣadarśanāt sākṣī vijñeyaḥ śrotracakṣuṣoḥ / (128.1) Par.?
śrotrasya yat paro brūte cakṣuṣaḥ kāyakarma yat // (128.2) Par.?
ekādaśavidhaḥ sākṣī sa tu dṛṣṭo manīṣibhiḥ / (129.1) Par.?
kṛtaḥ pañcavidhas teṣāṃ ṣaḍvidho 'kṛta ucyate // (129.2) Par.?
likhitaḥ smāritaś caiva yadṛcchābhijña eva ca / (130.1) Par.?
gūḍhaś cottarasākṣī ca sākṣī pañcavidhaḥ smṛtaḥ // (130.2) Par.?
akṛtaḥ ṣaḍvidhaś cāpi sūribhiḥ parikīrtitaḥ / (131.1) Par.?
grāmaś ca prāḍvivākaś ca rājā ca vyavahāriṇām // (131.2) Par.?
kāryeṣv abhyantaro yaḥ syād arthinā prahitaś ca yaḥ / (132.1) Par.?
kulaṃ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ // (132.2) Par.?
kulīnā ṛjavaḥ śuddhā janmataḥ karmato 'rthataḥ / (133.1) Par.?
tryavarāḥ sākṣiṇo 'nindyāḥ śucayaḥ syuḥ subuddhayaḥ // (133.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ / (134.1) Par.?
prativarṇaṃ bhaveyus te sarve sarveṣu vā punaḥ // (134.2) Par.?
śreṇīṣu śreṇipuruṣāḥ sveṣu vargeṣu vargiṇaḥ / (135.1) Par.?
bahirvāsiṣu bāhyāś ca striyaḥ strīṣu ca sākṣiṇaḥ // (135.2) Par.?
śreṇyādiṣu tu vargeṣu kaścic ced dveṣyatām iyāt / (136.1) Par.?
tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te // (136.2) Par.?
asākṣin
asākṣy api hi śāstreṣu dṛṣṭaḥ pañcavidho budhaiḥ / (137.1) Par.?
vacanād doṣato bhedāt svayamukter mṛtāntaraḥ // (137.2) Par.?
śrotriyādyā vacanataḥ stenādyā doṣadarśanāt / (138.1) Par.?
bhedād vipratipattiḥ syād vivāde yatra sākṣiṇaḥ // (138.2) Par.?
svayamukter anirdiṣṭaḥ svayam evaitya yo vadet / (139.1) Par.?
mṛtāntaro 'rthini prete mumūrṣuśrāvitād ṛte // (139.2) Par.?
śrotriyās tāpasā vṛddhā ye ca pravrajitā narāḥ / (140.1) Par.?
asākṣiṇas te vacanān nātra hetur udāhṛtaḥ // (140.2) Par.?
stenāḥ sāhasikāś caṇḍāḥ kitavā vadhakās tathā / (141.1) Par.?
asākṣiṇas te duṣṭatvāt teṣu satyaṃ na vidyate // (141.2) Par.?
rājñā parigṛhīteṣu sākṣiṣv ekārthaniścaye / (142.1) Par.?
vacanaṃ yatra bhidyate te syur bhedād asākṣiṇaḥ // (142.2) Par.?
anirdiṣṭas tu sākṣitve svayam evaitya yo vadet / (143.1) Par.?
sūcīty uktaḥ sa śāstreṣu na sa sākṣitvam arhati // (143.2) Par.?
yo 'rthaḥ śrāvayitavyaḥ syāt tasminn asati cārthini / (144.1) Par.?
kva tad vadatu sākṣitvam ity asākṣī mṛtāntaraḥ // (144.2) Par.?
dvayor vivadator arthe dvayoḥ satsu ca sākṣiṣu / (145.1) Par.?
pūrvapakṣo bhaved yasya bhaveyus tasya sākṣiṇaḥ // (145.2) Par.?
