Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 24.2 kaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśanaḥ //
RājNigh, Guḍ, 27.2 raktadāhajvaraghnī ca kaphaśukravivardhanī //
RājNigh, Guḍ, 33.1 māṣaparṇī rase tiktā vṛṣyā dāhajvarāpahā /
RājNigh, Guḍ, 36.2 pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt //
RājNigh, Guḍ, 39.2 kṣayadāhajvarān hanti kaphavīryavivardhanī //
RājNigh, Guḍ, 44.2 śiśirā vātapittāsṛgdāhajid balavardhanī //
RājNigh, Guḍ, 86.2 dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā //
RājNigh, Guḍ, 91.1 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
RājNigh, Guḍ, 93.2 pittadāhajvarān hanti vṛṣyo balavivardhanaḥ //
RājNigh, Guḍ, 99.1 somavallī kaṭuḥ śītā madhurā pittadāhanut /
RājNigh, Guḍ, 103.1 vatsādanī tu madhurā pittadāhāsradoṣanut /
RājNigh, Guḍ, 105.2 mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī //
RājNigh, Guḍ, 128.2 dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā //
RājNigh, Parp., 10.2 raktadāhāruciglānimadavibhramanāśanaḥ //
RājNigh, Parp., 13.2 kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ //
RājNigh, Parp., 16.2 śukraśleṣmakaro dāhakṣayajvaraharaś ca saḥ //
RājNigh, Parp., 24.1 medā tu madhurā śītā pittadāhārtikāsanut /
RājNigh, Parp., 27.2 hanti dāhāsrapittāni kṣayavātajvaraṃ ca sā //
RājNigh, Parp., 40.2 tṛḍdāhamūtrakṛcchraghnaḥ śītalaś cāśmarīharaḥ //
RājNigh, Parp., 56.2 mūtrakṛcchrāśmarīśophadāhajvaraharā parā //
RājNigh, Parp., 75.2 rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ //
RājNigh, Parp., 93.2 śiśirā mūtrarogārtiśamanī dāhanāśanī //
RājNigh, Parp., 95.1 gorakṣī madhurā tiktā śiśirā dāhapittanut /
RājNigh, Parp., 106.2 śophadāhaśramaśvāsavraṇakuṣṭhakaphāsranut //
RājNigh, Pipp., 107.2 dāhaśoṣakaraṃ grāhi pittakopakaraṃ param //
RājNigh, Pipp., 113.2 tṛṣṇādāhaviṣaghnī ca mukhavaimalyakāriṇī //
RājNigh, Pipp., 121.2 bhagnasandhānakṛt pittadāhātīsāraśūlahṛt //
RājNigh, Pipp., 143.2 pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt //
RājNigh, Pipp., 151.2 śophavraṇakrimighnī ca dāhajvaranivāriṇī //
RājNigh, Pipp., 181.1 tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut /
RājNigh, Śat., 22.2 kaphavātapraśamano dāhakṛd dīpanaḥ paraḥ //
RājNigh, Śat., 39.2 vātarogajvaronmādavraṇadāhavināśanī //
RājNigh, Śat., 46.1 yāso madhuratikto 'sau śītaḥ pittārtidāhajit /
RājNigh, Śat., 52.2 medhāruciprado dāhajvarahārī rasāyanaḥ //
RājNigh, Śat., 96.3 yuktyā budhaiḥ prayoktavyā jvaradāhavināśanī //
RājNigh, Śat., 101.2 dāhatṛṣṇāviṣachardikledopaśamanī parā //
RājNigh, Śat., 125.2 mūrchārtijvaradāhāṃś ca nāśayed rocanaṃ param //
RājNigh, Śat., 159.2 pittadāhaśramaharā garbhasambhūtidāyikā //
RājNigh, Śat., 182.2 kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt //
RājNigh, Śat., 184.2 kaṇṭhāmayaharā rucyā raktapittārtidāhanut //
RājNigh, Śat., 188.2 tṛṣṇādāhaśramabhrāntimūrchāhṛd balakāriṇī //
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 23.1 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
