Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 20, 15.43 lokānāṃ śāntir evaṃ syād ṛṣīṇāṃ ca divaukasām /
MBh, 1, 57, 17.4 prayayau devataiḥ sārdhaṃ kṛtvā kāryaṃ divaukasām /
MBh, 1, 61, 92.1 evam anye manuṣyendra bahavo 'ṃśā divaukasām /
MBh, 1, 69, 34.1 tacchrutvā pauravo rājā vyāhṛtaṃ vai divaukasām /
MBh, 1, 91, 10.2 kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām /
MBh, 1, 113, 40.19 tantraṃ brahmalulā nāma tarkavidyā divaukasām /
MBh, 1, 114, 38.1 tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām /
MBh, 1, 215, 11.138 samprāptau mānuṣaṃ lokaṃ kāryārthaṃ hi divaukasām /
MBh, 1, 217, 14.2 janayāmāsur udvegaṃ sumahāntaṃ divaukasām /
MBh, 1, 220, 15.2 tacchrutvā mandapālastu teṣāṃ vākyaṃ divaukasām /
MBh, 2, 30, 38.2 ratnavanti viśālāni veśmānīva divaukasām //
MBh, 3, 10, 8.2 kim idaṃ rodiṣi śubhe kaccit kṣemaṃ divaukasām /
MBh, 3, 13, 51.1 martyatā caiva bhūtānām amaratvaṃ divaukasām /
MBh, 3, 20, 22.1 tau raukmiṇeyam āgamya vaco 'brūtāṃ divaukasām /
MBh, 3, 82, 102.1 divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ /
MBh, 3, 103, 8.2 na sehire vegavatāṃ mahātmanāṃ vegaṃ tadā dhārayituṃ divaukasām //
MBh, 3, 108, 1.2 bhagīrathavacaḥ śrutvā priyārthaṃ ca divaukasām /
MBh, 3, 133, 23.2 vaḍave iva saṃyukte śyenapāte divaukasām /
MBh, 3, 162, 1.3 babhūva tumulaḥ śabdas tvantarikṣe divaukasām //
MBh, 3, 164, 44.2 divaukasāṃ mahārāja na ca glānir ariṃdama //
MBh, 3, 173, 21.2 sa lomaśaḥ prītamanā jagāma divaukasāṃ puṇyatamaṃ nivāsam //
MBh, 3, 189, 25.1 eṣa kālo mahābāho api sarvadivaukasām /
MBh, 3, 192, 25.3 pratibhāsyati yogaś ca yena yukto divaukasām //
MBh, 3, 213, 39.2 juhuvus te mahātmāno havyaṃ sarvadivaukasām //
MBh, 3, 213, 41.2 ṛṣibhyo bharataśreṣṭha prāyacchata divaukasām //
MBh, 3, 289, 16.3 imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām //
MBh, 5, 12, 27.3 brahman sādhvidam uktaṃ te hitaṃ sarvadivaukasām /
MBh, 5, 48, 5.1 teṣāṃ manaśca tejaścāpyādadānau divaukasām /
MBh, 5, 48, 11.1 tadā devāsure ghore bhaye jāte divaukasām /
MBh, 5, 105, 13.1 arthanā na mayā kācit kṛtapūrvā divaukasām /
MBh, 7, 69, 59.2 tejo hṛtaṃ no vṛtreṇa gatir bhava divaukasām //
MBh, 7, 69, 62.1 avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasām /
MBh, 7, 165, 41.2 āsīt kilakilāśabdaḥ prahṛṣṭānāṃ divaukasām /
MBh, 8, 11, 32.2 siṃhanādaś ca saṃjajñe sametānāṃ divaukasām /
MBh, 8, 24, 30.1 devāraṇyāni sarvāṇi priyāṇi ca divaukasām /
MBh, 8, 24, 56.1 sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām /
MBh, 9, 40, 26.2 asurāṇām abhāvāya bhāvāya ca divaukasām //
MBh, 9, 44, 12.3 rākā ca dhiṣaṇā caiva patnyaścānyā divaukasām //
MBh, 9, 52, 21.1 śivaṃ mahat puṇyam idaṃ divaukasāṃ susaṃmataṃ svargaguṇaiḥ samanvitam /
MBh, 9, 56, 64.1 tato 'ntarikṣe ninado mahān abhūd divaukasām apsarasāṃ ca neduṣām /
MBh, 12, 191, 6.1 rudrādityavasūnāṃ ca tathānyeṣāṃ divaukasām /
MBh, 12, 320, 12.1 tato mahān abhūcchabdo divi sarvadivaukasām /