ādharyaṃ pūrvapakṣasya yasminn arthe vaśād bhavet / (146.1) Par.?
praṣṭavyāḥ sākṣiṇas tatra vivāde prativādinaḥ // (146.2) Par.?
na pareṇa samuddiṣṭam upeyāt sākṣiṇaṃ rahaḥ / (147.1) Par.?
bhedayet taṃ na cānyena hīyetaivaṃ samācaran // (147.2) Par.?
sākṣy uddiṣṭo yadi preyād gacched vāpi digantaram / (148.1) Par.?
tacchrotāraḥ pramāṇaṃ syuḥ pramāṇaṃ hy uttarakriyā // (148.2) Par.?
sudīrgheṇāpi kālena likhitaṃ siddhim āpnuyāt / (149.1) Par.?
jānatā cātmanā lekhyaṃ ajānānastu lekhayet // (149.2) Par.?
siddhir uktāṣṭamād varṣāt smāritasyeha sākṣiṇaḥ / (150.1) Par.?
ā pañcamāt tathā siddhir yadṛcchopagatasya tu // (150.2) Par.?
ā tṛtīyāt tathā varṣāt siddhir gūḍhasya sākṣiṇaḥ / (151.1) Par.?
ā vai saṃvatsarāt siddhiṃ vadanty uttarasākṣiṇaḥ // (151.2) Par.?
athavā kālaniyamo na dṛṣṭaḥ sākṣiṇaṃ prati / (152.1) Par.?
smṛtyapekṣaṃ hi sākṣitvam āhuḥ śāstravido janāḥ // (152.2) Par.?
yasya nopahatā puṃsaḥ smṛtiḥ śrotraṃ ca nityaśaḥ / (153.1) Par.?
sudīrgheṇāpi kālena sa sākṣī sākṣyam arhati // (153.2) Par.?
asākṣipratyayās tv anye ṣaḍvivādāḥ prakīrtitāḥ / (154.1) Par.?
lakṣaṇāny eva sākṣitvaṃ eṣām āhur manīṣiṇaḥ // (154.2) Par.?
ulkāhasto 'gnido jñeyaḥ śastrapāṇis tu ghātakaḥ / (155.1) Par.?
keśākeśigṛhītaś ca yugapat pāradārikaḥ // (155.2) Par.?
kuddālapāṇir vijñeyaḥ setubhettā samīpagaḥ / (156.1) Par.?
tathā kuṭhārapāṇiś ca vanachettā prakīrtitaḥ // (156.2) Par.?
abhyagracihno vijñeyo daṇḍapāruṣyakṛn naraḥ / (157.1) Par.?
asākṣipratyayā hy ete pāruṣye tu parīkṣaṇam // (157.2) Par.?
kaścit kṛtvātmanaś cihnaṃ dveṣāt param upadravet / (158.1) Par.?
hetvarthagatisāmarthyais tatra yuktaṃ parīkṣaṇam // (158.2) Par.?
nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ / (159.1) Par.?
na dṛṣṭadoṣāḥ praṣṭavyā na vyādhyārtā na dūṣitāḥ // (159.2) Par.?
dāsanaikṛtikāśraddhavṛddhastrībālacākrikāḥ / (160.1) Par.?
mattonmattapramattārtakitavagrāmayājakāḥ // (160.2) Par.?
mahāpathikasāmudravaṇikpravrajitāturāḥ / (161.1) Par.?
lubdhakaśrotriyācārahīnaklībakuśīlavāḥ // (161.2) Par.?
nāstikavrātyadārāgnityāgino 'yājyayājakāḥ / (162.1) Par.?
ekasthālīsahāyāricarajñātisanābhayaḥ // (162.2) Par.?
prāgdṛṣṭadoṣaśailūṣaviṣajīvyahituṇḍikāḥ / (163.1) Par.?
garadāgnidakīnāśaśūdrāputropapātikāḥ // (163.2) Par.?
klāntasāhasikaśrāntanirdhanāntyāvasāyinaḥ / (164.1) Par.?
bhinnavṛttāsamāvṛttajaḍatailikamūlikāḥ // (164.2) Par.?
bhūtāviṣṭanṛpadviṣṭavarṣanakṣatrasūcakāḥ / (165.1) Par.?