RājNigh, Mūl., 25.2 ādhmānakrimiśūlaghnaṃ dāhapittatṛṣāpaham //
RājNigh, Mūl., 36.2 mūtrakṛcchrapramehārśaḥpittadāhāsranāśanau //
RājNigh, Mūl., 40.2 pittāsradāhakṛcchraghnaṃ rucikṛt parva nirguṇam //
RājNigh, Mūl., 68.2 rucikṛd vātakṛc caiva dāhaśoṣatṛṣāpahaḥ //
RājNigh, Mūl., 70.2 dāhaśoṣapramehaghno vṛṣyaḥ saṃtarpaṇo guruḥ //
RājNigh, Mūl., 72.2 pittadāhāpaho vṛṣyo balapuṣṭikaro guruḥ //
RājNigh, Mūl., 77.2 nīlālur madhuraḥ śītaḥ pittadāhaśramāpahaḥ //
RājNigh, Mūl., 90.2 dāhaśophaharo rucyaḥ saṃtarpaṇakaraḥ paraḥ //
RājNigh, Mūl., 107.2 śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ //
RājNigh, Mūl., 116.2 picchilā kaphadā pittadāhaśramaharā parā //
RājNigh, Mūl., 118.2 gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ //
RājNigh, Mūl., 145.2 grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi //
RājNigh, Mūl., 155.2 pathyaṃ dāharucibhrāntiraktaśramaharaṃ param //
RājNigh, Mūl., 170.1 kaliṅgo madhuraḥ śītaḥ pittadāhaśramāpahaḥ /
RājNigh, Mūl., 199.1 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 201.2 vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri //
RājNigh, Mūl., 204.2 vāntiśramaghnabahudāhanivāri rucyaṃ śleṣmāpahaṃ laghu ca karkaṭikāphalaṃ syāt //
RājNigh, Mūl., 214.2 madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī //
RājNigh, Śālm., 38.2 āmaraktātisāraghnaḥ pittadāhārtināśanaḥ //
RājNigh, Śālm., 40.2 pittakṛc ca kaṣāyoṣṇaḥ kaphahṛd dāhakārakaḥ //
RājNigh, Śālm., 51.1 snuhī coṣṇā pittadāhakuṣṭhavātapramehanut /
RājNigh, Śālm., 89.1 kāśaś ca śiśiro gaulyo rucikṛt pittadāhanut /
RājNigh, Śālm., 90.2 miśir madhuraśītaḥ syāt pittadāhakṣayāpahaḥ //
RājNigh, Śālm., 96.1 balvajā madhurā śītā pittadāhatṛṣāpahā /
RājNigh, Śālm., 111.2 āmātisārakāsaghnī rucyā dāhatṛṣāpahā //
RājNigh, Śālm., 116.2 sadāhamūrcchāgrahabhūtaśāntiśleṣmaśramadhvaṃsanatṛptidāś ca //
RājNigh, Śālm., 131.1 jaraḍī madhurā śītā sāraṇī dāhahāriṇī /
RājNigh, Śālm., 143.2 dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ //
RājNigh, Śālm., 145.2 raktapittapraśamanaḥ śīto dāhaśramāpahaḥ //
RājNigh, Śālm., 148.1 guṇḍāsinī kaṭuḥ svāde pittadāhaśramāpahā /
RājNigh, Śālm., 150.2 pittadāhaharā rucyā dugdhavṛddhipradāyikā //
RājNigh, Śālm., 152.2 vraṇadāhāmaśūlaghnaṃ raktadoṣaharaṃ param //
RājNigh, Prabh, 12.2 asradāhabalāsaghno viṣamajvaranāśanaḥ //
RājNigh, Prabh, 21.2 ugradāhaharo rucyo mukharogaśamapradaḥ //
RājNigh, Prabh, 38.2 tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit //
RājNigh, Prabh, 57.2 dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī //
RājNigh, Prabh, 85.1 tālaś ca madhuraḥ śītapittadāhaśramāpahaḥ /
RājNigh, Prabh, 85.2 saraś ca kaphapittaghno madakṛd dāhaśoṣanut //
RājNigh, Prabh, 90.1 hintālo madhurāmlaś ca kaphakṛt pittadāhanut /
RājNigh, Prabh, 92.1 māḍas tu śiśiro rucyaḥ kaṣāyaḥ pittadāhakṛt /
RājNigh, Prabh, 94.2 dāhapraśamanaṃ vṛṣyaṃ kaṣāyaṃ kaphanāśanam //
RājNigh, Prabh, 96.2 kaphapittatṛṣādāhaśramabhrāntikaraḥ paraḥ //
