Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5688
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śalya uvāca / (1.1) Par.?
kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ / (1.2) Par.?
abruvan devarājānaṃ nahuṣaṃ ghoradarśanam // (1.3) Par.?
devarāja jahi krodhaṃ tvayi kruddhe jagadvibho / (2.1) Par.?
trastaṃ sāsuragandharvaṃ sakiṃnaramahoragam // (2.2) Par.?
jahi krodham imaṃ sādho na krudhyanti bhavadvidhāḥ / (3.1) Par.?
parasya patnī sā devī prasīdasva sureśvara // (3.2) Par.?
nivartaya manaḥ pāpāt paradārābhimarśanāt / (4.1) Par.?
devarājo 'si bhadraṃ te prajā dharmeṇa pālaya // (4.2) Par.?
evam ukto na jagrāha tad vacaḥ kāmamohitaḥ / (5.1) Par.?
atha devān uvācedam indraṃ prati surādhipaḥ // (5.2) Par.?
ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī / (6.1) Par.?
jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ // (6.2) Par.?
bahūni ca nṛśaṃsāni kṛtānīndreṇa vai purā / (7.1) Par.?
vaidharmyāṇyupadhāścaiva sa vaḥ kiṃ na nivāritaḥ // (7.2) Par.?
upatiṣṭhatu māṃ devī etad asyā hitaṃ param / (8.1) Par.?
yuṣmākaṃ ca sadā devāḥ śivam evaṃ bhaviṣyati // (8.2) Par.?
devā ūcuḥ / (9.1) Par.?
indrāṇīm ānayiṣyāmo yathecchasi divaspate / (9.2) Par.?
jahi krodham imaṃ vīra prīto bhava sureśvara // (9.3) Par.?
śalya uvāca / (10.1) Par.?
ityuktvā te tadā devā ṛṣibhiḥ saha bhārata / (10.2) Par.?
jagmur bṛhaspatiṃ vaktum indrāṇīṃ cāśubhaṃ vacaḥ // (10.3) Par.?
jānīmaḥ śaraṇaṃ prāptām indrāṇīṃ tava veśmani / (11.1) Par.?
dattābhayāṃ ca viprendra tvayā devarṣisattama // (11.2) Par.?
te tvāṃ devāḥ sagandharvā ṛṣayaśca mahādyute / (12.1) Par.?
prasādayanti cendrāṇī nahuṣāya pradīyatām // (12.2) Par.?
indrād viśiṣṭo nahuṣo devarājo mahādyutiḥ / (13.1) Par.?
vṛṇotviyaṃ varārohā bhartṛtve varavarṇinī // (13.2) Par.?
evam ukte tu sā devī bāṣpam utsṛjya sasvaram / (14.1) Par.?
uvāca rudatī dīnā bṛhaspatim idaṃ vacaḥ // (14.2) Par.?
nāham icchāmi nahuṣaṃ patim anvāsya taṃ prabhum / (15.1) Par.?
śaraṇāgatāsmi te brahmaṃstrāhi māṃ mahato bhayāt // (15.2) Par.?
bṛhaspatir uvāca / (16.1) Par.?
śaraṇāgatāṃ na tyajeyam indrāṇi mama niścitam / (16.2) Par.?
dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite // (16.3) Par.?
nākāryaṃ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ / (17.1) Par.?
śrutadharmā satyaśīlo jānan dharmānuśāsanam // (17.2) Par.?
nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ / (18.1) Par.?
asmiṃścārthe purā gītaṃ brahmaṇā śrūyatām idam // (18.2) Par.?
na tasya bījaṃ rohati bījakāle na cāsya varṣaṃ varṣati varṣakāle / (19.1) Par.?
bhītaṃ prapannaṃ pradadāti śatrave na so 'ntaraṃ labhate trāṇam icchan // (19.2) Par.?
mogham annaṃ vindati cāpyacetāḥ svargāllokād bhraśyati naṣṭaceṣṭaḥ / (20.1) Par.?
bhītaṃ prapannaṃ pradadāti yo vai na tasya havyaṃ pratigṛhṇanti devāḥ // (20.2) Par.?
pramīyate cāsya prajā hyakāle sadā vivāsaṃ pitaro 'sya kurvate / (21.1) Par.?
bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram // (21.2) Par.?
etad evaṃ vijānan vai na dāsyāmi śacīm imām / (22.1) Par.?
indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām // (22.2) Par.?
asyā hitaṃ bhaved yacca mama cāpi hitaṃ bhavet / (23.1) Par.?
kriyatāṃ tat suraśreṣṭhā na hi dāsyāmyahaṃ śacīm // (23.2) Par.?
śalya uvāca / (24.1) Par.?
atha devāstam evāhur gurum aṅgirasāṃ varam / (24.2) Par.?
kathaṃ sunītaṃ tu bhavenmantrayasva bṛhaspate // (24.3) Par.?
bṛhaspatir uvāca / (25.1) Par.?
nahuṣaṃ yācatāṃ devī kiṃcit kālāntaraṃ śubhā / (25.2) Par.?
indrāṇīhitam etaddhi tathāsmākaṃ bhaviṣyati // (25.3) Par.?
bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati / (26.1) Par.?
darpito balavāṃścāpi nahuṣo varasaṃśrayāt // (26.2) Par.?
śalya uvāca / (27.1) Par.?
tatastena tathokte tu prītā devāstam abruvan / (27.2) Par.?
brahman sādhvidam uktaṃ te hitaṃ sarvadivaukasām / (27.3) Par.?
evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām // (27.4) Par.?
tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ / (28.1) Par.?
ūcur vacanam avyagrā lokānāṃ hitakāmyayā // (28.2) Par.?
tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam / (29.1) Par.?
ekapatnyasi satyā ca gacchasva nahuṣaṃ prati // (29.2) Par.?
kṣipraṃ tvām abhikāmaśca vinaśiṣyati pārthivaḥ / (30.1) Par.?
nahuṣo devi śakraśca suraiśvaryam avāpsyati // (30.2) Par.?
evaṃ viniścayaṃ kṛtvā indrāṇī kāryasiddhaye / (31.1) Par.?
abhyagacchata savrīḍā nahuṣaṃ ghoradarśanam // (31.2) Par.?
dṛṣṭvā tāṃ nahuṣaścāpi vayorūpasamanvitām / (32.1) Par.?
samahṛṣyata duṣṭātmā kāmopahatacetanaḥ // (32.2) Par.?
Duration=0.1235089302063 secs.