aghaśaṃsyātmavikretṛhīnāṅgabhagavṛttayaḥ // (165.2) Par.?
kunakhī śyāvadan śvitrimitradhruk śaṭhaśauṇḍikāḥ / (166.1) Par.?
aindrajālikalubdhograśreṇīgaṇavirodhinaḥ // (166.2) Par.?
vadhakṛc citrakṛn maṅkhaḥ patitaḥ kūṭakārakaḥ / (167.1) Par.?
kuhakaḥ pratyavasitas taskaro rājapūruṣaḥ // (167.2) Par.?
manuṣyaviṣaśastrāmbulavaṇāpūpavīrudhām / (168.1) Par.?
vikretā brāhmaṇaś caiva dvijo vārdhuṣikaś ca yaḥ // (168.2) Par.?
cyutaḥ svadharmāt kulikaḥ stāvako hīnasevakaḥ / (169.1) Par.?
pitrā vivadamānaś ca bhedakṛc cety asākṣiṇaḥ // (169.2) Par.?
asākṣiṇo ye nirdiṣṭā dāsanaikṛtikādayaḥ / (170.1) Par.?
kāryagauravam āsādya bhaveyus te 'pi sākṣiṇaḥ // (170.2) Par.?
sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca / (171.1) Par.?
pāruṣyayoś cāpy ubhayor na parīkṣeta sākṣiṇaḥ // (171.2) Par.?
teṣām api na bālaḥ syān naiko na strī na kūṭakṛt / (172.1) Par.?
na bāndhavo na cārātir brūyus te sākṣyam anyathā // (172.2) Par.?
bālo 'jñānād asatyāt strī pāpābhyāsāc ca kūṭakṛt / (173.1) Par.?
vibrūyād bāndhavaḥ snehād vairaniryātanād ariḥ // (173.2) Par.?
athavānumato yaḥ syād dvayor vivadamānayoḥ / (174.1) Par.?
asākṣy eko 'pi sākṣitve praṣṭavyaḥ syāt sa saṃsadi // (174.2) Par.?
Outer indications for lying
yas tv ātmadoṣabhinnatvād asvastha iva lakṣyate / (175.1) Par.?
sthānāt sthānāntaraṃ gacched ekaikaṃ copadhāvati // (175.2) Par.?
kāsate 'nibhṛto 'kasmād abhīkṣṇaṃ niśvasaty api / (176.1) Par.?
bhūmiṃ likhati pādābhyāṃ bāhuvāso dhunoti ca // (176.2) Par.?
bhidyate mukhavarṇo 'sya lalāṭaṃ svidyate tathā / (177.1) Par.?
śoṣam āgacchataś coṣṭhāv ūrdhvaṃ tiryak ca vīkṣate // (177.2) Par.?
tvaramāṇa ivābaddham apṛṣṭo bahu bhāṣate / (178.1) Par.?
kūṭasākṣī sa vijñeyas taṃ pāpaṃ vinayen nṛpaḥ // (178.2) Par.?
śrāvayitvā ca yo 'nyebhyaḥ sākṣitvaṃ tad vinihnute / (179.1) Par.?
sa vineyo bhṛśataraṃ kūṭasākṣyadhiko hi saḥ // (179.2) Par.?
āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam / (180.1) Par.?
samastān viditācārān vijñātārthān pṛthak pṛthak // (180.2) Par.?
satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ / (181.1) Par.?
gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // (181.2) Par.?
purāṇair dharmavacanaiḥ satyamāhātmyakīrtanaiḥ / (182.1) Par.?
anṛtasyāpavādaiś ca bhṛśam uttrāsya sākṣiṇaḥ // (182.2) Par.?