RājNigh, Prabh, 111.2 dāhaśoṣakaro grāhī kaṇṭhāmayaśamapradaḥ //
RājNigh, Prabh, 115.2 grāhako dāhajanano vātāmayaharaḥ paraḥ //
RājNigh, Prabh, 125.1 śākas tu sārakaḥ proktaḥ pittadāhaśramāpahaḥ /
RājNigh, Prabh, 128.2 śvetādiśiṃśapā tiktā śiśirā pittadāhanut //
RājNigh, Prabh, 131.2 pittadāhapraśamanaṃ balyaṃ rucikaraṃ param //
RājNigh, Prabh, 139.2 cakṣuṣyaḥ pittaśamano dāhatṛṣṇānivāraṇaḥ //
RājNigh, Kar., 56.1 aśokaḥ śiśiro hṛdyaḥ pittadāhaśramāpahaḥ /
RājNigh, Kar., 60.1 campakaḥ kaṭukas tiktaḥ śiśiro dāhanāśanaḥ /
RājNigh, Kar., 79.2 mukhasphoṭaharā rucyā surabhiḥ pittadāhanut //
RājNigh, Kar., 93.2 pittadāhajvaronmādahikkāchardinivāraṇaḥ //
RājNigh, Kar., 97.2 pittadāhatṛṣāhāri nānātvagdoṣanāśanam //
RājNigh, Kar., 101.2 puṣpaṃ tu śītalaṃ varṇyaṃ dāhaghnaṃ vātapittajit //
RājNigh, Kar., 107.2 pittakāsavraṇān hanti dāhaśoṣavināśinī //
RājNigh, Kar., 109.1 gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā /
RājNigh, Kar., 114.2 pittadāhakaphaśvāsaśramahārī ca dīpanaḥ //
RājNigh, Kar., 116.1 kevikā madhurā śītā dāhapittaśramāpahā /
RājNigh, Kar., 126.1 taruṇī śiśirā snigdhā pittadāhajvarāpahā /
RājNigh, Kar., 172.2 dāhaśoṣapraśamanī visphoṭavraṇaropaṇī //
RājNigh, Kar., 177.2 dāhāsraśramadoṣaghnaṃ pipāsādoṣanāśanam //
RājNigh, Kar., 183.1 utpalādir ayaṃ dāharaktapittaprasādanaḥ /
RājNigh, Kar., 183.2 pipāsādāhahṛd rogachardimūrchāharo gaṇaḥ //
RājNigh, Kar., 187.2 dāhāsradoṣaśamanaṃ pācanaṃ rucikārakam //
RājNigh, Kar., 189.1 mṛṇālaṃ śiśiraṃ tiktaṃ kaṣāyaṃ pittadāhajit /
RājNigh, Kar., 191.2 kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 193.2 pittaghnaṃ śiśiraṃ rucyaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 195.2 dāhaśramavamibhrāntikrimijvaraharaṃ param //
RājNigh, Kar., 197.2 raktadoṣaharaṃ dāhaśramapittapraśāntikṛt //
RājNigh, Kar., 203.1 puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ /
RājNigh, Āmr, 20.1 rājāmrāḥ komalāḥ sarve kaṭvamlāḥ pittadāhadāḥ /
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
RājNigh, Āmr, 29.2 dāhaśramātisāraghnī vīryapuṣṭibalapradā //
RājNigh, Āmr, 33.2 śramadāhaviśoṣanāśanaṃ rucikṛd grāhi ca durjaraṃ param //
RājNigh, Āmr, 43.2 tṛṭpittadāhaśoṣapraśamanakartrī ca durjarā ca guruḥ //
RājNigh, Āmr, 46.2 tṛṣṇāpahā dāhavimocanī ca kaphāvahā vṛṣyakarī guruś ca //
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 51.2 dāhaviṣṭambhadaṃ rucyaṃ balavīryavivardhanam //
RājNigh, Āmr, 53.1 madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri /
RājNigh, Āmr, 62.2 pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam //
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 65.2 tadbījaṃ madhuraṃ vṛṣyaṃ pittadāhārtināśanam //
RājNigh, Āmr, 69.2 tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā //
RājNigh, Āmr, 92.1 madhukaṃ madhuraṃ śītaṃ pittadāhaśramāpaham /
RājNigh, Āmr, 101.1 drākṣātimadhurāmlā ca śītā pittārtidāhajit /
RājNigh, Āmr, 104.2 dāhamūrchājvaraśvāsatṛṣāhṛllāsanāśinī //