MBh, 12, 327, 90.2 ajāya viśvarūpāya dhāmne sarvadivaukasām //
MBh, 12, 327, 107.2 samāgamaṃ carṣidivaukasām imaṃ niśamya bhaktāḥ susukhaṃ labhante //
MBh, 13, 79, 10.1 pavitram agryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro 'thāprameyāḥ /
MBh, 13, 84, 73.1 pāvakaścāpi tejasvī kṛtvā kāryaṃ divaukasām /
Rāmāyaṇa
Rām, Bā, 64, 13.1 pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām /
Rām, Ār, 11, 32.2 ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām //
Rām, Utt, 76, 3.1 sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām /
Saundarānanda
SaundĀ, 10, 27.2 evaṃvidhā yatra sadānuvṛttā divaukasāṃ bhogavidhānavṛkṣāḥ //
SaundĀ, 11, 53.1 etānyādau nimittāni cyutau svargād divaukasām /
Kirātārjunīya
Kir, 12, 11.2 jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ //
Kir, 13, 37.2 prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ //
Kūrmapurāṇa
KūPur, 1, 14, 60.2 vyaṣṭambhayadadīnātmā tathānyeṣāṃ divaukasām //
KūPur, 1, 39, 42.1 rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām /
KūPur, 2, 44, 110.1 parvatānāṃ ca kathanaṃ sthānāni ca divaukasām /
Liṅgapurāṇa
LiPur, 1, 60, 6.2 rudrendropendracandrāṇāṃ viprendrāgnidivaukasām //
LiPur, 1, 86, 40.1 asmāttu patatāṃ duḥkhaṃ kaṣṭaṃ svargāddivaukasām /
LiPur, 1, 97, 27.2 nārīṇāṃ mama bhṛtyaiś ca vajro baddho divaukasām //
LiPur, 1, 98, 18.1 samprāpya sāṃprataṃ sarvaṃ kariṣyāmi divaukasām /
LiPur, 1, 100, 16.1 vyaṣṭambhayad adīnātmā tathānyeṣāṃ divaukasām /
LiPur, 1, 103, 80.1 daityānāṃ vighnarūpārtham avighnāya divaukasām /
LiPur, 1, 104, 5.2 teṣāṃ tatastu vighnārthamavighnāya divaukasām //
Matsyapurāṇa
MPur, 176, 2.2 asurāṇāṃ vināśāya jayārthaṃ ca divaukasām //
Yājñavalkyasmṛti
YāSmṛ, 1, 46.1 māṃsakṣīraudanamadhutarpaṇaṃ sa divaukasām /
Bhāgavatapurāṇa
BhāgPur, 4, 21, 13.1 ekadāsīnmahāsatradīkṣā tatra divaukasām /
Bhāratamañjarī
BhāMañj, 1, 558.1 tataḥ pāṇḍuḥ kṣaṇaṃ dhyātvā smṛtvā śakraṃ divaukasām /
BhāMañj, 5, 610.1 sākṣādabhyāgataṃ jñātvā muniṃ mānyaṃ divaukasām /
BhāMañj, 13, 1124.2 tapasā brahmacaryeṇa mānyo 'bhūtsa divaukasām //
Garuḍapurāṇa
GarPur, 1, 87, 25.1 aṣṭakasya gaṇāḥ pañca tathā proktā divaukasām /
GarPur, 1, 144, 11.3 mathurāyāṃ cograsenaṃ pālanaṃ ca divaukasām //
Kathāsaritsāgara
KSS, 3, 6, 76.1 tattejodahyamānāś ca tatra bhekā divaukasām /
Skandapurāṇa
SkPur, 13, 38.2 balaṃ vāyostathānyeṣāṃ tasminsarvadivaukasām /
Haribhaktivilāsa
HBhVil, 4, 324.2 viṣṇūttīrṇā viśeṣeṇa sa namasyo divaukasām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 13.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 47, 10.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vo divaukasām /
SkPur (Rkh), Revākhaṇḍa, 49, 10.1 manohāri yataḥ sthānaṃ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 84, 3.1 hateṣu teṣu vai tatra rakṣaṇāya divaukasām /
SkPur (Rkh), Revākhaṇḍa, 109, 3.1 dānavānāṃ vadhārthāya jayāya ca divaukasām /