The importance of truth
nagno muṇḍaḥ kapālena bhikṣārthī kṣutpipāsitaḥ / (183.1) Par.?
dīnaḥ śatrugṛhaṃ gacched yaḥ sākṣyam anṛtaṃ vadet // (183.2) Par.?
nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ / (184.1) Par.?
amitrān bhūyaśaḥ paśyed yaḥ sākṣyam anṛtaṃ vadet // (184.2) Par.?
yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ / (185.1) Par.?
yāṃ ca bhārābhitaptāṅgo durvivaktā sa tāṃ vaset // (185.2) Par.?
sākṣī sākṣyasamuddeśe gokarṇaśithilaṃ caran / (186.1) Par.?
sahasraṃ vāruṇān pāśān ātmani pratimuñcati // (186.2) Par.?
tasya varṣaśate pūrṇe pāśam ekaṃ pramucyate / (187.1) Par.?
evaṃ sa bandhanāt tasmān mucyate niyutāḥ samāḥ // (187.2) Par.?
yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan / (188.1) Par.?
tāvataḥ saṃkhyayā tasmin śṛṇu saumyānupūrvaśaḥ // (188.2) Par.?
pañca paśvanṛte hanti daśa hanti gavānṛte / (189.1) Par.?
śatam aśvānṛte hanti sahasraṃ puruṣānṛte // (189.2) Par.?
hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan / (190.1) Par.?
sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ // (190.2) Par.?
ekam evādvitīyaṃ tat prāhuḥ pāvanam ātmanaḥ / (191.1) Par.?
satyaṃ svargasya sopānaṃ pārāvārasya naur iva // (191.2) Par.?
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / (192.1) Par.?
aśvamedhasahasrāddhi satyam eva viśiṣyate // (192.2) Par.?
varaṃ kūpaśatād vāpi varaṃ vāpīśatāt kratuḥ / (193.1) Par.?
varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam // (193.2) Par.?
bhūr dhārayati satyena satyenodeti bhāskaraḥ / (194.1) Par.?
satyena vāyuḥ pavate satyenāpaḥ sravanti ca // (194.2) Par.?
satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ / (195.1) Par.?
satyam eva paro dharmo lokānām iti naḥ śrutam // (195.2) Par.?
satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ smṛtam / (196.1) Par.?
ihaiva tasya devatvaṃ yasya satye sthitā matiḥ // (196.2) Par.?
satyaṃ brūhy anṛtaṃ tyaktvā satyena svargam eṣyasi / (197.1) Par.?
uktvānṛtaṃ mahāghoraṃ narakaṃ pratipatsyate // (197.2) Par.?
nirayeṣu ca te śaśvaj jihvām utkṛtya dāruṇāḥ / (198.1) Par.?
asibhiḥ śātayiṣyanti balino yamakiṃkarāḥ // (198.2) Par.?
śūlair bhetsyanti cākruddhāḥ krośantam aparāyaṇam / (199.1) Par.?
avākśirasam utkṣipya kṣepsyanty agnihradeṣu ca // (199.2) Par.?
anubhūya ca duḥkhās tāś ciraṃ narakavedanāḥ / (200.1) Par.?
iha yāsyasy abhavyāsu gṛdhrakākādiyoniṣu // (200.2) Par.?
jñātvaitān anṛte doṣāñ jñātvā satye ca sadguṇān / (201.1) Par.?
satyaṃ vadoddharātmānaṃ mātmānaṃ pātayiṣyasi // (201.2) Par.?
na bāndhavā na suhṛdo na dhanāni mahānty api / (202.1) Par.?
alaṃ tārayituṃ śaktās tamasy ugre nimajjataḥ // (202.2) Par.?
pitaras tv avalambante tvayi sākṣitvam āgate / (203.1) Par.?
tārayiṣyati kiṃvāsmān ātmānaṃ pātayiṣyati // (203.2) Par.?
satyam ātmā manuṣyasya satye sarvaṃ pratiṣṭhitam / (204.1) Par.?
sarvathaivātmanātmānaṃ śreyasā yojayiṣyasi // (204.2) Par.?
yāṃ ca rātrim ajaniṣṭhā yāṃ rātriṃ ca mariṣyasi / (205.1) Par.?
vṛthā tadantaraṃ te syāt kuryāś cet satyam anyathā // (205.2) Par.?
nāsti satyāt paro dharmo nānṛtāt pātakaṃ param / (206.1) Par.?
sākṣidharme viśeṣeṇa satyam eva vadet tataḥ // (206.2) Par.?
yaḥ parārthe praharati svāṃ vācaṃ puruṣādhamaḥ / (207.1) Par.?