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Āmr, 114.2 raktadāhaśamanaḥ sa hi sadyo yonidoṣaharaṇaḥ kila pakvaḥ //
RājNigh, Āmr, 115.2 kurvanti pittāsraviṣārtidāhavicchardiśoṣārucidoṣanāśam //
RājNigh, Āmr, 118.2 jvaradāhatṛṣāmohavraṇaśophāpahārakaḥ //
RājNigh, Āmr, 120.2 dāhatṛṣṇāśramaśvāsavicchardiśamanī parā //
RājNigh, Āmr, 122.2 viṣadāhapraśamanī gurviṇyā hitakāriṇī //
RājNigh, Āmr, 128.2 kṛmikṛt pittaraktaghnaṃ mūrchādāhatṛṣāpaham //
RājNigh, Āmr, 139.1 badarasya patralepo jvaradāhavināśanaḥ /
RājNigh, Āmr, 141.1 rājabadaraḥ sumadhuraḥ śiśiro dāhārtipittavātaharaḥ /
RājNigh, Āmr, 145.2 snigdhaṃ tu jantukārakam īṣat pittārtidāhaśoṣaghnam //
RājNigh, Āmr, 155.1 madhukarkaṭī madhurā śiśirā dāhanāśanī /
RājNigh, Āmr, 158.2 dāhapittavamīmehaśophaghnaṃ ca rasāyanam //
RājNigh, Āmr, 163.2 vātaghnī pittadāhāsrakaphadoṣaprakopaṇī //
RājNigh, Āmr, 168.1 amlasāras tv atīvāmlo vātaghnaḥ kaphadāhakṛt /
RājNigh, Āmr, 168.2 sāmyena śarkarāmiśro dāhapittakaphārttinut //
RājNigh, Āmr, 246.2 kaphakāsaharā rucyā dāhakṛd dīpanī parā //
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, Āmr, 256.1 kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajāḍyaṃ malaṃ ca /
RājNigh, 12, 12.1 beṭṭacandanam atīva śītalaṃ dāhapittaśamanaṃ jvarāpaham /
RājNigh, 12, 13.1 sukvaḍicandanaṃ tiktaṃ kṛcchrapittāsradāhanut /
RājNigh, 12, 45.1 priyaṅguḥ śītalā tiktā dāhapittāsradoṣajit /
RājNigh, 12, 53.2 dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
RājNigh, 12, 62.1 karpūro nūtanas tiktaḥ snigdhaś coṣṇo 'sradāhadaḥ /
RājNigh, 12, 62.2 cirastho dāhadoṣaghnaḥ sa dhautaḥ śubhakṛt paraḥ //
RājNigh, 12, 73.1 vṛkṣaḥ kaṭus tiktaḥ śītas tiktāsradāhajit /
RājNigh, 12, 94.2 kaphahṛd bhūtadāhaghnī pittaghnī modakāntikṛt //
RājNigh, 12, 112.1 kundurur madhuras tiktaḥ kaphapittārtidāhanut /
RājNigh, 12, 130.2 śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā //
RājNigh, 12, 133.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
RājNigh, 12, 138.2 mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt //
RājNigh, 12, 140.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
RājNigh, 12, 142.2 tṛḍdāhaśramamūrchārtiraktapittajvarāpaham //
RājNigh, 12, 152.1 uśīraṃ śītalaṃ tiktaṃ dāhaśramaharaṃ param /
RājNigh, 13, 12.1 dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /
RājNigh, 13, 17.1 dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /
RājNigh, 13, 22.2 krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //
RājNigh, 13, 36.2 kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //
RājNigh, 13, 61.2 visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham //
RājNigh, 13, 131.1 khaṭinī madhurā tiktā śītalā pittadāhanut /
RājNigh, 13, 201.1 sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /
RājNigh, 13, 202.1 yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /
RājNigh, Pānīyādivarga, 8.2 vaivarṇyadoṣajananaṃ viśeṣād dāhārtipittakaraṇaṃ ca //
RājNigh, Pānīyādivarga, 19.1 pittadāhavamanaśramāpahaṃ svādu vātajananaṃ ca pācanam /