ātmārthe kiṃ na kuryāt sa pāpo narakanirbhayaḥ // (207.2) Par.?
arthā vai vāci niyatā vāṅmūlā vāgviniḥsṛtāḥ / (208.1) Par.?
yo hy etāṃ stenayed vācaṃ sa sarvasteyakṛn naraḥ // (208.2) Par.?
sākṣivipratipattau tu pramāṇaṃ bahavo yataḥ / (209.1) Par.?
tatsāmye śucayo grāhyās tatsāmye smṛtimattarāḥ // (209.2) Par.?
smṛtimatsākṣisāmyaṃ tu vivāde yatra dṛśyate / (210.1) Par.?
sūkṣmatvāt sākṣidharmasya sākṣyaṃ vyāvartate punaḥ // (210.2) Par.?
nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣyam āgataḥ / (211.1) Par.?
na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet // (211.2) Par.?
deśakālavayodravyapramāṇākṛtijātiṣu / (212.1) Par.?
yatra vipratipattiḥ syāt sākṣyaṃ tad asad ucyate // (212.2) Par.?
ūnam abhyadhikaṃ cārthaṃ prabrūyur yatra sākṣiṇaḥ / (213.1) Par.?
tad apy anuktaṃ vijñeyam eṣa sākṣyavidhiḥ smṛtaḥ // (213.2) Par.?
pramādād dhanino yatra na syāl lekhyaṃ na sākṣiṇaḥ / (214.1) Par.?
arthaṃ cāpahnuyād vādī tatroktas trividho vidhiḥ // (214.2) Par.?
codanā pratikālaṃ ca yuktileśas tathaiva ca / (215.1) Par.?
tṛtīyaḥ śapathaś coktas tair evaṃ sādhayet kramāt // (215.2) Par.?
abhīkṣṇaṃ codyamāno yaḥ pratihanyān na tadvacaḥ / (216.1) Par.?
tricatuḥpañcakṛtvo vā parato 'rthaṃ tam āvahet // (216.2) Par.?
codanāpratighāte tu yuktileśais tam anviyāt / (217.1) Par.?
deśakālārthasaṃbandhaparimāṇakriyādibhiḥ // (217.2) Par.?
yuktiṣv apy asamarthāsu śapathair enam ardayet / (218.1) Par.?
arthakālabalāpekṣam agnyambusukṛtādibhiḥ // (218.2) Par.?
dīptāgnir yaṃ na dahati yam antardhārayanty āpaḥ / (219.1) Par.?
sa taraty abhiśāpaṃ taṃ kilbiṣī syād viparyaye // (219.2) Par.?
strīṇāṃ śīlābhiyogeṣu steyasāhasayor api / (220.1) Par.?
eṣa eva vidhir dṛṣṭaḥ sarvārthāpahnaveṣu ca // (220.2) Par.?
śapathā hy api devānām ṛṣīṇām api ca smṛtāḥ / (221.1) Par.?
vasiṣṭhaḥ śapathaṃ śepe yātudhāne tu śaṅkitaḥ // (221.2) Par.?
saptarṣayas tathendrāya puṣkarārthe samāgatāḥ / (222.1) Par.?
śepuḥ śapatham avyagrāḥ parasparaviśuddhaye // (222.2) Par.?
ayuktaṃ sāhasaṃ kṛtvā pratyāpattiṃ bhajeta yaḥ / (223.1) Par.?
brūyāt svayaṃ vā sadasi tasyārdhavinayaḥ smṛtaḥ // (223.2) Par.?
gūhamānas tu daurātmyād yadi pāpaṃ sa jīyate / (224.1) Par.?
sabhyāś cātra na tuṣyanti tīvro daṇḍaś ca pātyate // (224.2) Par.?
Duration=0.90350317955017 secs.