RājNigh, Pānīyādivarga, 22.0 cāndrabhāgasalilaṃ suśītalaṃ dāhapittaśamanaṃ ca vātadam //
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 54.2 elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam //
RājNigh, Pānīyādivarga, 74.2 mūrchāpittāsradāheṣu hitaṃ kāsamadātyaye //
RājNigh, Pānīyādivarga, 84.2 dīpanaḥ pittadāhaghno vipāke koṣṇadaḥ smṛtaḥ //
RājNigh, Pānīyādivarga, 86.2 dāhaśramaharo rucyo rase saṃtarpaṇaḥ paraḥ //
RājNigh, Pānīyādivarga, 88.2 pittadāhaharo vṛṣyastejobalavivardhanaḥ //
RājNigh, Pānīyādivarga, 92.2 pittadāhaharo vṛṣyastejobalavivardhanaḥ //
RājNigh, Pānīyādivarga, 104.1 śarkarā madhurā śītā pittadāhaśramāpahā /
RājNigh, Pānīyādivarga, 107.2 vātaghnī sārikā rucyā dāhapittāsradāyinī //
RājNigh, Pānīyādivarga, 113.1 dāhaṃ nivārayati tāpamapākaroti tṛptiṃ niyacchati nihanti ca mohamūrchām /
RājNigh, Pānīyādivarga, 128.2 pauttikaṃ madhu rūkṣoṣṇam asrapittādidāhakṛt //
RājNigh, Pānīyādivarga, 132.2 āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim //
RājNigh, Kṣīrādivarga, 11.2 balapuṣṭipradaṃ vṛṣyaṃ pittadāhāsranāśanam //
RājNigh, Kṣīrādivarga, 90.2 dāhamūrchāśramaghnaṃ ca śūlādhmānavibandhanut //
RājNigh, Kṣīrādivarga, 96.2 saṃgrāhi viṣaviccharditṛḍdāhavraṇanāśakṛt /
RājNigh, Kṣīrādivarga, 97.2 dīpano madhurāmlas tu dāhajillaghutarpaṇaḥ //
RājNigh, Śālyādivarga, 14.2 varṇakāntikaro balyo dāhajid vīryavṛddhikṛt //
RājNigh, Śālyādivarga, 16.2 sarvāmayaharo rucyaḥ pittadāhānilāsrajit //
RājNigh, Śālyādivarga, 20.1 mahāśāliḥ svādurmadhuraśiśiraḥ pittaśamano jvaraṃ jīrṇaṃ dāhaṃ jaṭhararujam ahnāya śamayet /
RājNigh, Śālyādivarga, 22.1 sūkṣmaśāliḥ sumadhuro laghuḥ pittāsradāhanut /
RājNigh, Śālyādivarga, 24.1 sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ /
RājNigh, Śālyādivarga, 25.1 nirapo madhuraḥ snigdhaḥ śītalo dāhapittajit /
RājNigh, Śālyādivarga, 67.1 godhūmaḥ snigdhamadhuro vātaghnaḥ pittadāhakṛt /
RājNigh, Śālyādivarga, 86.1 āmaścaṇaḥ śītalarucyakārī saṃtarpaṇo dāhatṛṣāpahārī /
RājNigh, Śālyādivarga, 93.2 jvaradāhaharaḥ pathyo rucikṛtsarvadoṣahṛt //
RājNigh, Śālyādivarga, 97.1 kalāyaḥ kurute vātaṃ pittadāhakaphāpahaḥ /
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
RājNigh, Śālyādivarga, 120.2 dāhapittapradā hanti kaphagulmakṛmivraṇān //
RājNigh, Śālyādivarga, 122.2 pittadāhaprado gulmakaṇḍūkuṣṭhavraṇāpahaḥ //
RājNigh, Śālyādivarga, 133.2 vātakṛt pittadāhaghno rūkṣo bhagnāsthibandhakṛt //
RājNigh, Māṃsādivarga, 13.2 śvāsānilakāsaharaṃ tanmāṃsaṃ pittadāhakaram //
RājNigh, Māṃsādivarga, 17.2 māṃsaṃ tasya svādu saṃtarpaṇaṃ ca snigdhaṃ balyaṃ pittadāhāsradāyi //
RājNigh, Māṃsādivarga, 28.2 pittadāhapradaṃ nṛṇāṃ tad etaccātisevanāt //
RājNigh, Māṃsādivarga, 51.2 pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam //
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
RājNigh, Rogādivarga, 27.1 sa dāho mukhatālvoṣṭhe davathuścakṣurādiṣu /
RājNigh, Rogādivarga, 85.1 tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca /